ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Upalipancakavannana
                       --------
     {417} upalipanhesu. Katihi nu kho bhanteti pucchaya ayam
sambandho. Thero kira raho gato sabbani imani pancakani
avajjitva bhagavantamdani pucchitva imesam nissaya vasanakadinam
atthaya tantim thapapessamiti bhagavantam upasankamitva katihi nu kho
bhantetiadina nayena panhe pucchi. Tesam vissajjane uposatham
na janatiti navavidham uposatham na janati. Uposathakammam na
janatiti adhammena vaggadibhedam catubbidham uposathakammam na janati.
Patimokkham na janatiti dve matika na janati. Patimokkhuddesam
na janatiti bhikkhunam pancavidham bhikkhuninam catubbidhanti navavidham
patimokkhuddesam na janati. Pavaranam na janatiti navavidham
pavaranam na janati. Pavaranakammam na janatiti adhammena
vaggadibhedam catubbidham pavaranakammam na janati. Apattanapattim
na janatiti tasmim tasmim sikkhapade niddittham apattinca
anapattinca na janati.
     Apanno kammakatoti apattim apanno tappaccaya sanghena
kammam katam hoti.
     {420} Kammam na patippassambhetabbanti ayam yasma anulomavaggena
Vattati tasma nassa kammam patippassambhetabbam. Sarajjukova
vissajjetabboti attho.
     {421} Sace upali sangho samaggakaraniyani kammani karotiti sace
samaggehi karaniyani uposathadini kammani karoti uposathapavaranadisu
hi thitasu upatthambho na databbo. Sace hi sangho
accayam desapetva sanghasamaggim karoti tinavattharakasamatham va
katva uposathapavaranam karoti. Evarupam samaggakaraniyam nama
kammam hoti. Tatra ceti sace tadisake kamme bhikkhuno nakkhamati
ditthavikammampi katva tatharupa samaggi upatthapetabba. Evam
vilomagaho na ganhitabbo. Yatra pana uddhammam ubbinayam
sasanam dipenti tattha ditthavikammam na vattatiti patibahitva
pakkamitabbam.
     Ussitamanti cati ussadamanti lobhadosamanussannam vacam
bhasita kanhavaco anatthakadipano. Nissitajappiti attano
dhammataya ussadayuttam bhasitum na sakkoti. Athakho maya saddhim
raja evam kathesi asukamahamatto evam kathesi asuko nama
mayham acariyo va upajjhayo va tipitako maya saddhim evam
kathesiti evam annam nissaya jappati. Na ca bhasanusandhikusaloti
kathanusandhivacane vinicchayanusandhivacane ca akusalo hoti. Na
yathadhamme yathavinayeti na bhutena vatthuna apattim saretva
codeta hoti. Ussadeta hotiti amhakam acariyo mahatipitako
Paramadhammakathikotiadina nayena ekaccam ussadeti. Dutiyapade
kim so janatitiadina ekaccam apasadeti. Adhammam ganhatiti
aniyyanikapakkham ganhati. Dhammam patibahatiti niyyanikapakkham
patibahati. Samphanca bahum bhasatiti bahum niratthakakatham katheti.
     Pasayha pavatta hotiti anajjhittho bhare anaropite kevalam manam
nissaya ajjhottharitva anadhikare katheta hoti. Anokasakammam
karapetvati okasakammam akaretva pavatta hoti. Na
yathaditthiya byakata hotiti yassa attano ditthi tam purakkhitva na
byakata laddhim nikkhipitva ayathabhuccam adhammadisu dhammadiladdhiko
hutva kathayita hotiti attho.
     {424} Apattiya payogam na janatiti ayam apatti kayappayoga
ayam vacipayogati na janati. Apattiya vupasamam na janatiti
ayam apatti desanaya vupasammati ayam vutthanena ayam neva
desanaya na vutthanenati na janati. Na apattiya vinicchayakusalo
hotiti imasmim vatthusmim ayam apattiti na janati dosanurupam
apattim uddharitva patitthapetum na sakkoti. Adhikaranasamutthanam
na janatiti idam adhikaranam attharasa bhedakaravatthuni nissaya
samutthati idam catasso vipattiyo idam panca va satta va
apattikkhandhe idam cattari sanghakiccani nissaya samutthatiti
na janati. Payogam na janatiti idam adhikaranam dvadasamulappayogam
idam cuddasamulappayogam idam chamulappayogam ida ekamulappayoganti
Na janati. Adhikarananam hi yathasakamulameva payoga nama
honti tam sabbampi na janatiti attho. Vupasamam na janatiti
idam adhikaranam dvihi samathehi vupasammati idam catuhi idam tihi
idam ekena samathena vupasammatiti na janati. Na adhikaranassa
vinicchayakusalo hotiti adhikaranam vinicchinitva samatham papetum na
janati. Kammam na janatiti tajjaniyadi sattavidham kammam na
janati. Kammassa karanam na janatiti idam kammam imina
niharena katabbanti na janati. Kammassa vatthum na janatiti
idam tajjaniyassa vatthu idam niyasadinanti na janati. Kammassa
vattam na janatiti sattasu kammesu hettha catunnam kammanam
attharasavidham tividhassa ca ukkhepaniyakammassa tecattalisavidham vattam
na janati. Kammassa vupasamam na janatiti yo bhikkhu vatte
vattitva yacati tassa kammam patippassambhetabbam accayo
desapetabboti na janati. Vatthum na janatiti sattannam
apattikkhandhanam vatthum na janati. Nidanam na janatiti idam
sikkhapadam imasmim nagare pannattam idam imasminti na janati.
Pannattim na janatiti pannatti anupannatti anuppannapannattivasena
tividhampi pannattim na janati. Padapacchabhattham na janatiti sammukha
katabbam padam na janati. Buddho bhagavati vattabbe bhagava
buddhoti hetthupariyam katva padam payojeti. Akusalo ca hoti
vinayeti vinayapaliyam ca atthakathayam ca akusalo hoti. Nattim
Na janatiti sankhepato hi duvidha natti esa nattiti evam
niddittha ca aniddittha ca. Tattha ya evam aniddittha sa
kammanatti nama hoti. Ya niddittha sa kammapadanatti
nama hoti tam sabbena sabbam nattim na janati. Nattiya
karanam na janatiti navasu thanesu kammanattiya karanam na janati
dvisu thanesu kammapadanattiya. Nattiya anussavananti imissa
nattiya eka anussavana imissa tissoti na janati. Nattiya
samatham na janatiti yvayam sativinayo amulhavinayo tassa papiyasika
tinavattharakoti catubbidho samatho nattiya vina na hoti tam
nattiya samathoti na janati. Nattiya vupasamam na janatiti
yam adhikaranam imina catubbidhena nattisamathena vupasammati tassa
tam vupasamam ayam nattiya vupasamo katoti na janati. Suttam na
janatiti ubhatovibhangam na janati. Suttanulomam na janatiti
cattaro mahapadese na janati. Vinayam na janatiti
khandhakaparivaram na janati. Vinayanulomam na janatiti mahapadeseyeva
na janati. Na ca thanathanakusaloti karanakaranakusalo na
hoti. Dhammam na janatiti thapetva vinayapitakam avasesam pitakadvayam
na janati. Dhammanulomam na janatiti suttantike cattaro
mahapadese na janati. Vinayam na janatiti khandhakaparivarameva
na janati. Vinayanulomam na janatiti cattaro mahapadese na
janati. Ubhatovibhanga panettha asangahita honti. Tasma
Yam kurundiyam vuttam vinayanti sakalam vinayapitakam na janatiti tam
gahetabbam. Na ca pubbaparakusalo hotiti purekathaya ca
pacchakathaya ca akusalo hoti. Sesam sabbattha vuttapatipakkhavasena
vinneyyatta pubbe pakasitatta ca uttanamevati.
          Anissitavagganapatippassambhanavaggavoharavaggavannana
                        nitthita.
     {425} Ditthavikammavagge. Ditthavikammati ditthinam avikammani
laddhipakasanani apattidesanasankhatanam vinayakammanametam adhivacanam.
Anapattiya ditthim avikarotiti anapattimevapattiti desetiti attho.
Adesanagaminiyati garukapattiya ditthim avikaroti. Sanghadisesam ca
parajikam ca desetiti attho. Desitayati lahukapattiyapi desitaya
ditthim avikaroti. Desitam puna desetiti attho. Catuhi pancahiti
yatha catuhi pancahi ditthi avikata hoti evam avikaroti cattaro
panca jana ekato apattim desentiti attho. Manomanasenati
manasankhatena manasena ditthim avikaroti vacibhedam akatva citteneva
apattim desetiti attho. Nanasamvasakassati laddhinanasamvasakassa
va kammananasamvasakassa va santike ditthim avikaroti apattim
desetiti attho. Nanasimayati samanasamvasakassapi nanasimaya
thitassa santike avikaroti malakasimaya hi thitena simantarikaya
thitassa va simantarikaya va thitena avippavasasimaya thitassapi
apattim desetum na vattati. Apakatattassati ukkhittakassa va yassa
Va uposathapavarana thapita honti tassa santike desetiti attho.
     {430} Nalam okasakammam katunti na pariyattam katum na katabbanti
attho. Idhapi apakatatto ukkhittako ceva thapitauposathapavarano
ca. Cavanadhippayoti sasanato cavetukamo.
     {432} Mandatta momuhattati mandabhavena momuhabhavena vissajjitumpi
janitumpi asamattho kevalam attano momuhabhavam pakasentoyeva pucchati
ummattako viya. Papicchoti evam mam jano sambhavessatiti
papikaya icchaya pucchati.
     Paribhavati paribhavam aropetukamo hutva pucchati.
Annabyakaranesupi eseva nayo. Sesam sabbattha uttanamevati.
               Ditthavikammavagga vannana nitthita.
     Attadanavagge ca dhutangavagge ca yam vattabbam siya tam
sabbam hettha vuttameva.
     {444} Musavadavagge. Parajikam gacchatiti parajikagami.
Parajikapattibhavam papunatiti attho. Itaresupi eseva
nayo. Tattha asantauttarimanussadhammarocanamusavado parajikagami
amulakena parajikena anuddhamsanamusavado sanghadisesagami yo
te vihare vasatitiadina pariyayena janantassa vuttamusavado
thullaccayagami ajanantassa dukkatagami sampajanamusavade
pacittiyanti agato pacittiyagamiti veditabbo.
     Adassanenati vinayadharassa adassanena. Kappiyakappiyesu hi
Kukkucce uppanne vinayadharam disva kappiyakappiyabhavam patipucchitva
akappiyam pahaya kappiyam kareyya tam apassanto pana akappiyampi
kappiyanti karonto apajjati. Evam apajjitabbam apattim
vinayadharassa dassanena napajjati adassaneneva apajjati. Tena
vuttam adassanenati. Assavanenati ekaviharepi vasanto pana
vinayadharassa upatthanam gantva kappiyakappiyam apucchitva va
annesam va vuccamanam asunanto apajjati eva. Tena vuttam
assavanenati. Pasuttatati pasuttakataya. Sahagaraseyyam hi
pasuttakabhavenapi apajjati. Akappiye kappiyasannitaya apajjanto
pana tathasanni apajjati. Satisammosa ekarattatikkamadivasena
apajjitabbam apajjati. Sesam sabbattha uttanamevati.
                Musavadavaggavannana nitthita.
     {450} Bhikkhunivagge. Alabhayati catunnam paccayanam alabhatthaya
yatha paccaye na labhanti tatha parisakkati vayamatiti attho.
Anatthayati anattham kalisasanam arocento parisakkati. Anavasayati
anavasatthaya yasmim gamakhette vasanti tato niharanatthaya.
     Sampayojetiti asaddhammapatisevanatthaya sampayojeti. {451} Katihi
nu kho bhante angehi samannagataya bhikkhuniya kammam katabbanti
sattannam kammanam annataram sandhaya pucchati.
     {454} Nasakacchatabbotikappiyakappiyanamarupaparicchedasamathavipassanadibhedo
kathamaggo na kathetabbo. Yasma pana khinasavo bhikkhu
Na visamvadeti tatharupassa kathamaggassa sami hutva katheti na itare
tasma pathamapancake nasekkhenati patikkhipitva dutiyapancake
asekkhenatiadi vuttam. Na atthapatisambhidappattoti atthakathaya
patisambhidappatto pabhedagatananappatto na hoti. Na
dhammapatisambhidappattoti palidhamme patisambhidappatto na hoti.
Na niruttipatisambhidappattoti voharaniruttiyam patisambhidappatto na
hoti. Na patibhanapatisambhidappattoti yani yani patibhana-
sankhatani atthapatisambhidadini nanani tesu patisambhidappatto
na hoti. Yathavimuttam na paccavekkhatiti catunnam phalavimuttinam vasena
yathavimuttam cittam ekunavisatibhedaya paccavekkhanaya na paccavekkhita
hoti. Sesam sabbattha uttanamevati.
                 Bhikkhunivaggavannana nitthita.
     {455} Ubbahikavagge. Na atthakusaloti na atthakathakusalo atthuddhare
cheko na hoti. Na dhammakusaloti acariyamukhato anugahitatta
paliyam na kusalo na palisuro. Na niruttikusaloti bhasantaravohare
na kusalo. Na byanjanakusaloti sithiladhanitadivasena parimandala-
byanjanaropane kusalo na hoti na akkharaparicchede nipunoti
attho. Na pubbaparakusaloti atthapubbapare dhammapubbapare
niruttipubbapare byanjanapubbapare purekathapacchakathasu ca na kusalo
hoti. Kodhanotiadini yasma kodhadihi abhibhuto karanakaranam
na janati vinicchinitum na sakkoti tasma vuttani. Apasareta 1-
@Footnote: 1. pasaretati pali.
Hoti no saretati moheta hoti na satim uppadeta
codakacuditakanam katham moheti pidahati na saretiti attho. Sesamettha
ubbahikavagge uttanameva.
                Ubbahikavaggavannana nitthita.
     {457} Adhikaranavupasamavagge. Puggalagaru hotiti ayam me upajjhayo
ayam acariyotiadini cintetva tassa jayam akankhamano adhammam
dhammoti dipeti. Sanghagaru hotiti dhammam ca vinayam ca amuncitva
vinicchinanto sanghagaru nama hoti. Civaradini gahetva vinicchinanto
amisagaru nama hoti. Tani agahetva yathadhammam vinicchinanto
saddhammagaru nama hoti.
     {458} Pancahi upali akarehiti pancahi karanehi sangho bhijjati.
Kammena uddesena voharanto anusavanena salakagahenati ettha
kammenati apalokanadisu catusu kammesu annatarena kammena.
Uddesenati pancasu patimokkhuddesesu annatarena uddesena.
Voharantoti voharanto kathayanto tahi tahi upapattihi adhammam
dhammotiadini attharasa bhedakaravatthuni dipento. Anusavanenati
nanu tumhe janatha mayham ucca kula pabbajitabhavam bahussutabhavam ca
madiso nama uddhammam ubbinayam satthusasanam gaheyyati cittampi
uppadetum tumhakam yuttam kim mayham avici niluppalavanamiva sitalo
kimaham apayato na bhayamitiadina nayena kannamule vacibhedam
katva anusavanena. Salakagahenati evam anusavetva tesam
Cittam upatthambhetva anivattidhamme katva ganhatha imam salakanti
salakagahena. Ettha ca kammameva uddeso va pamanam.
Voharanusavanasalakagaha pana pubbabhaga. Attharasavatthudipanavasena
hi voharantena tattha rucijananattham anusavetva salakaya
gahitayapi abhinnova hoti sangho. Yada pana evam cattaro
va atireke va salakam gahetva avenikammam va uddesam va
karoti tada sangho bhinno nama hoti. Iti yam sanghabhedak-
khandhakavannanayam avocumha evam attharasasu vatthusu yankinci
ekampi vatthum dipetva tena tena karanena imam ganhatha imam
rocethati sannapetva salakam gahetva visum sanghakamme kate
sangho bhinno hoti parivare pana pancahi upali akarehi sangho
bhijjatitiadi vuttam tassa imina idha vuttena sanghabhedalakkhanena
atthato nanakaranam natthi tam panassa nanakaranabhavam tattheva
pakasayissamati svayam pakasito hoti.
     Pannattetanti pannattam etam kva pannattam vattakkhandhake.
Tatra hi cuddasakkhandhakavattani pannattani. Tenaha pannattetam
upali maya agantukanam bhikkhunam agantukavattantiadim. Evampi
kho upali sangharaji hoti no ca sanghabhedoti ettavata hi
sangharajimattameva hoti na tava sanghabhedo anupubbena pana ayam
sangharaji vaddhamana sanghabhedaya samvattatiti attho. Yatharattanti
rattiparimananurupam yathatheranti attho. Avenibhavam karitvati
Visum vavatthanam karitva. Kammakammani karontiti aparaparam
sanghakammam upadaya khuddakani ceva mahantani ca kammani karonti.
Sesametthapi adhikaranavupasamavagge uttanameva.
     {459} Sanghabhedavaggadvaye. Vinidhaya ditthim kammenati tesu adhammadisu
adhammadayo eteti evam ditthikova hutva tam ditthim vinidhaya
te dhammadivasena dipetva visum kammam karoti. Iti yam vinidhaya
ditthikammam karoti tena evam katena vinidhaya ditthikammena saddhim
pancangani honti. Imehi kho upali pancahangehiti ayamekasmim
pancake atthayojana. Etena nayena sabbapancakani veditabbani.
Etthapi ca voharadiangattayam pubbabhagavaseneva vuttam. Kammuddesa-
vaseneva pana atekicchata veditabba. Sesam sabbattha uttanameva.
Na hettha kinci atthi yam pubbe avuttanayam.
     {461} Avasikavagge. Yathabhatam nikkhittoti yatha aharitva thapito.
     {462} Vinayabyakaranati vinayapanhe vissajjana. Parinametiti
niyameti dipeti katheti. Sesamettha uttanameva.
     {467} Kathinattharavagge. Otamasikoti andhakaragato. Tam hi
vandantassa mancapadadisupi nalatam patihanneyya. Asamannaharantoti
kiccapasutatta vandanam asamannaharanto. Suttoti niddam
okkanto. Ekavattoti ekato avatto sapattapakkhe thito
veri visabhagapuggalo vuccati ayam avandiyo. Ayam hi vandiyamano
padenapi pahareyya. Annavihitoti annam cintayamano.
     Khadantoti pitthakhajjakadini khadanto. Uccaram ca passavam ca
karonto anokasagatatta avandiyo. Ukkhittakoti tividhenapi
ukkhepaniyakammena ukkhittako avandiyo. Tajjaniyadikammakata pana
cattaro vanditabba. Uposathapavaranapi tehi saddhim labbhanti.
Adito patthaya ca vuttesu avandiyesu nagganca ukkhittakam ca
vandantasseva apatti itaresam pana asaruppatthena ca antara
vuttakaranena ca vandana patikkhitta. Ito param paccha
upasampannadayo dasapi apattivatthubhaveneva avandiya. Te
vandantassa hi niyameneva apatti. Iti imesu pancasu pancakesu
terasa jane vandantassa anapatti. Dvadasannam vandantassa apatti.
     {468} Acariyo vandiyoti pabbajjacariyo upasampadacariyo nissayacariyo
uddesacariyo ovadacariyoti ayam pancavidhopi acariyo
vandiyo. Sesam sabbattha uttanamevati.
                Kathinattharavaggavannana nitthita.
               Nitthita ca upalipancaka vannanati.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 570-582. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11571&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11571&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]