ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Mahāsaṅgāmavaṇṇanā
                       ---------
     {368-374} mahāsaṅgāme. Vatthuto vā vatthuṃ saṅkamatīti paṭhamapārājikavatthu
mayā diṭṭhaṃ vā sutaṃ vāti vatvā puna pucchiyamāno nighaṃsiyamāno
na mayā paṭhamapārājikassa vatthu diṭṭhaṃ na sutaṃ dutiyapārājikassa
vatthu diṭṭhaṃ vā sutaṃ vāti vadati. Eteneva nayena sesavatthusaṅkamanaṃ
vipattito vipattisaṅkamanaṃ āpattito āpattisaṅkamanaṃ ca veditabbaṃ.
Yo pana neva mayā diṭṭhaṃ na sutanti vatvā pacchā mayāpetaṃ
diṭṭhaṃ vā sutaṃ vāti vadati diṭṭhaṃ vā sutaṃ vāti vatvā pacchā na
diṭṭhaṃ na sutanti vadati ayaṃ avajānitvā paṭijānāti paṭijānitvā
avajānātīti veditabbo. Eseva aññenaññaṃ paṭicarati nāma.
     {375} Vaṇṇo avaṇṇoti nīlādivaṇṇāvaṇṇavasena sukkavisaṭṭhi-
sikkhāpadaṃ vuttaṃ. Vaṇṇamanuppādananti sañcarittaṃ vuttaṃ.
Kāyasaṃsaggādittayaṃ sarūpeneva vuttaṃ. Iti imāni pañca methunadhammassa
pubbabhāgo pubbapayogoti veditabbāni.
     {376} Cattāri apalokanakammānīti adhammena vaggādīni. Sesesupi
eseva nayo. Iti cattāri catukkāni soḷasa honti.
     {379} Bahujanaahitāya paṭipanno hotīti vinayadharena hi evaṃ
chandāgatiyā adhikaraṇe vinicchite tasmiṃ vihāre saṅgho dvidhā bhijjati.
Ovādupajīviniyo bhikkhuniyopi dvebhāgā honti. Upāsakāpi
upāsikāyopi dārakāpi dārikāyopi dvebhāgā honti. Tesaṃ
ārakkhakā devatāpi tatheva dveidhā bhijjanti. Tato bhummadevatā
ādiṃ katvā yāva akaniṭṭhabrahmāno dvidhāva honti. Tena vuttaṃ
bahujanaahitāya paṭipanno hoti .pe. Dukkhāya devamanussānanti.
     {382} Visamanissitoti visamāni kāyakammādīni nissito.
Gahaṇanissitoti micchādiṭṭhiantagāhikadiṭṭhisaṅkhātaṃ gahaṇaṃ nissito.
Balavanissitoti balavante abhiññātabhikkhū nissito.
     {393} Tassa avajānantoti tassa vacanaṃ avajānanto. Upayogatthe
vā sāmivacanaṃ. Taṃ avajānantoti attho.
     {394} Yaṃ atthāyāti yadatthāya. Taṃ atthanti so attho. Sesaṃ
sabbattha uttānamevāti.
                 Mahāsaṅgāmavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 564-565. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11464              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11464              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]