ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                 Aparadutiyagāthāsaṅgaṇikavaṇṇanā
                     ------------
     {474} katāpattiyo kāyikātiādigāthānaṃ vissajjane. Cha āpattiyo
kāyikāti antarapeyyāle catutthena āpattisamuṭṭhānena cha āpattiyo
āpajjati bhikkhu methunaṃ dhammaṃ paṭisevati āpatti pārājikassāti-
ādinā nayena vuttā āpattiyo. Kāyadvāre samuṭṭhitattā hi
etā kāyikāti vuccanti. Cha vācasikāti tasmiṃyeva antarapeyyāle
pañcamena āpattisamuṭṭhānena cha āpattiyo āpajjati bhikkhu
pāpiccho icchāpakatotiādinā nayena vuttā āpattiyo.
Chādenatassa tissoti vajjapaṭicchādikāya bhikkhuniyā pārājikaṃ bhikkhussa
saṅghādisesapaṭicchādane pācittiyaṃ attano duṭṭhullāpattipaṭicchādane
dukkaṭaṃ. Pañca saṃsaggapaccayāti bhikkhuniyā kāyasaṃsagge pārājikaṃ
bhikkhuno saṅghādiseso kāyena kāyapaṭibaddhe thullaccayaṃ nissaggiyena
kāyapaṭibaddhe dukkaṭaṃ aṅgulipaṭodake pācittiyanti imā kāyasaṃsaggapaccayā
pañca āpattiyo. Aruṇugge tissoti ekarattachārattasattāha
dasāha māsātikkamavasena nissaggiyaṃ pācittiyaṃ bhikkhuniyā
rattivippavāse saṅghādiseso paṭhamaṃpi yāmaṃ chādeti dutiyampi
tatiyampi yāmaṃ chādeti uddhaste aruṇe channā hoti āpatti
yo chādeti (āpattiṃ) so dukkaṭaṃ desāpetabboti imā
Aruṇugge tisso āpattiyo āpajjati. Dve yāvatatiyakāti
ekādasa yāvatatiyakā nāma paññattivasena pana dve honti
bhikkhūnaṃ yāvatatiyakā bhikkhunīnaṃ yāvatatiyakāti. Ekettha aṭṭhavatthukāti
bhikkhunīnaṃyeva ekā ettha imasmiṃ sāsane aṭṭhavatthukā nāma.
Ekena labbasaṅgahoti yassa siyā āpatti so āvikareyyāti iminā
ekena nidānuddesena sabbasikkhāpadānaṃ ca sabbapāṭimokkhuddesānaṃ ca
saṅgaho hoti. Vinayassa dve mūlānīti kāyo ceva vācā ca.
Garukā dve vuttāti pārājikasaṅghādisesā. Dve duṭṭhullacchādanāti
vajjapaṭicchādikāya pārājikaṃ saṅghādisesapaṭicchādakassa pācittiyanti
imā dve duṭṭhullacchādanāpattiyo nāma. Gāmantare catassoti
bhikkhu bhikkhuniyā saddhiṃ saṃvidahati dukkaṭaṃ aññassa gāmassa
upacāraṃ okkamati pācittiyaṃ bhikkhuniyā gāmantaraṃ gacchantiyā
parikkhitte gāme paṭhamapāde thullaccayaṃ dutiyapāde saṅghādiseso
aparikkhittassa paṭhamapāde upacārokkamane thullaccayaṃ dutiyapāde
saṅghādisesoti imā gāmantare dukkaṭapācittiyathullaccayasaṅghādisesavasena
catasso āpattiyo. Catasso nadīpārapaccayāti bhikkhu
bhikkhuniyā saddhiṃ saṃvidahati dukkaṭaṃ nāvaṃ abhirūhati pācittiyaṃ
bhikkhuniyā nadīpāraṃ gacchantiyā uttaraṇakāle paṭhamapāde thullaccayaṃ
dutiyapāde saṅghādisesoti imā catasso. Ekamaṃse thullaccayanti
manussamaṃse. Navamaṃsesu dukkaṭanti sesaakappiyamaṃsesu. Dve
vācasikā rattinti bhikkhunī rattandhakāre appadīpe purisena saddhiṃ
Hatthapāse ṭhitā sallapati pācittiyaṃ hatthapāsaṃ vijahitvā ṭhitā
sallapati dukkaṭaṃ. Dve vācasikā divāti bhikkhunī divā paṭicchanne
okāse purisena saddhiṃ hatthapāse ṭhitā sallapati pācittiyaṃ
hatthapāsaṃ vijahitvā ṭhitā sallapati dukkaṭaṃ. Dadamānassa tissoti
maraṇādhippāyo manussassa visaṃ deti so ce tena marati pārājikaṃ
yakkhapetānaṃ deti te ca maranti thullaccayaṃ tiracchānagatassa deti
so ce marati pācittiyaṃ aññātikāya bhikkhuniyā cīvaradānepi
pācittiyanti evaṃ dadamānassa tisso āpattiyo. Cattāro ca
paṭiggaheti hatthagāhaveṇigāhesu saṅghādiseso mukhena aṅgajātagahaṇe
pārājikaṃ aññātikāya bhikkhuniyā cīvarapaṭiggahaṇe nissaggiyaṃ
pācittiyaṃ avassutāya avassutassa hatthato khādanīyaṃ bhojanīyaṃ
paṭiggaṇhantiyā thullaccayaṃ evaṃ paṭiggahe cattāro āpattikkhandhā
honti. {475} Pañca desanāgāminiyoti lahukā pañca. Cha
sappaṭikammāti pārājikaṃ ṭhapetvā avasesā. Ekettha appaṭikammāti
pārājikāpatti. Vinayagarukā dve vuttāti pārājikañceva
saṅghādisesañca. Kāyavācasikāni cāti sabbāneva sikkhāpadāni
kāyavācasikāni. Manodvāre paññattaṃ ekasikkhāpadaṃpi natthi.
Eko vikāle dhaññarasoti loṇasocirakaṃ. Ayameva hi eko
dhaññaraso vikāle vaṭṭati. Ekā ñatticatutthena sammatīti
bhikkhunovādakasammati. Ayameva hi ekā ñatticatutthena kammena
sammati anuññātā. Pārājikā kāyikā dveti bhikkhūnaṃ
Methunadhammapārājikaṃ bhikkhunīnaṃ ca kāyasaṃsaggapārājikaṃ. Dve
saṃvāsakabhūmiyoti attanā vā attānaṃ samānasaṃvāsakaṃ karoti samaggo vā
naṃ saṅgho ukkhittaṃ osāreti. Kurundiyaṃ pana samānasaṃvāsakabhūmi ca
nānāsaṃvāsakabhūmi cāti evaṃ dve saṃvāsakabhūmiyo vuttā. Dvinnañca
ratticchedoti pārivāsikassa ca mānattacārikassa ca. Paññattā
dvaṅgulā duveti dve dvaṅgulapaññattiyo dvaṅgulapabbaparamaṃ
ādātabbanti ayamekā dvaṅgulaṃ vā dvemāsaṃ vāti ayamekā. Dve
attānaṃ vadhitvānāti bhikkhunī attānaṃ vadhitvā dve āpattiyo
āpajjati vadhati rodati āpatti pācittiyassa vadhati na rodati
āpatti dukkaṭassa. Dvīhi saṅgho bhijjatīti kammena ca
salākagāhena ca. Dvettha paṭhamāpattikāti ettha sakalepi vinaye
dve paṭhamāpattikā ubhinnaṃ paññattivasena. Itarathā pana
nava bhikkhūnaṃ nava bhikkhunīnañcāti aṭṭhārasa honti. Ñattiyā karaṇā
duveti dve ñattikiccāni kammā ca kammapādakā ca navasu ṭhānesu
kammaṃ hoti dvīsu kammapādabhāvena tiṭṭhati. Pāṇātipāte
tissoti anodissa opātaṃ khaṇati sace manusso marati pārājikaṃ
yakkhapetānaṃ maraṇe thullaccayaṃ tiracchānagatassa maraṇe pācittiyanti
imā tisso honti. Vācā pārājikā tayoti vajjapaṭicchādikāya
ukkhittānuvattikāya aṭṭhavatthukāyāti. Kurundiyaṃ pana āṇattiyā
adinnādāne manussamaraṇe uttarimanussadhammaullapane cāti evaṃ
tayo vuttā. Obhāsanā tayoti vaccamaggapassāvamaggaṃ ādissa
Vaṇṇāvaṇṇabhāsane saṅghādiseso vaccamaggaṃ passāvamaggaṃ ṭhapetvā
adhakkhakaṃ ubbhajānumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane thullaccayaṃ
ubbhakkhakaṃ adhojānumaṇḍalaṃ ādissa vaṇṇāvaṇṇabhaṇane dukkaṭaṃ.
Sañcarittena vā tayoti paṭiggaṇhati vīmaṃsati paccāharati āpatti
saṅghādisesassa paṭiggaṇhati vīmaṃsati na paccāharati āpatti
thullaccayassa paṭiggaṇhati na vīmaṃsati na paccāharati āpatti
dukkaṭassāti ime sañcarittena kāraṇabhūtena tayo āpattikkhandhā
honti. Tayo puggalā na upasampādetabbāti addhānahīno
aṅgahīno vatthuvipanno ca. Tesaṃ nānākaraṇaṃ vuttameva.
Apicettha yo pattacīvarena aparipūro ca paripūro ca na yācati
imepi aṅgahīneneva saṅgahitā. Mātughātakādayo ca karaṇadukkaṭakā
paṇḍakaubhatobyañjanakatiracchānagatasaṅkhātena vatthuvipanneneva
saṅgahitāti veditabbā. Esa hi nayo kurundiyaṃ vutto. Tayo
kammānaṃ saṅgahāti ñattikappanā vippakatapaccattaṃ atītakaraṇanti.
Tattha dadeyya kareyyātiādibhedā ñattikappanā deti karotīti-
ādibhedaṃ vippakatapaccattaṃ dinnaṃ katantiādibhedaṃ atītakaraṇaṃ
nāmāti imehi tīhi kammāni saṅgayhanti. Aparehipi tīhi
saṅgayhanti vatthunā ñattiyā anussāvanāyāti. Vatthusampannaṃ hi
ñattisampannaṃ anussāvanasampannañca kammannāma hoti. Tena vuttaṃ
tayo kammānaṃ saṅgahāti. Nāsitakā tayo nāma mettiyaṃ bhikkhuniṃ
nāsetha dūsako nāsetabbo dasahaṅgehi samannāgato sāmaṇero
Nāsetabbo kaṇṭakaṃ samaṇuddesaṃ nāsethāti evaṃ liṅgasaṃvāsa-
daṇḍakammanāsanāvasena tayo nāsitakā veditabbā. Tiṇṇannaṃ
ekavācikāti anujānāmi bhikkhave dve tayo ekānussāvane kātunti
vacanato tiṇṇaṃ janānaṃ ekupajjhāyena nānācariyena ekā anussāvanā
vaṭṭati. Adinnādāne tissoti pāde vā atirekapāde vā
pārājikaṃ atirekamāsake onapañcamāsake thullaccayaṃ māsake
vā onamāsake vā dukkaṭaṃ. Catasso methunapaccayāti akkhāyite
pārājikaṃ yebhuyyena khāyite thullaccayaṃ vivaṭakate 1- mukhe dukkaṭaṃ
jatumaṭṭhake pācittiyaṃ. Chandantassa tissoti 2- vanappatiṃ chindantassa
pārājikaṃ 2- bhūtagāme pācittiyaṃ aṅgajāte thullaccayaṃ. Pañca
chaḍḍitapaccayāti anodissa visaṃ chaḍḍeti sace tena manusso
marati pārājikaṃ yakkhapete thullaccayaṃ tiracchānagate pācittiyaṃ
visaṭṭhichaḍḍane saṅghādiseso sekhiyesu harite uccārapassāvachaḍḍane
dukkaṭaṃ imā chaḍḍitapaccayā pañcāpattiyo honti. Pācittiyena
dukkaṭā katāti bhikkhunovādakavaggasmiṃ dasasu sikkhāpadesu pācittiyena
saddhiṃ dukkaṭā katāevāti attho. Caturettha navakā vuttāti
paṭhamasikkhāpadamhiyeva adhammakamme dve dhammakamme dveti evaṃ
cattāro navakā vuttāti attho. Dvinnaṃpi cīvarena cāti bhikkhūnaṃ
santike upasampannāya cīvaraṃ dentassa pācittiyaṃ bhikkhunīnaṃ santike
upasampannāya dentassa dukkaṭanti evaṃ dvinnaṃ bhikkhunīnaṃ cīvaraṃ
@Footnote: 1. vattakatetipi .  2. 2. (?).
Dentassa cīvarena kāraṇabhūtena āpatti hotīti attho. Aṭṭha
pāṭidesanīyā pāliyaṃ āgatā eva. Bhuñjantāmakadhaññena pācittiyena
dukkaṭā katāti āmakadhaññaṃ viññāpetvā bhuñjantiyā pācittiyena
saddhiṃ dukkaṭā katāyeva. Gacchantassa catassoti bhikkhuniyā vā
mātugāmena vā saddhiṃ saṃvidhāya gacchantassa dukkaṭaṃ gāmūpacārokkamane
pācittiyaṃ yā bhikkhunī ekā gāmantaraṃ gacchati tassa gāmūpacāraṃ
okkamantiyā paṭhamapāde thullaccayaṃ dutiyapāde saṅghādisesoti
gacchantassa imā catasso āpattiyo honti. Ṭhitassa vāpi
tattakāti ṭhitassāpi catassoevāti attho. Kathaṃ. Bhikkhunī
andhakāre vā paṭicchanne vā okāse mittasanthavavasena purisassa
hatthapāse tiṭṭhati pācittiyaṃ hatthapāsaṃ vijahitvā tiṭṭhati dukkaṭaṃ
aruṇuggamanakāle dutiyikāya hatthapāsaṃ vijahantī tiṭṭhati thullaccayaṃ
vijahitvā tiṭṭhati saṅghādiseso. Nisinnassa catasso āpattiyo
nipannassāpi tattakāti sacepi hi sā nisīdati vā nipajjati vā
etāyeva catasso āpattiyo āpajjati. {476} Pañca pācittiyānīti
pañca bhesajjāni paṭiggahetvā nānābhājanesu vā ekabhājane vā
amissetvā ṭhapitāni honti. Sattāhātikkame so bhikkhu pañca
pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati. Imaṃ
paṭhamaṃ āpanno imaṃ pacchāti na vattabbo. Nava pācittiyānīti
yo bhikkhu nava paṇītabhojanāni viññāpetvā etehi saddhiṃ ekatova
ekaṃ kabaḷaṃ omadditvā mukhe pakkhipitvā paragalaṃ atikkameti
Ayaṃ nava pācittiyāni sabbāni nānāvatthukāni ekakkhaṇe āpajjati.
Imaṃ paṭhamaṃ āpanno imaṃ pacchāti na vattabbo. Ekavācāya
deseyyāti ahaṃ bhante pañca bhesajjāni paṭiggahetvā sattāhaṃ
atikkametvā pañca āpattiyo āpanno tā tumhamūle paṭidesemīti
evaṃ ekavācāya deseyya desitāneva honti dvīhi tīhi vācāhi
kiccaṃ nāma natthi. Dutiyavissajjanepi ahaṃ bhante nava
paṇītabhojanāni viññāpetvā bhuñjitvā nava āpattiyo āpanno tā
tumhamūle paṭidesemīti vattabbaṃ. Vatthuṃ kittetvā deseyyāti
ahaṃ bhante pañca bhesajjāni paṭiggahetvā sattāhaṃ atikkamesiṃ
yathāvatthukaṃ tā tumhamūle paṭidesemīti evaṃ vatthuṃ kittetvā
deseyya. Desitāva honti āpattiyo. Āpattiyā nāma
gahaṇena kiccaṃ natthi. Dutiyavissajjanepi ahaṃ bhante nava
paṇītabhojanāni viññāpetvā bhutto yathāvatthukaṃ tā tumhamūle
paṭidesemīti vattabbaṃ. Yāvatatiyake tissoti ukkhittānuvattikāya
pārājikaṃ bhedakānuvattakānaṃ kokālikādīnaṃ saṅghādisesaṃ pāpikāya
diṭṭhiyā appaṭinissagge caṇḍakāḷiyā ca bhikkhuniyā pācittiyanti
imā yāvatatiyakena tisso āpattiyo. Cha vohārapaccayāti
payuttavācāpaccayā 1- cha āpattiyo āpajjatīti attho. Kathaṃ.
Ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ
uttarimanussadhammaṃ ullapati āpatti pārājikassa ājīvahetu
@Footnote: 1. payuttavācapaccayātipi.
Ājīvakāraṇā sañcarittaṃ samāpajjati āpatti saṅghādisesassa ājīvahetu
ājīvakāraṇā yo te vihāre vasati .pe. Āpatti thullaccayassa
ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya
viññāpetvā bhuñjati āpatti pācittiyassa ājīvahetu ājīvakāraṇā
bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati
āpatti pāṭidesanīyassa ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ
vā agilāno attano atthāya viññāpetvā bhuñjati āpatti
dukkaṭassāti. Khādantassa tissoti manussamaṃse thullaccayaṃ avasesesu
akappiyamaṃsesu dukkaṭaṃ bhikkhuniyā lasuṇe pācittiyaṃ. Pañca
bhojanapaccayāti avassutā avassutassa purisapuggalassa hatthato bhojanaṃ
gahetvā tatheva manussamaṃsaṃ lasuṇaṃ attano atthāya viññāpetvā
gahitapaṇītabhojanāni avasesaṃ ca akappiyamaṃsaṃ pakkhipitvā vomissakaṃ
omadditvā ajjhoharamānā saṅghādisesaṃ thullaccayaṃ pācittiyaṃ
pāṭidesanīyaṃ dukkaṭanti imā pañca āpattiyo bhojanapaccayā
āpajjati. Pañca ṭhānānīti ukkhittānuvattikāya bhikkhuniyā
yāvatatiyaṃ samanubhāsanāya appaṭinissajjantiyā ñattiyā dukkaṭaṃ dvīhi
kammavācāhi thullaccayaṃ kammavācāpariyosāne āpatti pārājikassa
saṅghabhedāya parakkamanādīsu saṅghādiseso ca pāpikāya diṭṭhiyā
appaṭinissagge pācittiyanti evaṃ sabbā yāvatatiyakā pañca
ṭhānāni gacchanti. Pañcannañceva āpattīti āpatti nāma
pañcannaṃ sahadhammikānaṃ hoti. Tattha dvinnaṃ nippariyāyena
Āpattiyeva. Sikkhamānā sāmaṇera sāmaṇerīnaṃ pana akappiyatā
na vaṭṭatīti iminā pariyāyena āpatti. Te āpattiṃ na
desāpetabbā. Daṇḍakammaṃ pana tesaṃ kātabbaṃ. Pañcannaṃ
adhikaraṇena cāti adhikaraṇaṃ ca pañcannamevāti attho. Etesaṃyeva
hi pañcannaṃ pattacīvarādīnaṃ atthāya vinicchayavohāro adhikaraṇanti
vuccati. Gihīnaṃ pana aṭṭakammaṃ nāma hoti. Pañcannaṃ
vinicchayo hotīti pañcannaṃ sahadhammikānaṃyeva vinicchayo nāma hoti.
Pañcannaṃ vūpasamena cāti etesaṃyeva pañcannaṃ adhikaraṇaṃ vinicchinitaṃ
vūpasantaṃ nāma hotīti attho. Pañcannañceva anāpattīti
etesaṃyeva pañcannaṃ anāpatti nāma hotīti attho. Tīhi
ṭhānehi sobhatīti saṅghādīhi tīhi kāraṇehi sobhati. Katavītikkamo
hi puggalo sappaṭikammaṃ āpattiṃ saṅghamajjhe gaṇamajjhe puggalassa
santike vā paṭikaritvā abbhuṇhasīlo paṭipākatiko hoti.
Tasmā tīhi ṭhānehi sobhatīti vuccati. Dve kāyikā rattinti
bhikkhunī rattandhakāre purisassa hatthapāse ṭhāna nisajjana sayanāni
kappiyamānā pācittiyaṃ hatthapāsaṃ vijahitvā ṭhānādīni kappiyamānā
dukkaṭanti dve kāyadvārasambhavā āpattiyo rattiṃ āpajjati.
Dve kāyikā divāti etenevupāyena divā paṭicchanne okāse
dve āpattiyo āpajjati. Nijjhantassa ekā āpattīti na ca
bhikkhave sārattena mātugāmassa aṅgajātaṃ upanijjhāyitabbaṃ yo
upanijjhāyeyya āpatti dukkaṭassāti nijjhantassa ayamekā
Āpatti. Ekā piṇḍapātapaccayāti na ca bhikkhave bhikkhādāyikāya
mukhaṃ oloketabbanti ettha vuttadukkaṭāpatti. Antamaso yāguṃ
vā byañjanaṃ vā dentassa sāmaṇerassāpi hi mukhaṃ olokayato
dukkaṭameva. Kurundiyaṃ pana ekā piṇḍapātapaccayāti bhikkhunī-
paripācitaṃ piṇḍapātaṃ bhuñjantassa pācittiyanti vuttaṃ. Aṭṭhānisaṃse
sampassanti kosambikkhandhake vuttānisaṃse. Ukkhittakā tayo
vuttāti āpattiyā adassane appaṭikamme pāpikāya ca diṭṭhiyā
appaṭinissaggeti. Tecattāḷīsa sammāvattanāti tesaṃyeva ukkhittakānaṃ
ettakesu vattesu sammāvattanā. Pañcaṭṭhāne musāvādoti pārājika-
saṅghādisesa thullaccaya pācittiya dukkaṭasaṅkhāte pañcaṭṭhāne musāvādo
gacchati. Cuddasa paramanti vuccatīti dasāhaparamādinā nayena heṭṭhā
vuttaṃ. Dvādasa pāṭidesanīyāti bhikkhūnaṃ cattāri bhikkhunīnaṃ aṭṭha.
Catunnaṃ desanāya cāti catunnaṃ accayadesanāyāti attho. Katamā
pana sāti. Devadattena payojitānaṃ abhimārānaṃ accayadesanā
anuruddhattherassa upaṭṭhāyikāya accayadesanā vaḍḍhassa licchavino
accayadesanā vāsabhagāmiyattherassa ukkhepanīyakammaṃ katvā āgatānaṃ
bhikkhūnaṃ accayadesanāti ayaṃ catunnaṃ accayadesanā nāma. Aṭṭhaṅgiko
musāvādoti pubbevassa hoti musā bhaṇissanti ādiṃ katvā vinidhāya
saññanti pariyosānehi aṭṭhahi aṅgehi samannāgato aṭṭhaṅgiko.
Aṭṭha uposathaṅgānipi pāṇaṃ na haññetiādinā nayena vuttāneva.
Aṭṭha dūteyyaṅgānīti idha bhikkhave bhikkhu sotā ca hoti sāvetā
Cātiādinā nayena saṅghabhedake vuttāni. Aṭṭha titthiyavattāni
mahākhandhake vuttāni. Aṭṭhavācikā upasampadāti bhikkhunīnaṃ upasampadaṃ
sandhāya vuttaṃ. Aṭṭhannaṃ paccuṭṭhātabbanti bhattagge aṭṭhannaṃ
bhikkhunīnaṃ itarāhi paccuṭṭhāya āsanaṃ dātabbaṃ. Bhikkhunovādako
aṭṭhahīti aṭṭhaṅgehi samannāgato bhikkhunīovādako sammannitabbo.
     Ekassa chejjanti gāthāya. Navasu yo salākaṃ gāhetvā
saṅghaṃ bhinadati tasseva chejjaṃ hoti devadatto viya pārājikaṃ
āpajjati. Bhedakānuvattakānaṃ catunnaṃ thullaccayaṃ kokālikādīnaṃ viya.
Dhammavādīnaṃ catunnaṃ anāpatti. Imā pana āpattiyo ca anāpattiyo ca
sabbesaṃ ekavatthukā saṅghabhedavatthukā eva. Nava āghātavatthūnīti
gāthāya. Navahīti navahi bhikkhūhi saṅgho bhijjati. Ñattiyā
kāraṇā navāti ñattiyā kātabbāni kammāni navāti attho.
Sesaṃ uttānameva. {477} Dasa puggalā nābhivādetabbāti senāsanak-
khandhake vuttā dasa janā. Añjalisāmicena cāti sāmīcikammena
saddhiṃ añjali ca tesaṃ na kātabbo. Neva pānīyapucchanatālavaṇṭa-
gahaṇādikhandhakavattaṃ tesaṃ dassetabbaṃ na añjali paggaṇhitabboti
attho. Dasannaṃ dukkaṭanti tesaṃyeva dasannaṃ evaṃ karontassa
dukkaṭaṃ hoti. Dasa cīvaradhāraṇāti dasa divasāni atirekacīvarassa
dhāraṇā anuññātāti attho. Pañcannaṃ vassaṃ vutthānaṃ dātabbaṃ
idha cīvaranti pañcannaṃ sahadhammikānaṃ sammukhāva dātabbaṃ. Sattannaṃ
santeti disāpakkantaummattakakhittacittavedanaṭṭānaṃ tiṇṇaṃ ca
Ukkhittakānanti imesaṃ sattannaṃ sante paṭirūpe gāhake parammukhāpi
dātabbaṃ. Soḷasannaṃ na dātabbanti sesānaṃ cīvarakkhandhake vuttānaṃ
paṇḍakādīnaṃ soḷasannaṃ na dātabbaṃ. Katisataṃ rattisataṃ āpattiṃ
chādayitvānāti katisataṃ āpattiyo rattisataṃ chādayitvāna. Dasasataṃ
rattisataṃ āpattiṃ chādayitvānāti dasasataṃ āpattiyo rattisataṃ
chādayitvāna. Ayaṃ hettha saṅkhepattho. Yo divase divase sataṃ
sataṃ saṅghādisesā āpattiyo āpajjitvā dasa dasa divase
paṭicchādeti. Tena rattisataṃ āpattisahassaṃ paṭicchāditaṃ hoti
so sabbāva tā āpattiyo dasāhapaṭicchannāti parivāsaṃ yācitvā
dasa rattiyo vasitvāna mucceyya pārivāsikoti. Dvādasa kammadosā
vuttāti apalokanakammaṃ adhammena vaggaṃ adhammena samaggaṃ dhammena
vaggaṃ tathā ñattikammañattidutiyakammañatticatutthakammānipīti evaṃ
ekekasmiṃ kamme tayo tayo katvā dvādasa kammadosā vuttā.
     Catasso kammasampattiyoti apalokanakammaṃ dhammena samaggaṃ tathā
sesānipīti evaṃ catasso kammasampattiyo vuttā. Cha kammānīti
adhammakammaṃ vaggakammaṃ samaggakammaṃ dhammapaṭirūpakena vaggakammaṃ
dhammapaṭirūpakena samaggakammaṃ dhammena samaggakammanti evaṃ cha kammāni
vuttāni. Ekettha dhammikā katāti ekaṃ dhammena samaggakammamevettha
dhammikaṃ katanti attho. Dutiyagāthāvissajjanepi etadeva dhammikaṃ.
     Yaṃ desitanti yāni desitāni vuttāni pakāsitāni. Anantajinenāti-
ādīsu. Pariyantaparicchedabhāvarahitattā anantaṃ vuccati nibbānaṃ.
Taṃ bhagavatā raññā sapattagaṇaṃ abhimadditvā rajjaṃ viya kilesagaṇaṃ
abhimadditvā jitaṃ vijitaṃ adhigataṃ sampattaṃ. Tasmā bhagavā anantajinoti
vuccati. Sve va iṭṭhāniṭṭhesu nibbikāratāya tādi. Tadaṅga
vikkhambhanasamucchedapaṭippassaddhinissaraṇavivekasaṅkhātaṃ vivekapañcakaṃ addasāti
vivekadassī. Tena anantajinena tādinā vivekadassinā yāni
āpattikkhandhāni desitāni. Ekettha sammati vinā samathehīti
ayamettha padasambandho yāni satthārā satta āpattikkhandhāni
desitāni tattha ekāpi āpatti vinā samathehi na sammati.
Athakho cha samathā cattāri adhikaraṇānīti sabbepime dhammā
sammukhāvinayena sammanti sammāyogaṃ gacchanti. Ettha pana eko
sammukhāvinayo ca vinā samathehi sammati samathabhāvaṃ gacchati. Na
hi tassa aññena samathena vinā anipphatti nāma atthi. Tena
vuttaṃ ekettha sammati vinā samathehīti. Iminā tāva adhippāyena
aṭṭhakathāsu attho vutto. Mayaṃ pana vināti nipātassa paṭisedhamattamatthaṃ
gahetvā ekettha sammati vinā samathehīti etesu sattasu
āpattikkhandhesu eko pārājikāpattikkhandho vinā samathehi na samathehi
sammatīti etamatthaṃ rocayāma. Vuttaṃpi cetaṃ yā sā āpatti
anavasesā sā āpatti na katamena adhikaraṇena na katamamhi ṭhāne
na katamena samathena sammatīti. Chaūnadiyaḍḍhasatāti idha upāli
bhikkhu adhammaṃ dhammoti dīpeti tasmiṃ adhammadiṭṭhibhede adhammadiṭṭhi
tasmiṃ adhammadiṭṭhibhede dhammadiṭṭhi tasmiṃ adhammadiṭṭhibhede vematiko
Tasmiṃ dhammadiṭṭhibhede adhammadiṭṭhi tasmiṃ dhammadiṭṭhibhede vematiko
tasmiṃ vematikabhede adhammadiṭṭhi tasmiṃ vematikabhede dhammadiṭṭhi
tasmiṃ vematikabhede vematikoti evaṃ yāni aṭṭhārasannaṃ
bhedakaravatthūnaṃ vasena aṭṭhārasa aṭṭhakāni saṅghabhedakkhandhake vuttāni
tesaṃ vasena chaūnadiyaḍḍhasataṃ āpāyikā veditabbā. Aṭṭhārasa
nāpāyikāti idha upāli bhikkhu dhammaṃ dhammoti dīpeti tasmiṃ
dhammadiṭṭhibhede dhammadiṭṭhi avinidhāya diṭṭhiṃ avinidhāya khantiṃ avinidhāya
ruciṃ anussāveti salākaṃ gāheti ayaṃ dhammo ayaṃ vinayo idaṃ
satthusāsanaṃ imaṃ gaṇhatha imaṃ rocethāti ayaṃpi kho upāli saṅghabhedako
na āpāyiko na nerayiko na kappaṭṭho na atekicchoti evaṃ
ekekasmiṃ ekekaṃ katvā saṅghabhedakkhandhakāvasāne vuttā aṭṭhārasa
janā. Aṭṭhārasa aṭṭhakā chaūnadiyaḍḍhasatavissajjane vuttāyeva.
     {478} Kati kammānītiādīnaṃ sabbagāthānaṃ vissajjanaṃ uttānamevāti.
             Aparadutiyagāthāsaṅgaṇikavaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 585-599. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11863              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11863              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]