ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page570.

Upālipañcakavaṇṇanā -------- {417} upālipañhesu. Katīhi nu kho bhanteti pucchāya ayaṃ sambandho. Thero kira raho gato sabbāni imāni pañcakāni āvajjitvā bhagavantaṃdāni pucchitvā imesaṃ nissāya vasanakādīnaṃ atthāya tantiṃ ṭhapāpessāmīti bhagavantaṃ upasaṅkamitvā katīhi nu kho bhantetiādinā nayena pañhe pucchi. Tesaṃ vissajjane uposathaṃ na jānātīti navavidhaṃ uposathaṃ na jānāti. Uposathakammaṃ na jānātīti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti. Pāṭimokkhaṃ na jānātīti dve mātikā na jānāti. Pāṭimokkhuddesaṃ na jānātīti bhikkhūnaṃ pañcavidhaṃ bhikkhunīnaṃ catubbidhanti navavidhaṃ pāṭimokkhuddesaṃ na jānāti. Pavāraṇaṃ na jānātīti navavidhaṃ pavāraṇaṃ na jānāti. Pavāraṇākammaṃ na jānātīti adhammena vaggādibhedaṃ catubbidhaṃ pavāraṇākammaṃ na jānāti. Āpattānāpattiṃ na jānātīti tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ āpattiñca anāpattiñca na jānāti. Āpanno kammakatoti āpattiṃ āpanno tappaccayā saṅghena kammaṃ kataṃ hoti. {420} Kammaṃ na paṭippassambhetabbanti ayaṃ yasmā anulomavaggena

--------------------------------------------------------------------------------------------- page571.

Vattati tasmā nāssa kammaṃ paṭippassambhetabbaṃ. Sarajjukova vissajjetabboti attho. {421} Sace upāli saṅgho samaggakaraṇīyāni kammāni karotīti sace samaggehi karaṇīyāni uposathādīni kammāni karoti uposathapavāraṇādīsu hi ṭhitāsu upatthambho na dātabbo. Sace hi saṅgho accayaṃ desāpetvā saṅghasāmaggiṃ karoti tiṇavatthārakasamathaṃ vā katvā uposathapavāraṇaṃ karoti. Evarūpaṃ samaggakaraṇīyaṃ nāma kammaṃ hoti. Tatra ceti sace tādisake kamme bhikkhuno nakkhamati diṭṭhāvikammaṃpi katvā tathārūpā sāmaggī upaṭṭhapetabbā. Evaṃ vilomagāho na gaṇhitabbo. Yatra pana uddhammaṃ ubbinayaṃ sāsanaṃ dīpenti tattha diṭṭhāvikammaṃ na vaṭṭatīti paṭibāhitvā pakkamitabbaṃ. Ussitamantī cāti ussadamantī lobhadosamānussannaṃ vācaṃ bhāsitā kaṇhavāco anatthakadīpano. Nissitajappīti attano dhammatāya ussadayuttaṃ bhāsituṃ na sakkoti. Athakho mayā saddhiṃ rājā evaṃ kathesi asukamahāmatto evaṃ kathesi asuko nāma mayhaṃ ācariyo vā upajjhāyo vā tipiṭako mayā saddhiṃ evaṃ kathesīti evaṃ aññaṃ nissāya jappati. Na ca bhāsānusandhikusaloti kathānusandhivacane vinicchayānusandhivacane ca akusalo hoti. Na yathādhamme yathāvinayeti na bhūtena vatthunā āpattiṃ sāretvā codetā hoti. Ussādetā hotīti amhākaṃ ācariyo mahātipiṭako

--------------------------------------------------------------------------------------------- page572.

Paramadhammakathikotiādinā nayena ekaccaṃ ussādeti. Dutiyapade kiṃ so jānātītiādinā ekaccaṃ apasādeti. Adhammaṃ gaṇhātīti aniyyānikapakkhaṃ gaṇhati. Dhammaṃ paṭibāhatīti niyyānikapakkhaṃ paṭibāhati. Samphañca bahuṃ bhāsatīti bahuṃ niratthakakathaṃ katheti. Pasayha pavattā hotīti anajjhiṭṭho bhāre anāropite kevalaṃ mānaṃ nissāya ajjhottharitvā anadhikāre kathetā hoti. Anokāsakammaṃ kārāpetvāti okāsakammaṃ akāretvā pavattā hoti. Na yathādiṭṭhiyā byākatā hotīti yassa attano diṭṭhi taṃ purakkhitvā na byākatā laddhiṃ nikkhipitvā ayathābhuccaṃ adhammādīsu dhammādiladdhiko hutvā kathayitā hotīti attho. {424} Āpattiyā payogaṃ na jānātīti ayaṃ āpatti kāyappayogā ayaṃ vacīpayogāti na jānāti. Āpattiyā vūpasamaṃ na jānātīti ayaṃ āpatti desanāya vūpasammati ayaṃ vuṭṭhānena ayaṃ neva desanāya na vuṭṭhānenāti na jānāti. Na āpattiyā vinicchayakusalo hotīti imasmiṃ vatthusmiṃ ayaṃ āpattīti na jānāti dosānurūpaṃ āpattiṃ uddharitvā patiṭṭhapetuṃ na sakkoti. Adhikaraṇasamuṭṭhānaṃ na jānātīti idaṃ adhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya samuṭṭhāti idaṃ catasso vipattiyo idaṃ pañca vā satta vā āpattikkhandhe idaṃ cattāri saṅghakiccāni nissāya samuṭṭhātīti na jānāti. Payogaṃ na jānātīti idaṃ adhikaraṇaṃ dvādasamūlappayogaṃ idaṃ cuddasamūlappayogaṃ idaṃ chamūlappayogaṃ ida ekamūlappayoganti

--------------------------------------------------------------------------------------------- page573.

Na jānāti. Adhikaraṇānaṃ hi yathāsakamūlameva payogā nāma honti taṃ sabbaṃpi na jānātīti attho. Vūpasamaṃ na jānātīti idaṃ adhikaraṇaṃ dvīhi samathehi vūpasammati idaṃ catūhi idaṃ tīhi idaṃ ekena samathena vūpasammatīti na jānāti. Na adhikaraṇassa vinicchayakusalo hotīti adhikaraṇaṃ vinicchinitvā samathaṃ pāpetuṃ na jānāti. Kammaṃ na jānātīti tajjanīyādi sattavidhaṃ kammaṃ na jānāti. Kammassa karaṇaṃ na jānātīti idaṃ kammaṃ iminā nīhārena kātabbanti na jānāti. Kammassa vatthuṃ na jānātīti idaṃ tajjanīyassa vatthu idaṃ niyasādīnanti na jānāti. Kammassa vattaṃ na jānātīti sattasu kammesu heṭṭhā catunnaṃ kammānaṃ aṭṭhārasavidhaṃ tividhassa ca ukkhepanīyakammassa tecattāḷīsavidhaṃ vattaṃ na jānāti. Kammassa vūpasamaṃ na jānātīti yo bhikkhu vatte vattitvā yācati tassa kammaṃ paṭippassambhetabbaṃ accayo desāpetabboti na jānāti. Vatthuṃ na jānātīti sattannaṃ āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānaṃ na jānātīti idaṃ sikkhāpadaṃ imasmiṃ nagare paññattaṃ idaṃ imasminti na jānāti. Paññattiṃ na jānātīti paññatti anupaññatti anuppannapaññattivasena tividhaṃpi paññattiṃ na jānāti. Padapacchābhaṭṭhaṃ na jānātīti sammukhā kātabbaṃ padaṃ na jānāti. Buddho bhagavāti vattabbe bhagavā buddhoti heṭṭhupariyaṃ katvā padaṃ payojeti. Akusalo ca hoti vinayeti vinayapāliyaṃ ca aṭṭhakathāyaṃ ca akusalo hoti. Ñattiṃ

--------------------------------------------------------------------------------------------- page574.

Na jānātīti saṅkhepato hi duvidhā ñatti esā ñattīti evaṃ niddiṭṭhā ca aniddiṭṭhā ca. Tattha yā evaṃ aniddiṭṭhā sā kammañatti nāma hoti. Yā niddiṭṭhā sā kammapādañatti nāma hoti taṃ sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyā karaṇaṃ na jānātīti navasu ṭhānesu kammañattiyā karaṇaṃ na jānāti dvīsu ṭhānesu kammapādañattiyā. Ñattiyā anussāvananti imissā ñattiyā ekā anussāvanā imissā tissoti na jānāti. Ñattiyā samathaṃ na jānātīti yvāyaṃ sativinayo amūḷhavinayo tassa pāpiyasikā tiṇavatthārakoti catubbidho samatho ñattiyā vinā na hoti taṃ ñattiyā samathoti na jānāti. Ñattiyā vūpasamaṃ na jānātīti yaṃ adhikaraṇaṃ iminā catubbidhena ñattisamathena vūpasammati tassa taṃ vūpasamaṃ ayaṃ ñattiyā vūpasamo katoti na jānāti. Suttaṃ na jānātīti ubhatovibhaṅgaṃ na jānāti. Suttānulomaṃ na jānātīti cattāro mahāpadese na jānāti. Vinayaṃ na jānātīti khandhakaparivāraṃ na jānāti. Vinayānulomaṃ na jānātīti mahāpadeseyeva na jānāti. Na ca ṭhānāṭhānakusaloti kāraṇākāraṇakusalo na hoti. Dhammaṃ na jānātīti ṭhapetvā vinayapiṭakaṃ avasesaṃ piṭakadvayaṃ na jānāti. Dhammānulomaṃ na jānātīti suttantike cattāro mahāpadese na jānāti. Vinayaṃ na jānātīti khandhakaparivārameva na jānāti. Vinayānulomaṃ na jānātīti cattāro mahāpadese na jānāti. Ubhatovibhaṅgā panettha asaṅgahitā honti. Tasmā

--------------------------------------------------------------------------------------------- page575.

Yaṃ kurundiyaṃ vuttaṃ vinayanti sakalaṃ vinayapiṭakaṃ na jānātīti taṃ gahetabbaṃ. Na ca pubbāparakusalo hotīti purekathāya ca pacchākathāya ca akusalo hoti. Sesaṃ sabbattha vuttapaṭipakkhavasena viññeyyattā pubbe pakāsitattā ca uttānamevāti. Anissitavagganapaṭippassambhanavaggavohāravaggavaṇṇanā niṭṭhitā. {425} Diṭṭhāvikammavagge. Diṭṭhāvikammāti diṭṭhīnaṃ āvikammāni laddhipakāsanāni āpattidesanāsaṅkhātānaṃ vinayakammānametaṃ adhivacanaṃ. Anāpattiyā diṭṭhiṃ āvikarotīti anāpattimevāpattīti desetīti attho. Adesanāgāminiyāti garukāpattiyā diṭṭhiṃ āvikaroti. Saṅghādisesaṃ ca pārājikaṃ ca desetīti attho. Desitāyāti lahukāpattiyāpi desitāya diṭṭhiṃ āvikaroti. Desitaṃ puna desetīti attho. Catūhi pañcahīti yathā catūhi pañcahi diṭṭhi āvikatā hoti evaṃ āvikaroti cattāro pañca janā ekato āpattiṃ desentīti attho. Manomānasenāti manasaṅkhātena mānasena diṭṭhiṃ āvikaroti vacībhedaṃ akatvā citteneva āpattiṃ desetīti attho. Nānāsaṃvāsakassāti laddhinānāsaṃvāsakassa vā kammanānāsaṃvāsakassa vā santike diṭṭhiṃ āvikaroti āpattiṃ desetīti attho. Nānāsīmāyāti samānasaṃvāsakassāpi nānāsīmāya ṭhitassa santike āvikaroti māḷakasīmāya hi ṭhitena sīmantarikāya ṭhitassa vā sīmantarikāya vā ṭhitena avippavāsasīmāya ṭhitassāpi āpattiṃ desetuṃ na vaṭṭati. Apakatattassāti ukkhittakassa vā yassa

--------------------------------------------------------------------------------------------- page576.

Vā uposathapavāraṇā ṭhapitā honti tassa santike desetīti attho. {430} Nālaṃ okāsakammaṃ kātunti na pariyattaṃ kātuṃ na kātabbanti attho. Idhāpi apakatatto ukkhittako ceva ṭhapitauposathapavāraṇo ca. Cāvanādhippāyoti sāsanato cāvetukāmo. {432} Mandattā momūhattāti mandabhāvena momūhabhāvena vissajjituṃpi jānituṃpi asamattho kevalaṃ attano momūhabhāvaṃ pakāsentoyeva pucchati ummattako viya. Pāpicchoti evaṃ maṃ jano sambhāvessatīti pāpikāya icchāya pucchati. Paribhavāti paribhavaṃ āropetukāmo hutvā pucchati. Aññabyākaraṇesupi eseva nayo. Sesaṃ sabbattha uttānamevāti. Diṭṭhāvikammavagga vaṇṇanā niṭṭhitā. Attādānavagge ca dhutaṅgavagge ca yaṃ vattabbaṃ siyā taṃ sabbaṃ heṭṭhā vuttameva. {444} Musāvādavagge. Pārājikaṃ gacchatīti pārājikagāmī. Pārājikāpattibhāvaṃ pāpuṇātīti attho. Itaresupi eseva nayo. Tattha asantauttarimanussadhammārocanamusāvādo pārājikagāmī amūlakena pārājikena anuddhaṃsanamusāvādo saṅghādisesagāmī yo te vihāre vasatītiādinā pariyāyena jānantassa vuttamusāvādo thullaccayagāmī ajānantassa dukkaṭagāmī sampajānamusāvāde pācittiyanti āgato pācittiyagāmīti veditabbo. Adassanenāti vinayadharassa adassanena. Kappiyākappiyesu hi

--------------------------------------------------------------------------------------------- page577.

Kukkucce uppanne vinayadharaṃ disvā kappiyākappiyabhāvaṃ paṭipucchitvā akappiyaṃ pahāya kappiyaṃ kareyya taṃ apassanto pana akappiyaṃpi kappiyanti karonto āpajjati. Evaṃ āpajjitabbaṃ āpattiṃ vinayadharassa dassanena nāpajjati adassaneneva āpajjati. Tena vuttaṃ adassanenāti. Assavanenāti ekavihārepi vasanto pana vinayadharassa upaṭṭhānaṃ gantvā kappiyākappiyaṃ apucchitvā vā aññesaṃ vā vuccamānaṃ asuṇanto āpajjati eva. Tena vuttaṃ assavanenāti. Pasuttatāti pasuttakatāya. Sahāgāraseyyaṃ hi pasuttakabhāvenapi āpajjati. Akappiye kappiyasaññitāya āpajjanto pana tathāsaññī āpajjati. Satisammosā ekarattātikkamādivasena āpajjitabbaṃ āpajjati. Sesaṃ sabbattha uttānamevāti. Musāvādavaggavaṇṇanā niṭṭhitā. {450} Bhikkhunīvagge. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya yathā paccaye na labhanti tathā parisakkati vāyamatīti attho. Anatthāyāti anatthaṃ kalisāsanaṃ ārocento parisakkati. Anāvāsāyāti anāvāsatthāya yasmiṃ gāmakhette vasanti tato nīharaṇatthāya. Sampayojetīti asaddhammapaṭisevanatthāya sampayojeti. {451} Katīhi nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti sattannaṃ kammānaṃ aññataraṃ sandhāya pucchati. {454} Nasākacchātabbotikappiyākappiyanāmarūpaparicchedasamathavipassanādibhedo kathāmaggo na kathetabbo. Yasmā pana khīṇāsavo bhikkhu

--------------------------------------------------------------------------------------------- page578.

Na visaṃvādeti tathārūpassa kathāmaggassa sāmī hutvā katheti na itare tasmā paṭhamapañcake nāsekkhenāti paṭikkhipitvā dutiyapañcake asekkhenātiādi vuttaṃ. Na atthapaṭisambhidappattoti aṭṭhakathāya paṭisambhidappatto pabhedagatañāṇappatto na hoti. Na dhammapaṭisambhidappattoti pālidhamme paṭisambhidappatto na hoti. Na niruttipaṭisambhidappattoti vohāraniruttiyaṃ paṭisambhidappatto na hoti. Na paṭibhāṇapaṭisambhidappattoti yāni yāni paṭibhāṇa- saṅkhātāni atthapaṭisambhidādīni ñāṇāni tesu paṭisambhidappatto na hoti. Yathāvimuttaṃ na paccavekkhatīti catunnaṃ phalavimuttīnaṃ vasena yathāvimuttaṃ cittaṃ ekūnavīsatibhedāya paccavekkhaṇāya na paccavekkhitā hoti. Sesaṃ sabbattha uttānamevāti. Bhikkhunīvaggavaṇṇanā niṭṭhitā. {455} Ubbāhikavagge. Na atthakusaloti na aṭṭhakathākusalo atthuddhāre cheko na hoti. Na dhammakusaloti ācariyamukhato anugahitattā pāliyaṃ na kusalo na pālisūro. Na niruttikusaloti bhāsantaravohāre na kusalo. Na byañjanakusaloti sithiladhanitādivasena parimaṇḍala- byañjanāropane kusalo na hoti na akkharaparicchede nipuṇoti attho. Na pubbāparakusaloti atthapubbāpare dhammapubbāpare niruttipubbāpare byañjanapubbāpare purekathāpacchākathāsu ca na kusalo hoti. Kodhanotiādīni yasmā kodhādīhi abhibhūto kāraṇākāraṇaṃ na jānāti vinicchinituṃ na sakkoti tasmā vuttāni. Apasāretā 1- @Footnote: 1. pasāretāti pāli.

--------------------------------------------------------------------------------------------- page579.

Hoti no sāretāti mohetā hoti na satiṃ uppādetā codakacuditakānaṃ kathaṃ moheti pidahati na sāretīti attho. Sesamettha ubbāhikavagge uttānameva. Ubbāhikavaggavaṇṇanā niṭṭhitā. {457} Adhikaraṇavūpasamavagge. Puggalagaru hotīti ayaṃ me upajjhāyo ayaṃ ācariyotiādīni cintetvā tassa jayaṃ ākaṅkhamāno adhammaṃ dhammoti dīpeti. Saṅghagaru hotīti dhammaṃ ca vinayaṃ ca amuñcitvā vinicchinanto saṅghagaru nāma hoti. Cīvarādīni gahetvā vinicchinanto āmisagaru nāma hoti. Tāni agahetvā yathādhammaṃ vinicchinanto saddhammagaru nāma hoti. {458} Pañcahi upāli ākārehīti pañcahi kāraṇehi saṅgho bhijjati. Kammena uddesena voharanto anusāvanena salākagāhenāti ettha kammenāti apalokanādīsu catūsu kammesu aññatarena kammena. Uddesenāti pañcasu pāṭimokkhuddesesu aññatarena uddesena. Voharantoti voharanto kathayanto tāhi tāhi upapattīhi adhammaṃ dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anusāvanenāti nanu tumhe jānātha mayhaṃ uccā kulā pabbajitabhāvaṃ bahussutabhāvaṃ ca mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittaṃpi uppādetuṃ tumhākaṃ yuttaṃ kiṃ mayhaṃ avīci nīluppalavanamiva sītalo kimahaṃ apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṃ katvā anusāvanena. Salākagāhenāti evaṃ anusāvetvā tesaṃ

--------------------------------------------------------------------------------------------- page580.

Cittaṃ upatthambhetvā anivattidhamme katvā gaṇhatha imaṃ salākanti salākagāhena. Ettha ca kammameva uddeso vā pamāṇaṃ. Vohārānusāvanasalākagāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena hi voharantena tattha rucijananatthaṃ anusāvetvā salākāya gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro vā atireke vā salākaṃ gāhetvā āveṇikammaṃ vā uddesaṃ vā karoti tadā saṅgho bhinno nāma hoti. Iti yaṃ saṅghabhedak- khandhakavaṇṇanāyaṃ avocumha evaṃ aṭṭhārasasu vatthūsu yaṅkiñci ekaṃpi vatthuṃ dīpetvā tena tena kāraṇena imaṃ gaṇhatha imaṃ rocethāti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate saṅgho bhinno hoti parivāre pana pañcahi upāli ākārehi saṅgho bhijjatītiādi vuttaṃ tassa iminā idha vuttena saṅghabhedalakkhaṇena atthato nānākaraṇaṃ natthi taṃ panassa nānākaraṇābhāvaṃ tattheva pakāsayissāmāti svāyaṃ pakāsito hoti. Paññattetanti paññattaṃ etaṃ kva paññattaṃ vattakkhandhake. Tatra hi cuddasakkhandhakavattāni paññattāni. Tenāha paññattetaṃ upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattantiādiṃ. Evaṃpi kho upāli saṅgharāji hoti no ca saṅghabhedoti ettāvatā hi saṅgharājimattameva hoti na tāva saṅghabhedo anupubbena pana ayaṃ saṅgharāji vaḍḍhamānā saṅghabhedāya saṃvattatīti attho. Yathārattanti rattiparimāṇānurūpaṃ yathātheranti attho. Āveṇibhāvaṃ karitvāti

--------------------------------------------------------------------------------------------- page581.

Visuṃ vavatthānaṃ karitvā. Kammākammāni karontīti aparāparaṃ saṅghakammaṃ upādāya khuddakāni ceva mahantāni ca kammāni karonti. Sesametthāpi adhikaraṇavūpasamavagge uttānameva. {459} Saṅghabhedavaggadvaye. Vinidhāya diṭṭhiṃ kammenāti tesu adhammādīsu adhammādayo eteti evaṃ diṭṭhikova hutvā taṃ diṭṭhiṃ vinidhāya te dhammādivasena dīpetvā visuṃ kammaṃ karoti. Iti yaṃ vinidhāya diṭṭhikammaṃ karoti tena evaṃ katena vinidhāya diṭṭhikammena saddhiṃ pañcaṅgāni honti. Imehi kho upāli pañcahaṅgehīti ayamekasmiṃ pañcake atthayojanā. Etena nayena sabbapañcakāni veditabbāni. Etthāpi ca vohārādiaṅgattayaṃ pubbabhāgavaseneva vuttaṃ. Kammuddesa- vaseneva pana atekicchatā veditabbā. Sesaṃ sabbattha uttānameva. Na hettha kiñci atthi yaṃ pubbe avuttanayaṃ. {461} Āvāsikavagge. Yathābhataṃ nikkhittoti yathā āharitvā ṭhapito. {462} Vinayabyākaraṇāti vinayapañhe vissajjanā. Pariṇāmetīti niyameti dīpeti katheti. Sesamettha uttānameva. {467} Kaṭhinatthāravagge. Otamasikoti andhakāragato. Taṃ hi vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Asamannāharantoti kiccapasutattā vandanaṃ asamannāharanto. Suttoti niddaṃ okkanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito verī visabhāgapuggalo vuccati ayaṃ avandiyo. Ayaṃ hi vandiyamāno pādenapi pahareyya. Aññāvihitoti aññaṃ cintayamāno.

--------------------------------------------------------------------------------------------- page582.

Khādantoti piṭṭhakhajjakādīni khādanto. Uccāraṃ ca passāvaṃ ca karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi ukkhepanīyakammena ukkhittako avandiyo. Tajjanīyādikammakatā pana cattāro vanditabbā. Uposathapavāraṇāpi tehi saddhiṃ labbhanti. Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakaṃ ca vandantasseva āpatti itaresaṃ pana asāruppatthena ca antarā vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchā upasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu terasa jane vandantassa anāpatti. Dvādasannaṃ vandantassa āpatti. {468} Ācariyo vandiyoti pabbajjācariyo upasampadācariyo nissayācariyo uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo vandiyo. Sesaṃ sabbattha uttānamevāti. Kaṭhinatthāravaggavaṇṇanā niṭṭhitā. Niṭṭhitā ca upālipañcaka vaṇṇanāti. ---------


             The Pali Atthakatha in Roman Book 3 page 570-582. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11571&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11571&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]