![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{88} Magadhesu pañca ābādhā ussannā hontīti magadhanāmake janapade manussānañca amanussānañca pañca rogā ussannā vuḍḍhippattā phātippattā honti. Jīvakakomārabhaccakathā cīvarakkhandhake āvī- bhavissati. Na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabboti ye te kuṭṭhādayo pañca ābādhā ussannā tehi phuṭṭho abhibhūto na pabbājetabbo. Tattha kuṭṭhanti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ vā. Yaṅkiñci kitibadaddukaṇḍukacchuādippabhedampi sabbaṃ kuṭṭhamevāti vuttaṃ. Tañca nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti na Pabbājetabbo sace pana nivāsanapārupanehi pakatipaṭicchannaṭṭhāne nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti vaṭṭati. Mukhe pana hatthapādapiṭṭhīsu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ nakhapiṭṭhito khuddakatarampi na vaṭṭatiyevāti kurundiyaṃ vuttaṃ. Tikicchāpetvā pabbājentenāpi pakativaṇe jāteyeva pabbājetabbo. Godhāpiṭṭhi- sadisacuṇṇaokīraṇakasarīrampi pabbājetuṃ na vaṭṭati. Gaṇḍoti medagaṇḍādigaṇḍo. Medagaṇḍo vā hotu añño vā yokoci. Kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti na pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe ṭhite pabbājetuṃ vaṭṭati. Mukhādike appaṭicchannaṭṭhāne avaḍḍhanakapakkhe ṭhitepi na vaṭṭati. Tikicchāpetvā pabbājentenāpi sarīraṃ sañchaviṃ kāretvāva pabbājetabbo. Uṇṇigaṇḍā nāma honti gothanikā viya aṅgulikā viya ca tattha tattha lambanti etepi gaṇḍāyeva tesu sati pabbājetuṃ na vaṭṭati. Daharakāle kharapiḷakā yobbanakāle ca mukhe kharapiḷakā nāma honti mahallakakāle nassanti na tā gaṇḍasaṅkhyaṃ gacchanti tāsu sati pabbājetuṃ vaṭṭati. Aññā pana sarīre kharapiḷakā nāma aparā padumakaṇṇikā nāma honti aññā sāsapabījakā nāma sāsapamattā eva sakalasarīraṃ pharanti tā sabbā kuṭṭhajātikā eva tāsu sati na pabbājetabbo. Kilāsoti nabhijjanakaṃ napaggharaṇakaṃ padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ. Yena gunnaṃ viya sabalaṃ sarīraṃ Hoti. Tasmiṃ kuṭṭhe vuttanayeneva vinicchayo veditabbo. Sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo. Apamāroti pittummādo vā yakkhummādo vā. Tattha pubbaverikena amanussena gahito duttikiccho hoti. Appamattakepi pana apamāre sati na pabbājetabbo. Pañcābādhavatthukathā niṭṭhitā.The Pali Atthakatha in Roman Book 3 page 59-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1233 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1233 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=101 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2876 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3036 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3036 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]