ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                      Kaṭhinabhedavaṇṇanā
                       ---------
     {403} kaṭhine. Aṭṭha mātikāti khandhake vuttā pakkamantikādikā
aṭṭha. Palibodhānisaṃsāpi pubbe vuttā eva.
     {404} Payogassāti cīvaradhovanādino sattavidhassa pubbakaraṇassa atthāya
yo udakāharaṇādiko payogo kayirati tassa payogassa. Katame
dhammā anantarapaccayena paccayoti anāgatavasena anantarā hutvā
katame dhammā paccayā hontīti attho. Samanantarapaccayenāti suṭṭhu
anantarapaccayena anantarapaccayameva āsannataraṃ katvā pucchati.
Nissayapaccayenāti uppajjamānassa payogassa nissayaṃ ādhārabhāvaṃ
upagatā viya hutvā katame dhammā paccayā hontīti attho.
Upanissayapaccayenāti upetena nissayapaccayena nissayapaccayameva
upagatataraṃ katvā pucchati. Purejātapaccayenāti iminā paṭhamaṃ
uppannassa paccayabhāvaṃ pucchati. Pacchājātapaccayenāti iminā
pacchā uppajjamānakassa paccayabhāvaṃ pucchati. Sahajātapaccayenāti
iminā apubbaṃ acarimaṃ uppajjamānānaṃ paccayabhāvaṃ pucchati.
Pubbakaraṇassāti dhovanādino pubbakaraṇassa ca. Paccuddhārassāti
purāṇasaṅghāṭiādīnaṃ paccuddharaṇassa. Adhiṭṭhānassāti
kaṭhinacīvarādhiṭṭhānassa. Atthārassāti kaṭhinatthārassa. Mātikānañca
Palibodhānañcāti aṭṭhannaṃ mātikānaṃ dvinnaṃ ca palibodhānaṃ.
Vatthussāti saṅghāṭiādino kaṭhinavatthussa. Sesaṃ vuttanayameva.
     Evaṃ yaṃ ca labbhati yaṃ ca na labbhati sabbaṃ pucchitvā idāni
yaṃ yassa labbhati tadeva dassento pubbakaraṇaṃ payogassātiādinā
nayena vissajjanamāha. Tassattho yaṃ vuttaṃ payogassa katame
dhammātiādi tattha vuccate pubbakaraṇaṃ payogassa anantarapaccayena
paccayo samanantaranissayaupanissayapaccayena paccayo. Payogassa
hi sattavidhaṃpi pubbakaraṇaṃ yasmā tena payogena nipphādetabbassa
pubbakaraṇassatthāya so payogo kayirati tasmā imehi catūhi
paccayehi paccayo hoti. Purejātapaccaye panesa uddiṭṭhadhammesu
ekadhammaṃpi na labhati. Aññadatthuṃ pubbakaraṇassa sayaṃ purejāta-
paccayo hoti payoge sati pubbakaraṇassa nipphajjanato. Tena
vuttaṃ payogo pubbakaraṇassa purejātapaccayena paccayoti.
Pacchājātapaccayaṃ pana labhati. Tena vuttaṃ pubbakaraṇaṃ payogassa
pacchājātapaccayena paccayoti. Pacchā uppajjanakassa hi
pubbakaraṇassa atthāya so payogo kayirati. Sahajātapaccayaṃ pana
mātikāpalibodhānisaṃsasaṅkhāte paṇṇarasa dhamme ṭhapetvā añño
payogādīsu ekopi dhammo na labhati. Te eva hi paṇṇarasa dhammā
saha kaṭhinatthārena ekato nipphajjantīti aññamaññaṃ sahajātapaccayā
honti. Tena vuttaṃ paṇṇarasa dhammā sahajātapaccayena paccayoti.
Etenupāyena sabbapadavissajjanāni veditabbāni.
     {405} Pubbakaraṇaṃ kiṃnidānantiādipucchāvissajjanaṃ uttānameva.
     {406-407} Payogo kiṃnidānotiādipucchādvayavissajjanesu. Hetunidāno
paccayanidānoti ettha cha cīvarāni hetu ceva paccayo cāti
veditabbāni. Pubbapayogādīnaṃ hi sabbesaṃ tāniyeva hetu tāni
paccayo. Na hi chabbidhe cīvare asati payogo atthi na
pubbakaraṇādīni tasmā payogo hetunidānotiādi vuttaṃ.
     {408} Saṅgahavāre. Vacībhedenāti imāya saṅghāṭiyā iminā uttarā-
saṅgena iminā antaravāsakena kaṭhinaṃ attharāmīti etena vacībhedena.
     Katimūlādipucchāya vissajjane. Kiriyā majjheti paccuddhāro
ceva adhiṭṭhānañca.
     {411} Vatthuvipannañca hotīti akappiyadussaṃ hoti. Kālavipannaṃ
nāma ajja dāyakehi dinnaṃ sve saṅgho kaṭhinatthārakassa deti.
Karaṇavipannaṃ nāma tadaheva chinditvā akataṃ.
     {412} Kaṭhinaṃ jānitabbantiādipucchāya vissajjane. Tesaṃyeva
dhammānanti yesu rūpādīsu dhammesu sati kaṭhinaṃ nāma hoti tesaṃ
samodhānamissībhāvo. Nāmaṃ nāmakammantiādinā pana kaṭhinanti
idaṃ bahūsu dhammesu nāmamattaṃ na paramatthato eko dhammo atthīti
dasseti. Catuvīsatiyā ākārehīti na ullikhitamattenātiādīhi
pubbe vuttakāraṇehi. Sattarasahi ākārehīti āhatena atthataṃ
hoti kaṭhinantiādīhi pubbe vuttakāraṇehi. Nimittakammādīsu
yaṃ vattabbaṃ taṃ sabbaṃ kaṭhinakkhandhakavaṇṇanāyaṃ vuttaṃ.
     {416} Ekuppādā ekanirodhāti uppajjamānāpi ekato uppajjanti
nirujjhamānāpi ekato nirujjhanti. Ekuppādā nānānirodhāti
uppajjamānā ekato uppajjanti nirujjhamānā nānā nirujjhanti.
Kiṃ vuttaṃ hoti. Sabbepi atthārena saddhiṃ ekato uppajjanti.
Atthāre hi sati uddhāro nāma hoti. Nirujjhamānā panettha
purimā dve atthārena saddhiṃ ekato nirujjhanti uddhārabhāvaṃ
pāpuṇanti. Atthārassa hi nirodho etesañca uddhārabhāvo
ekakkhaṇe hoti. Itare nānā nirujjhanti. Tesupi uddhārabhāvaṃ
pattesu atthāro tiṭṭhatiyeva. Sesaṃ sabbattha uttānamevāti.
                  Kaṭhinabhedavaṇṇanā niṭṭhitā.
                Samantapāsādikāya vinayasaṃvaṇṇanāya
                 paññattivaggavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 566-569. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11497              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11497              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]