ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page607.

Pañcavaggavaṇṇanā -------- {482} kammavagge. Catunnaṃ kammānaṃ nānākaraṇaṃ samathakkhandhake vuttameva. Kiñcāpi vuttaṃ athakho ayaṃ kammavinicchayo nāma ādito paṭṭhāya vuccamāno pākaṭo hoti tasmā ādito paṭṭhāyevettha vattabbaṃ vadissāma. Cattārīti kammānaṃ gaṇanaparicchedavacanametaṃ. Kammānīti paricchinnakammanidassanaṃ. Apalokanakammaṃ nāma sīmaṭṭhakasaṅghaṃ sodhetvā chandārahānaṃ chandaṃ āharitvā samaggassa saṅghassa anumatiyā tikkhattuṃ sāvetvā kattabbakammaṃ. Ñattikammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā kattabbakammaṃ. Ñattidutiyakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā ekāya ca anussāvanāyāti evaṃ ñattidutiyāya anussāvanāya kattabbakammaṃ. Ñatticatutthakammaṃ nāma vuttanayeneva samaggassa saṅghassa anumatiyā ekāya ñattiyā tīhi ca anussāvanāhīti evaṃ ñatticatutthāhi tīhi anussāvanāhi kattabbakammaṃ. Tattha apalokanakammaṃ apaloketvāva kātabbaṃ ñattikammādivasena na kātabbaṃ. Ñattikammampana ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbaṃpi atthi akātabbaṃpi atthi. Tattha sīmāsammati

--------------------------------------------------------------------------------------------- page608.

Sīmāsamūhananaṃ kaṭhinadānaṃ kaṭhinuddhāro kuṭivatthudesanā vihāravatthu- desanāti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭanti. Ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammatiyo senāsanagāhakamatakacīvaradānādisammatiyo cāti etāni lahukakammāni apaloketvāpi kātuṃ vaṭṭanti. Ñattikammañatticatuttha- kammavasena pana na kātabbameva. Ñatticatutthakammavasena kayiramānaṃ daḷhataraṃ hoti tasmā kātabbanti ekacce vadanti. Evaṃ pana sati kammasaṅkaro hoti tasmā na kātabbanti paṭikkhittameva. Sace pana akkharaparihīnaṃ vā padaparihīnaṃ vā duruttapadaṃ vā hoti tassa sodhanatthaṃ punappunaṃ vattuṃ vaṭṭati. Idaṃ akuppakammassa daḷhīkammaṃ hoti kuppakamme kammaṃ hutvā tiṭṭhati. Ñatticatuttha- kammaṃ ñattiñca tisso ca kammavācāyo sāvetvāva kātabbaṃ apalokanakammādivasena na kātabbaṃ. Pañacahākārehi vipajjantīti pañcahi kāraṇehi vipajjanti. {483} Sammukhākaraṇīyaṃ kammaṃ asammukhā karoti vatthuvipannaṃ adhammakammanti ettha atthi kammaṃ sammukhākaraṇīyaṃ atthi asammukhākaraṇīyaṃ. Tattha asammukhākaraṇīyaṃ nāma dūtena upasampadā pattanikkujjanaṃ pattukkujjanaṃ ummattakassa bhikkhuno ummattakasammati sekhānaṃ kulānaṃ sekhasammati channassa bhikkhuno brahmadaṇḍo devadattassa pakāsanīyakammaṃ apāsādiyaṃ dassentassa bhikkhuno bhikkhunīsaṅghena kātabbaṃ avandiyakammanti aṭṭhavidhaṃ hoti. Taṃ sababaṃ tattha tattha

--------------------------------------------------------------------------------------------- page609.

Vuttanayeneva veditabbaṃ. Idaṃpi aṭṭhavidhaṃ kammaṃ asammukhā kataṃ sukataṃ hoti akuppaṃ. Sesāni sabbakammāni sammukhā eva kātabbāni. Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatāti imaṃ catubbidhaṃ sammukhāvinayaṃ upanetvāva kātabbāni. Evaṃ katāni hi sukatāni honti. Evaṃ akatāni panetāni imaṃ sammukhāvinayasaṅkhātaṃ vatthuṃ vinā katattā vatthuvipannāni nāma honti. Tena vuttaṃ sammukhākaraṇīyaṃ kammaṃ asammukhā karoti vatthuvipannaṃ adhammakammanti. Paṭipucchākaraṇīyādīsupi paṭipucchādikaraṇameva vatthu. Taṃ vatthuṃ vinā katattā tesaṃpi vatthuvipannatā veditabbā. Idaṃ panettha vacanatthamattaṃ. Paṭipucchākaraṇīyaṃ appaṭipucchā karotīti pucchitvā codetvā sāretvā kātabbaṃ apucchitvā acodetvā asāretvāva karoti. Paṭiññāya karaṇīyaṃ appaṭiññāya karotīti paṭiññaṃ āropetvā yathādinnāya paṭiññāya kātabbaṃ appaṭiññāya kandantassa vilapantassa balakārena karoti. Sativinayārahassāti dabbamallaputtatthera- sadisassa khīṇāsavassa. Amūḷhavinayārahassāti taggabhikkhusadisassa 1- ummattakassa. Tassapāpiyasikākammārahassāti upavāḷabhikkhusadisassa ussannapāpassa. Eseva nayo sabbattha. Anuposathe uposathaṃ karotīti anuposathadivase uposathaṃ karoti. Uposathadivaso nāma ṭhapetvā kattikamāsaṃ avasesesu ekādasasu māsesu bhinnassa saṅghassa sāmaggīdivaso ca yathāvuttā cātuddasapaṇṇarasā ca. Evaṃ tippakāraṃpi @Footnote: 1. gaguga-itipi.

--------------------------------------------------------------------------------------------- page610.

Uposathadivasaṃ ṭhapetvā aññasmiṃ divase uposathaṃ karonto anuposathe uposathaṃ karoti nāma. Yattha hi pattacīvarādīnaṃ atthāya appamattakena kāraṇena vivadantā uposathaṃ vā pavāraṇaṃ vā ṭhapenti. Tattha tasmiṃ adhikaraṇe vinicchite samaggā jātamhāti antarā sāmaggīuposathaṃ kātuṃ na labhanti. Karontehi anuposathe uposatho kato nāma hoti. Apavāraṇāya pavāretīti apavāraṇādivase pavāreti. Pavāraṇādivaso nāma ekasmiṃ kattikamāse bhinnassa saṅghassa sāmaggīdivaso ca paccukkaḍḍhitvā ṭhapitadivaso ca dve ca puṇṇamāsiyo. Evaṃ catubbidhaṃpi pavāraṇādivasaṃ ṭhapetvā aññasmiṃ divase pavārento apavāraṇāya pavāreti nāma. Idhāpi appamattakassa vivādassa vūpasame sāmaggīpavāraṇaṃ kātuṃ na labhanti. Karontehi apavāraṇāya pavāraṇā katā hoti. Apica ūnavīsativassaṃ vā antimavatthuṃ ajjhāpannapubbaṃ vā ekādasasu vā abhabbapuggalesu aññataraṃ upasampādentassāpi vatthuvipannaṃ adhammakammaṃ hoti. Evaṃ vatthuto kammāni vipajjanti. {484} Ñattito vipattiyaṃ pana vatthuṃ na parāmasatīti yassa upasampadādikammaṃ karoti taṃ na parāmasati tassa nāmaṃ na gaṇhati suṇātu me bhante saṅgho ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkhoti vattabbe suṇātu me bhante saṅgho āyasmato buddharakkhitassa upasampadāpekkhoti vadati. Evaṃ vatthuṃ na parāmasati. Saṅghaṃ na parāmasatīti saṅghassa nāmaṃ na gaṇhati suṇātu me bhante

--------------------------------------------------------------------------------------------- page611.

Saṅgho ayaṃ dhammarakkhitoti vattabbe suṇātu me bhante ayaṃ dhammarakkhitoti vadati. Evaṃ saṅghaṃ na parāmasati. Puggalaṃ na parāmasatīti yo upasampadāpekkhassa upajjhāyo taṃ na parāmasati tassa nāmaṃ na gaṇhati suṇātu me bhante saṅgho ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkhoti vattabbe suṇātu me bhante saṅgho ayaṃ dhammarakkhito upasampadāpekkhoti vadati. Evaṃ puggalaṃ na parāmasati. Ñattiṃ na parāmasatīti sabbena sabbaṃ ñattiṃ na parāmasati ñattidutiyakamme ñattiṃ aṭhapetvā kammavācāya eva anussāvanakammaṃ karoti. Ñatticatutthakammepi ñattiṃ aṭhapetvā catukkhattuṃ kammavācāya eva anussāvanakammaṃ karoti. Evaṃ ñattiṃ na parāmasati. Pacchā vā ñattiṃ ṭhapetīti paṭhamaṃ kamamavācāya {485} anussāvanakammaṃ katvā esā ñattīti vatvā khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmīti vadati. Evaṃ pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi ñattito kammāni vipajjanti. Anussāvanato vipattiyaṃ pana vatthuādīni tāva vuttanayeneva veditabbāni. Evaṃ pana nesaṃ aparāmasanaṃ hoti. Suṇātu me bhante saṅghoti paṭhamānussāvane vā dutiyaṃpi etamatthaṃ vadāmi tatiyaṃpi etamatthaṃ vadāmi suṇātu me bhante saṅghoti dutiyatatiyānussāvanāsu vā ayaṃ dhammarakkhito āyasmato buddharakkhitassa upasampadāpekkhoti vattabbe suṇātu me bhante saṅgho āyasmato buddharakkhitassāti vadanto vatthuṃ na parāmasati nāma. Suṇātu me bhante saṅgho ayaṃ

--------------------------------------------------------------------------------------------- page612.

Dhammarakkhitoti vattabbe suṇātu me bhante ayaṃ dhammarakkhitoti vadanto saṅghaṃ na parāmasati nāma. Suṇātu me bhante saṅgho ayaṃ dhammarakkhito āyasmato buddharakkhitassāti vattabbe suṇātu me bhante saṅgho ayaṃ dhammarakkhito upasampadāpekkhoti vadanto puggalaṃ na parāmasati nāma. Sāvanaṃ hāpetīti sabbena sabbaṃ kammavācāya anussāvanaṃ na karoti. Ñattidutiyakamme dvikkhattuṃ ñattimeva ṭhapeti ñatticatutthakamme catukkhattuṃ ñattimeva ṭhapeti. Evaṃ sāvanaṃ hāpeti. Yopi ñattidutiyakamme ekaṃ ñattiṃ ṭhapetvā ekaṃ kammavācaṃ anussāvento akkharaṃ vā chaḍḍeti padaṃ vā duruttaṃ karoti ayaṃpi sāvanaṃ hāpetiyeva. Ñatticatutthakamme pana ekaṃ ñattiṃ ṭhapetvā sakimeva vā dvikkhattuṃ vā kammavācāya anussāvanaṃ karontopi akkharaṃ vā padaṃ vā chaḍḍentopi duruttaṃ karontopi anussāvanaṃ hāpetiyevāti veditabbo. Duruttaṃ karotīti ettha pana ayaṃ vinicchayo yo hi aññasmiṃ akkhare vattabbe aññaṃ vadati ayaṃ duruttaṃ karoti nāma. Tasmā kammavācaṃ karontena bhikkhunā yvāyaṃ sithiladhanitaṃ ca dīgharassaṃ garukalahukaṃ ca niggahitaṃ sambandhaṃ vavatthitaṃ vimuttaṃ dasadhā byañjanabuddhiyā pabhedoti vutto ayaṃ suṭṭhu upalakkhetabboti. Ettha hi sithilaṃ nāma pañcasu vaggesu paṭhamatatiyaṃ. Dhanitaṃ nāma tesveva dutiyacatutthaṃ. Dīghanti dīghena kālena vattabbaṃ ākārādi. Rassanti tato upaḍḍhakālena vattabbaṃ akārādi. Garukanti dīghameva yaṃ vā āyasmato

--------------------------------------------------------------------------------------------- page613.

Buddharakkhitattherassa yassa nakkhamatīti evaṃ saññogaparaṃ katvā vuccati. Lahukanti rassameva yaṃ vā āyasmato buddharakkhitatherassa yassa na khamatīti evaṃ asaññogaparaṃ katvā vuccati. Niggahitanti yaṃ karaṇāni niggahetvā avissajjetvā avivaṭena mukhena sānunāsikaṃ katvā vattabbaṃ. Sambandhanti yaṃ parapadena sambandhitvā tuṇhassāti vā tuṇhissāti vā vuccati. Vavatthitanti yaṃ parapadena asambandhaṃ katvā vicchinditvā tuṇhi assāti vuccati. Vimuttanti yaṃ karaṇāni aniggahetvā vissajjetvā vivaṭena mukhena anunāsikaṃ akatvā vuccati. Tattha suṇātu me bhanteti vattabbe takārassa thakāraṃ katvā suṇāthu meti vacanaṃ sithilassa dhanitakaraṇaṃ nāma tathā pattakallaṃ esā ñattīti vattabbe pattakallaṃ esā ñatthītiādi vacanaṃ ca. Bhante saṅghoti vattabbe bhakāraghakārānaṃ bakāragakāre katvā bante saṅghoti vacanaṃ dhanitassa sithilakaraṇaṃ nāma. Suṇātu meti vivaṭena mukhena vattabbe pana suṇantu meti vā esā ñattīti vattabbe esaṃ ñattīti vā avivaṭena mukhena anunāsikaṃ katvā vacanaṃ vimuttassa niggahitavacanaṃ nāma. Pattakallanti avivaṭena mukhena anunāsikaṃ katvā vattabbe pattakallāti vivaṭena mukhena anunāsikaṃ akatvā vacanaṃ niggahitassa vimuttavacanaṃ nāma. Iti sithile kattabbe dhanitaṃ dhanite kattabbe sithilaṃ vimutte kattabbe niggahitaṃ niggahite kattabbe vimuttanti imāni cattāri byañjanāni anto kammavācāya kammaṃ dūsenti. Evaṃ vadanto hi

--------------------------------------------------------------------------------------------- page614.

Aññasmiṃ akkhare vattabbe aññaṃ vadati duruttaṃ karotīti vuccati. Itaresu pana dīgharassādīsu chasu byañjanesu dīghaṭṭhāne dīghameva rassaṭṭhāne ca rassamevāti evaṃ yathāṭṭhāne taṃ tadeva akkharaṃ bhāsantena anukkamāgataṃ paveṇiṃ avināsentena kammavācā kātabbā. Sace pana evaṃ akatvā dīghe vattabbe rassaṃ rasse vā vattabbe dīghaṃ vadati tathā garuke vattabbe lahukaṃ lahuke vā vattabbe garukaṃ vadati sambandhe vā pana vattabbe vavatthitaṃ vavatthite vā vattabbe sambandhaṃ vadati. Evaṃ vuttepi kammavācā na kuppati. Imāni hi cha byañjanāni kammaṃ na kopenti. Yaṃ pana suttantikattherā dakāro takāramāpajjati takāro dakāramāpajjati cakāro jakāramāpajjati jakāro cakāramāpajjati yakāro kakāramāpajjati kakāro yakāramāpajjati tasmā dakārādīsu vattabbesu takārādivacanaṃ na virujjhatīti vadanti. Taṃ kammavācaṃ patvā na vaṭṭati. Tasmā vinayadharena neva dakāro takāro kātabbo .pe. Na kakāro yakāro yathāpāliyā niruttiṃ sodhetvā dasavidhāya byañjananiruttiyā vuttadose pariharantena kammavācā kātabbā. Itarathā hi sāvanaṃ hāpeti nāma. Akāle vā sāvetīti sāvanāya akāle anokāse ñattiṃ ṭhapetvā paṭhamaṃyeva anusāvanakammaṃ katvā pacchā ñattiṃ ṭhapeti. Iti imehi pañcahākārehi anussāvanato kammāni vipajjanti. {486} Sīmato vipattiyaṃ pana atikhuddakasīmā nāma yā ekavīsati bhikkhū na gaṇhati. Kurundiyaṃ pana yattha ekavīsati bhikkhū nisīdituṃ

--------------------------------------------------------------------------------------------- page615.

Na sakkontīti vuttaṃ. Tasmā yā evarūpā sīmā ayaṃ sammatāpi asammatā gāmakhettasadisāva hoti. Tattha kataṃ kammaṃ kuppati. Esa nayo sesasīmāsupi. Ettha pana atimahatī nāma yā kesaggamattenāpi tiyojanaṃ atikkamitvā sammatā hoti. Khaṇḍanimittā nāma aghaṭitanimittā vuccati. Puratthimāya disāya nimittaṃ kittetvā anukkameneva dakkhiṇāya pacchimāya uttarāya ca disāya kittetvā puna puratthimāya disāya pubbakittitaṃ nimittaṃ paṭikittetvā ṭhapetuṃ vaṭṭati. Evaṃ akhaṇḍanimittā hoti. Sace pana anukkamena āharitvā uttaradisāya nimittaṃ kittetvā tattheva ṭhapeti khaṇḍanimittā hoti. Aparāpi khaṇḍanimittā nāma yā animittūpagataṃ tacasārarukkhaṃ vā khāṇukaṃ vā paṃsupuñjavālikapuñjānaṃ vā aññataraṃ antarā ekaṃ nimittaṃ katvā sammatā hoti. Chāyānimittā nāma yā pabbatachāyādīnaṃ yaṅkiñci chāyaṃ nimittaṃ katvā sammatā hoti. Animittā nāma yā sabbena sabbaṃ nimittāni akittetvā sammatā hoti. Bahisīme ṭhito sīmaṃ sammannati nāma nimittāni kittetvā nimittānaṃ bahi ṭhito sammannati. Nadiyā samudde jātassare sīmaṃ sammannatīti etesu nadīādīsu sammannati. Sā evaṃ sammatāpi sabbā bhikkhave nadī asīmā sabbo samuddo asīmo sabbo jātassaro asīmoti vacanato asammatāva hoti. Sīmāya sīmaṃ sambhindatīti attano sīmāya paresaṃ sīmaṃ sambhindati. Ajjhottharatīti attano sīmāya

--------------------------------------------------------------------------------------------- page616.

Paresaṃ sīmaṃ ajjhottharati. Tattha yathā sambhedo ca ajjhottharaṇaṃ ca hoti. Taṃ sabbaṃ uposathakkhandhake vuttameva. Iti imā ekādasapi sīmā asīmā gāmakhettasadisā eva. Tāsu nisīditvā kataṃ kammaṃ kuppati. Tena vuttaṃ imehi ekādasahi ākārehi sīmato kammāni vipajjantīti. {487-488} Parisato kammavipattiyaṃ pana kiñci anuttānaṃ nāma natthi. Yampi tattha kammappattachandārahalakkhaṇaṃ vattabbaṃ siyā tampi parato cattāro bhikkhū pakatattā kammappattātiādinā nayena vuttameva. Tattha pakatattā kammappattāti catuvaggakaraṇe kamme cattāro pakatattā anukkhittakā anissāritā parisuddhasīlā cattāro bhikkhū kammappattā kammassa arahā anucchavikā sāmino. Na tehi vinā taṃ kammaṃ kariyati. Na tesaṃ chando vā pārisuddhi vā eti. Avasesā pana sacepi sahassamattā honti sace samānasaṃvāsakā sabbe chandārahāva honti. Chandapārisuddhiṃ datvā āgacchantu vā mā vā. Kammaṃ pana tiṭṭhati. Yassa pana saṅgho parivāsādikammaṃ karoti so neva kammappatto napi chandāraho. Apica yasmā taṃ puggalaṃ vatthuṃ katvā saṅgho kammaṃ karoti tasmā kammārahoti vuccati. Sesakammesupi eseva nayo. {489} Puna cattāri kammānītiādiko nayo paṇḍakādīnaṃ avatthubhāvadassanatthaṃ vutto. Sesamettha uttānameva. {495-496} Idāni tesaṃ kammānaṃ pabhedadassanatthaṃ apalokanakammaṃ kati

--------------------------------------------------------------------------------------------- page617.

Ṭhānāni gacchatītiādimāha. Tattha apalokanakammaṃ katamāni pañca ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇaññeva pañcamanti ettha osāraṇaṃ nissāraṇanti padasiliṭṭhatāyetaṃ vuttaṃ. Paṭhamaṃ pana nissāraṇā hoti pacchā osāraṇā. Tattha yā sā kaṇṭakasāmaṇerassa daṇḍakammanāsanā sā nissāraṇāti veditabbā. Tasmā etarahi sacepi sāmaṇero buddhassa vā dhammassa vā saṅghassa vā avaṇṇaṃ bhāsati akappiyaṃ kappiyanti dīpeti micchādiṭṭhiko hoti antagāhikāya diṭṭhiyā samannāgato so yāvatatiyaṃ nivāretvā taṃ laddhiṃ vissajjāpetabbo no ce vissajjeti saṅghaṃ sannipātetvā vissajjehīti vattabbo no ce vissajjeti byattena bhikkhunā apalokanakammaṃ katvā nissāretabbo. Evaṃ ca pana kammaṃ kātabbaṃ saṅghaṃ bhante pucchāmi ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko yaṃ aññe sāmaṇerā labhanti dirattatirattaṃ bhikkhūhi saddhiṃ sahaseyyaṃ tassā alābhāya nissāraṇā ruccati saṅghassāti. Dutiyamapi... Tatiyampi bhante saṅghaṃ pucchāmi ayaṃ itthannāmo sāmaṇero .pe. Ruccati saṅghassāti (ruccati saṅghassa) cara pire vinassāti. So aparena samayena ahaṃ bhante bālatāya aññāṇatāya alakkhikatāya evaṃ akāsiṃ svāhaṃ saṅghaṃ khamāpemīti khamāpetvā yāvatatiyaṃ yācāpetvā apalokanakammeneva osāretabbo. Evañca pana

--------------------------------------------------------------------------------------------- page618.

Osāretabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ saṅghambhante pucchāmi ayaṃ itthannāmo sāmaṇero buddhassa dhammassa saṅghassa avaṇṇavādī micchādiṭṭhiko yaṃ aññe sāmaṇerā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ tassā alābhāya nissārito svāyaṃ idāni sorato virato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito katadaṇḍakammo accayaṃ deseti imassa sāmaṇerassa yathāpure kāyasambhogasāmaggīdānaṃ ruccati saṅghassāti. Evaṃ tikkhattuṃ vattabbaṃ. Evaṃ apalokanakammaṃ osāraṇaṃ ca nissāraṇaṃ ca gacchati. Bhaṇḍukammaṃ mahākhandhakavaṇṇanāyaṃ vuttameva. Brahmadaṇḍo pañcasatikakkhandhake vuttoyeva. Na kevalaṃ panesa channasseva paññatto. Yo aññopi bhikkhu mukharo hoti bhikkhū duruttavacanehi ghaṭento khuṃsento vambhento viharati tassāpi dātabbo. Evaṃ ca pana dātabbo. Saṅghamajjhe byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ bhante itthannāmo bhikkhu mukharo bhikkhū duruttavacanehi ghaṭento viharati so bhikkhu yaṃ iccheyya taṃ vadeyya bhikkhūhi itthannāmo bhikkhu neva vattabbo na ovaditabbo na anusāsitabbo saṅghaṃ bhante pucchāmi itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassāti dutiyampi pucchāmi... Tatiyamapi pucchāmi itthannāmassa bhante bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassāti. Tassa aparena samayena sammāvattitvā khamāpentassa brahmadaṇḍo paṭippassambhetabbo.

--------------------------------------------------------------------------------------------- page619.

Evaṃ ca pana paṭippassambhetabbo. Byattena bhikkhunā saṅghamajjhe sāvetabbaṃ bhante bhikkhusaṅgho asukassa bhikkhuno brahmadaṇḍaṃ adāsi so bhikkhu sorato nivātavutti lajjidhammaṃ okkanto hirottappe patiṭṭhito paṭisaṅkhā āyatiṃ saṃvare tiṭṭhati saṅghaṃ bhante pucchāmi tassa bhikkhuno brahmadaṇḍassa paṭippassaddhi ruccati saṅaghassāti evaṃ yāvatatiyaṃ vatvā apalokanakammeneva brahmadaṇḍo paṭippassambhetabbo. Kammalakkhaṇaññeva pañcamanti yaṃ taṃ bhagavatā bhikkhunikkhandhake tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti appeva nāma amhesu sārajjeyyunti kāyaṃ vivaritvā bhikkhunīnaṃ dassenti ūruṃ vivaritvā bhikkhunīnaṃ dassenti aṅgajātaṃ vivaritvā bhikkhunīnaṃ dasasenti bhikkhuniyo obhāsenti bhikkhunīhi saddhiṃ sampayojenti appeva nāma amhesu sārajjeyyunti imesu vatthūsu tesaṃ bhikkhūnaṃ dukkaṭaṃ paññāpetvā anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṃ kātunti athakho bhikkhūnaṃ etadahosi kinnu kho daṇḍakammaṃ kātabbanti bhagavato etamatthaṃ ārocesuṃ avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti evaṃ avandiyakammaṃ anuññātaṃ. Taṃ kammalakkhaṇaññeva pañcamaṃ imassa apalokanakammassa ṭhānaṃ hoti. Tassa hi kammaññeva lakkhaṇaṃ na osāraṇādīni. Tasmā kammalakkhaṇanti vuccati. Tassa karaṇaṃ tattheva vuttaṃ. Api ca naṃ paṭippassaddhiyā saddhiṃ vitthārato dassetuṃ idhāpi vadāma bhikkhunīupassaye sannipatitassa

--------------------------------------------------------------------------------------------- page620.

Bhikkhunīsaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ ayye asuko nāma ayyo bhikkhunīnaṃ apāsādiyaṃ 1- dasseti etassa ayyassa avandiyakaraṇaṃ ruccatīti bhikkhunīsaṅghaṃ pucchāmi ayye asuko nāma ayyo bhikkhunīnaṃ apāsādiyaṃ dasseti etassa ayyassa avandiyakaraṇaṃ ruccatīti dutiyampi... Tatiyampi bhikkhunīsaṅghaṃ pucchāmīti. Evaṃ tikkhattuṃ sāvetvā apalokanakammena avandiyakammaṃ kātabbaṃ. Tato paṭṭhāya so bhikkhu na bhikkhunīhi vanditabbo. Sace avandiyamāno hirottappaṃ paccupaṭṭhāpetvā sammāvattati tena bhikkhuniyo khamāpetabbā. Khamāpentena bhikkhunīupassayaṃ agantvā vihāreyeva saṅghaṃ vā gaṇaṃ vā ekaṃ bhikkhuṃ vā upasaṅkamitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ahaṃ bhante paṭisaṅkhā āyatiṃ saṃvare tiṭṭhāmi na puna apāsādiyaṃ dassessāmi bhikkhunīsaṅgho mayhaṃ khamatūti khamāpetabbaṃ. Tena saṅghena vā gaṇena vā ekaṃ bhikkhuṃ pesetvā ekabhikkhunā vā sayameva gantvā bhikkhuniyo vattabbā ayaṃ bhikkhu paṭisaṅkhā āyatiṃ saṃvare ṭhito iminā accayaṃ dassetvā bhikkhunīsaṅgho khamāpito bhikkhunīsaṅgho imaṃ vandiyaṃ karotūti. So vandiyo kātabbo. Evañca pana kātabbo. Bhikkhunīupassaye sannipatitassa bhikkhunīsaṅghassa anumatiyā byattāya bhikkhuniyā sāvetabbaṃ ayye asuko nāma ayyo bhikkhunīnaṃ apāsādiyaṃ dasseti bhikkhunīsaṅghena avanadiyo kato so lajjidhammaṃ okkamitvā paṭisaṅkhā āyatiṃ saṃvare ṭhito @Footnote: 1. apasādikantipi.

--------------------------------------------------------------------------------------------- page621.

Accayaṃ desetvā bhikkhunīsaṅghaṃ khamāpeti tassa ayyassa vandiyakaraṇaṃ ruccatīti bhikkhunīsaṅghaṃ pucchāmīti tikkhattuṃ vattabbaṃ. Evaṃ apalokana- kammeneva vandiyo kātabbo. Ayaṃ panettha pālimuttakopi kammalakkhaṇavinicchayo. Idaṃ hi kammalakkhaṇaṃ nāma bhikkhunīsaṅghamūlakaṃ paññattaṃ bhikkhunīsaṅghassāpi pana labbhatiyeva. Yañhi bhikkhusaṅgho salākaggayāguggabhattaggauposathaggesu apalokanakammaṃ karoti etampi kammalakkhaṇameva. Acchinnacīvarajiṇṇacīvaranaṭṭhacīvarānaṃ hi saṅghaṃ sannipātāpetvā byattena bhikkhunā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvā cīvaraṃ dātuṃ vaṭṭati. Appamattakavissajjakena pana cīvaraṃ karontassa senāsanakkhandhakavaṇṇanāyaṃ vuttappabhedāni sūciādīni anapaloketvāpi dātabbāni. Tesaṃ dāne soyeva issaro. Tato atirekaṃ dentena apaloketvā dātabbaṃ. Tato hi atirekadāne saṅgho sāmī. Gilānabhesajjaṃpi tattha vuttappakāraṃ sayameva dātabbaṃ. Atirekaṃ icchantassa apaloketvā dātabbaṃ. Yopica dubbalo vā chinniriyāpatho vā pacchinnabhikkhācārapatho mahāgilāno tassa mahāvāsesu tatruppādato devasikaṃ nāḷiṃ vā upaḍḍhanāḷiṃ vā ekadivasaṃyeva pañca vā dasa vā taṇḍulanāḷiyo dentena apalokanakammaṃ katvāva dātabbaṃ. Pesalassa bhikkhuno tatruppādato iṇapalibodhaṃpi bahussutassa saṅghabhāranittharaṇakassa bhikkhuno anuṭṭhāpanīyasenāsanaṃpi saṅghakiccaṃ karontānaṃ kappiyakārakādīnaṃ bhattavettanampi apalokanakammeneva dātuṃ vaṭṭati. Catupaccayavasena

--------------------------------------------------------------------------------------------- page622.

Dinnatatruppādato saṅghikaṃ āvāsaṃ jaggāpetuṃ vaṭṭati. Ayaṃ bhikkhu issaravatāya vicāretīti kathāpacchindanatthaṃ pana salākaggādīsu vā antarasannipāte vā saṅghaṃ pucchitvāva jaggāpetabbo cīvarapiṇḍapātatthāya uddissa dinnatatruppādatopi apaloketvā āvāso jaggāpetabbo. Anapaloketvāpi vaṭṭati. Sūro vatāyaṃ bhikkhu cīvarapiṇḍapātatthāya dinnato āvāsaṃ jaggāpetīti evaṃ uppannakathāpacchedanatthaṃ pana apalokanakammameva katvā jaggāpetabbo. Cetiye chattaṃ vā vedikaṃ vā bodhigharaṃ vā āsanagharaṃ vā akataṃ vā karontena jiṇṇaṃ vā paṭisaṅkharontena sudhākammaṃ vā karontena manusse samādapetvā kātuṃ vaṭṭati. Sace kārakā natthi. Cetiyassa upanikkhepato kāretabbaṃ. Upanikkhepepi asati apalokanakammaṃ katvā tatruppādato kāretabbaṃ saṅghikenapi apaloketvā cetiyakiccaṃ kātuṃ vaṭṭati. Cetiyassa santakena apaloketvāpi saṅghakiccaṃ kātuṃ na vaṭṭati. Tāvakālikaṃ pana gahetvā paṭipākatikaṃ kātuṃ vaṭṭati. Cetiye sudhākammādīni karontehi pana bhikkhācārato vā saṅghato vā yāpanamattaṃ alabhantehi cetiyasantakato yāpanamattaṃ gahetvā paribhuñjantehi vattaṃ kātuṃ vaṭṭati. Vattaṃ karomāti macchamaṃsādīhi saṅghabhattaṃ kātuṃ na vaṭṭati. Ye vihāre ropitāpi phalarukkhā saṅghena pariggahitā honti jagganakammaṃ labhanti. Yesaṃ phalāni gaṇḍiṃ paharitvā bhājetvā paribhuñjanti. Tesu apalokanakammaṃ na kātabbaṃ. Ye pana apariggahitā tesu pana apalokanakammaṃ

--------------------------------------------------------------------------------------------- page623.

Kātabbaṃ. Taṃ pana salākaggayāguggabhattaggaantarasannipātesupi kātuṃ vaṭṭati. Uposathagge pana vaṭṭatiyeva. Tattha hi anāgatānaṃpi chandapārisuddhi āhariyati. Tasmā taṃ suvisodhitaṃ hoti. Evaṃ ca pana kātabbaṃ. Byattena bhikkhunā bhikkhusaṅghassa anumatiyā sāvetabbaṃ bhante yaṃ imasmiṃ vihāre antosīmāya saṅghasantakaṃ mūlatacapattaaṅkurapupphaphalakhādanīyādi atthi taṃ sabbaṃ āgatāgatānaṃ bhikkhūnaṃ yathāsukhaṃ paribhuñjituṃ saṅghassa ruccatīti saṅghaṃ pucchāmīti tikkhattuṃ pucchitababaṃ. Catūhi pañcahi bhikkhūhi kataṃ sukatameva. Yasmiṃpi vihāre dve tayo janā vasanti tehi nisīditvā kataṃpi saṅghena katasadisameva. Yasmiṃ pana vihāre eko bhikkhu hoti tena bhikkhunā uposathadivase pubbakaraṇapubbakiccaṃ katvā nisinnena kataṃpi katikavattaṃ saṅghena katasadisameva hoti. Karontena pana phalavārena kātuṃpi cattāro māse cha māse ekaṃ saṃvaccharanti evaṃ paricchinditvāpi aparichinditvāpi kātuṃ vaṭṭati. Paricchinne yathāparicchinnaṃ paribhuñjitvā puna kātabbaṃ. Aparicchinne yāva rukkhā dharanti tāva vaṭṭati. Yepi tesaṃ rukkhānaṃ bījehi aññe rukkhā ropitā honti tesaṃpi sāeva katikā. Sace pana aññasmiṃ vihāre ropitā honti tesaṃ yattha ropitā tasmiṃyeva vihāre saṅgho sāmī. Yepi aññato bījāni āharitvā purimavihāre pacchā ropitā tesaṃ aññā katikā kātabbā. Katikāya katāya puggalikaṭṭhāne tiṭṭhanti. Yathāsukhaṃ phalādīni paribhuñjituṃ

--------------------------------------------------------------------------------------------- page624.

Vaṭṭati. Sace panettha taṃ taṃ okāsaṃ parikkhipitvā pariveṇāni katvā jagganti. Ye jagganti tesaṃ bhikkhūnaṃ puggalikaṭṭhāne tiṭṭhanti. Aññe paribhuñjituṃ na labhanti. Tehi pana saṅghassa dasabhāgaṃ datvā paribhuñjitabbāni. Yopi majjhe vihāre rukkhasākhāhi parivāretvā rakkhati tassāpi eseva nayo. Porāṇakavihāraṃ gatassa sambhāvanīyassa bhikkhuno thero āgatoti phalāphalaṃ āharanti. Sace tattha mūle sabbapariyattidharo bahussutabhikkhu vihāsi. Addhā ettha dīghā katikā katā bhavissatīti nikukkuccena paribhuñjitabbaṃ. Vihāre phalāphalaṃ piṇḍapātikānaṃpi vaṭṭati dhutaṅgaṃ na kopeti. Sāmaṇerā attano ācariyupajjhāyānaṃ bahūni phalāphalāni denti aññe bhikkhū alabhantā khiyyanti khiyyitamattameva taṃ hoti. Sace pana dubbhikkhaṃ hoti ekaṃ panasarukkhaṃ nissāya saṭṭhīpi janā jīvanti. Tādise kāle sabbesaṃ saṅgahakaraṇatthāya bhājetvā khāditabbaṃ. Ayaṃ sāmīci. Yāva pana katikavattaṃ na paṭippassambhati tāva tehi khāditaṃ sukhāditameva. Kadā pana katikavattaṃ paṭippassambhati. Yadā samaggo saṅgho sannipatitvā ito paṭṭhāya bhājetvā khādantūti sāveti. Ekabhikkhuke pana vihāre ekena sāvitepi purimakatikā paṭippassambhatiyeva. Sace paṭippassaddhāya katikāya sāmaṇerā neva rukkhato pātenti na bhūmito gahetvā bhikkhūnaṃ denti patitaphalāni pādehi paharantā vicaranti. Tesaṃ dasabhāgato paṭṭhāya yāva upaḍḍhaphalabhāgena phātikammaṃ kātabbaṃ. Adadhā phātikammalābhena

--------------------------------------------------------------------------------------------- page625.

Āharitvā dassanti. Puna subhikkhe jāte kappiyakārakesu āgantvā sākhāparivārādīni katvā rukkhe rakkhantesu sāmaṇerānaṃ phātikammaṃ na kātabbaṃ bhājetvā paribhuñjitabbaṃ. Vihāre phalāphalaṃ atthīti sāmantagāmehi manussā gilānānaṃ vā gabbhinīnaṃ vā atthāya āgantvā ekaṃ nāḷikeraṃ detha ambaṃ detha labujaṃ dethāti yācanti dātabbaṃ na dātabbanti. Dātabbaṃ. Adīyamāne hi te domanassitā honti. Dentena pana saṅghaṃ sannipātetvā yāvatatiyaṃ sāvetvā apalokanakammaṃ katvāva dātabbaṃ katikavattaṃ vā katvā ṭhapetabbaṃ. Evaṃ ca pana kātabbaṃ. Byattena bhikkhunā saṅghassa anumatiyā sāvetabbaṃ sāmantagāmehi manussā āgantvā gilānādīnaṃ atthāya phalāphalaṃ yācanti dve nāḷikerāni dve tālaphalāni dve panasāni pañca ambāni pañca kadalīphalāni gaṇhantānaṃ anivāraṇaṃ asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ ruccati bhikkhusaṅghassāti tikkhattuṃ vattabbaṃ. Tato paṭṭhāya gilānādīnaṃ nāmaṃ gahetvā yācantā gaṇhathāti na vattabbā. Vattaṃ pana ācikkhitabbaṃ nāḷikerādīni iminā nāma paricchedena gaṇhantānaṃ asukarukkhato ca phalaṃ gaṇhantānaṃ anivāraṇaṃ katanti. Anuvicaritvā pana ayaṃ madhuraphalo ambo ito gaṇhathātipi na vattabbā. Phalabhājanakāle pana āgatānaṃ sammatena upaḍḍhabhāgo dātabbo. Asammatena apaloketvā dātabbaṃ. Khīṇaparibbayo vā maggagamiyasatthavāho vā añño vā issaro āgantvā yācati apaloketvā dātabbaṃ. Balakārena gahetvā khādanto

--------------------------------------------------------------------------------------------- page626.

Na vāretabbo. Kuddho hi so rukkhepi chindeyya aññaṃpi anatthaṃ kareyya. Puggalikapariveṇaṃ āgantvā gilānassa nāmena yācanto amhehi chāyādīnamatthāya ropitaṃ sace atthi tumhe jānāthāti vattabbo. Yadi pana phalabharitā ca rukkhā honti. Kaṇṭake bandhitvā phalaṃ vārena khādanti apaccāsiṃsantena hutvā dātabbaṃ. Balakārena gaṇhanto na vāretabbo. Pubbe vuttamevettha kāraṇaṃ. Saṅghassa phalārāmo hoti paṭijagganaṃ na labhati. Sace taṃ koci vattasīsena jaggati saṅghasseva hoti. Athāpi kassaci paṭibalassa bhikkhuno imaṃ sappurisa jaggitvā dehīti saṅgho bhāraṃ karoti. So ca vattasīsena jaggati evaṃpi saṅghasseva hoti. Phātikammaṃ paccāsiṃsantassa pana tatiyabhāgena vā upaḍḍhabhāgena vā phātikammaṃ kātabbaṃ. Bhāriyaṃ kammanti vatvā ettakena anicchanto pana sabbaṃ taveva santakaṃ katvā mūlabhāgaṃ dasamabhāgamattaṃ datvā jaggāhītipi vattabbo. Garubhaṇḍattā pana mūlacchejjavasena na dātabbaṃ. So mūlabhāgaṃ datvā khādanto akatāvāsaṃ vā katvā katāvāsaṃ jaggitvā nissitakānaṃ ārāmaṃ niyyādeti. Tehipi mūlabhāgo dātabbo. Yadā pana bhikkhū sayaṃ jaggituṃ pahonti atha tesaṃ jaggituṃ na dātabbaṃ. Jaggitakāle na vāretabbā. Jagganakāleyeva vāretabbā. Bahuṃ tumhehi khāyitaṃ idāni mā jaggittha bhikkhusaṅghoyeva jaggissatīti vattabbaṃ. Sace pana neva vattasīsena jagganto atthi na phātikammena na saṅgho jaggituṃ pahoti. Eko anāpucchitvāva

--------------------------------------------------------------------------------------------- page627.

Jaggitvā phātikammaṃ vaḍḍhetvā paccāsiṃsati. Apalokanakammena phātikammaṃ vaḍḍhetvā dātabbaṃ. Iti imaṃ sabbaṃpi kammalakkhaṇameva hoti. Apalokanakammaṃ imāni pañca ṭhānāni gacchati. Ñattikammaṭṭhānabhede pana suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho anusiṭṭho so mayā yadi saṅghassa pattakallaṃ itthannāmo āgaccheyyāti āgacchāhīti vattabboti evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma. Suṇantu me āyasmantā ayaṃ itthannāmo bhikkhu dhammakathiko imassa neva suttaṃ āgacchati no suttavibhaṅgo so atthaṃ asallakkhetvā byañjanachāyāya atthaṃ paṭibāhati yadāyasmantānaṃ pattakallaṃ itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmāti evaṃ ubbāhikavinicchaye dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma. Suṇātu me bhante saṅgho ajjuposatho paṇṇaraso yadi saṅghassa pattakallaṃ saṅgho uposathaṃ kareyyāti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma. Suṇātu me bhante saṅgho ajja pavāraṇā paṇṇarasī yadi saṅghassa pattakallaṃ saṅgho pavāreyyāti evaṃ pavāraṇākammavasena ṭhapitā ñatti pavāraṇā nāma. Suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekkho yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ anusāseyyanti yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ anusāseyyāti yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ

--------------------------------------------------------------------------------------------- page628.

Antarāyike dhamme puccheyyanti yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ antarāyike dhamme puccheyyāti yadi saṅghassa pattakallaṃ ahaṃ itthannāmaṃ vinayaṃ puccheyyanti yadi saṅghassa pattakallaṃ itthannāmo itthannāmaṃ vinayaṃ puccheyyāti yadi saṅghassa pattakallaṃ ahaṃ itthannāmena vinayaṃ puṭṭho vissajjeyyanti yadi saṅghassa pattakallaṃ itthannāmo itthannāmena vinayaṃ puṭṭho vissajjeyyāti evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammati nāma. Suṇātu me bhante saṅgho idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ yadi saṅghassa pattakallaṃ saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyāti yadāyasmantānaṃ pattakallaṃ āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyunti evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma. Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti yadi saṅghassa pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti yadāyasmantānaṃ pattakallaṃ ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyyanti tena vattabbo passasīti āma passāmīti āyatiṃ saṃvareyyāsīti evaṃ āpattipaṭiggaho paṭiggaho nāma. Suṇantu me āyasmantā āvāsikā yadāyasamantānaṃ pattakallaṃ idāni mayaṃ uposathaṃ kareyyāma pāṭimokkhaṃ uddiseyyāma āgame kāle 1- pavāreyyāmāti te ce bhikkhave bhikkhū @Footnote: 1. kāḷe itipi.

--------------------------------------------------------------------------------------------- page629.

Bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā taṃ kālaṃ anuvaseyyuṃ āvāsikena bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā suṇantu me āyasmantā āvāsikā yadāyasmantānaṃ pattakallaṃ idāni uposathaṃ kareyyāma pāṭimokkhaṃ uddiseyyāma āgame juṇhe pavāreyyāmāti evaṃ katā pavāraṇā 1- paccukkaḍḍhanā nāma. Sabbeheva ekajjhaṃ sannipatitabbaṃ. Sannipatitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo. Suṇātu me bhante saṅgho amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ sace mayaṃ imāhi āpattīhi aññamaññaṃ kareyyāma siyāpi taṃ adhikaraṇaṃ kakkhaḷatāya bālatāya 2- bhedāya saṃvatteyya yadi saṅghassa pattakallaṃ saṅgho imaṃ adhikaraṇaṃ tiṇavatthārakena vūpasameyya ṭhapetvā thūlavajjaṃ ṭhapetvā gihipaṭisaṃyuttanti evaṃ tiṇavatthārakasamathena katā sabbapaṭhamā sabbasaṅgāhikañatti kammalakkhaṇaṃ nāma. Tathā tato parā ekekasmiṃ pakkhe ekekaṃ katvā dve ñattiyo. Iti yathāvuttappabhedaṃ osāraṇaṃ nissāraṇaṃ .pe. Kammalakkhaṇañceva navamanti ñattikammaṃ imāni nava ṭhānāni gacchati. Ñattidutiyakammaṭṭhānabhede pana vaḍḍhassa licchavino pattanikkujjanavasena khandhake vuttanissāraṇā tasseva pattaukkujjanavasena vuttā osāraṇā ca veditabbā. Sīmāsammati ticīvarena @Footnote: 1. pavāraṇāpaccukkaḍḍhanā itipi . 2. (?) bāḷatāya.

--------------------------------------------------------------------------------------------- page630.

Avippavāsasammati santhatasammati bhattuddesakasenāsanagāhāpakabhaṇḍāgāriya- cīvarapaṭiggāhakacīvarabhājakayāgubhājakakhajjabhājakaphalabhājakaappamattakavissajjaka sāṭiyagāhaka pattagāhāpaka ārāmiyapesaka sāmaṇerapesakasammatīti etāsaṃ sammatīnaṃ vasena sammati veditabbā. Kaṭhinacīvaradāna matakacīvara- dānavasena dānaṃ veditabbaṃ. Kaṭhinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe sabbasaṅgāhikañattiñca ekekasmiṃ pakkhe ekekaṃ ñattiñcāti tisso ñattiyo ṭhapetvā puna ekasmiṃ pakkhe ekā ekasmiṃ pakkhe ekāti dve ñattidutiyakammavācā vuttā tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ. Iti ñattidutiyakammaṃ imāni satta ṭhānāni gacchati. Ñatticatutthakammaṭṭhānabhede pana tajjanīyakammādīnaṃ sattannaṃ kammānaṃ vasena nissāraṇā tesaṃyeva kammānaṃ paṭippassambhanavasena osāraṇā veditabbā. Bhikkhunovādakasammativasena sammati veditabbā. Parivāsadānamānattadānavasena dānaṃ veditabbaṃ. Mūlāyapaṭikassana- kammavasena niggaho veditabbo. Ukkhittānuvattikā aṭṭha yāvatatiyakā ariṭṭho caṇḍālī ca ime te yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā veditabbā. Upasampadakamma- abbhānakammavasena pana kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ imāni satta ṭhānāni gacchati. {497} Iti kammāni ca kammavipattiṃ ca vipattivirahitānaṃ kammānaṃ

--------------------------------------------------------------------------------------------- page631.

Ṭhānappabhedagamanañca dassetvā idāni tesaṃ kammānaṃ kārakassa saṅghassa paricchedaṃ dassento puna catuvaggakaraṇe kammetiādimāha. Tassattho parisato kammavipattivaṇṇanāyaṃ vuttanayeneva veditabboti. Kammavaggavaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 607-631. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12305&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12305&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]