ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {88} Magadhesu pañca ābādhā ussannā hontīti magadhanāmake janapade
manussānañca amanussānañca pañca rogā ussannā vuḍḍhippattā
phātippattā honti. Jīvakakomārabhaccakathā cīvarakkhandhake āvī-
bhavissati. Na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabboti ye
te kuṭṭhādayo pañca ābādhā ussannā tehi phuṭṭho abhibhūto na
pabbājetabbo. Tattha kuṭṭhanti rattakuṭṭhaṃ vā hotu kāḷakuṭṭhaṃ
vā. Yaṅkiñci kitibadaddukaṇḍukacchuādippabhedampi sabbaṃ kuṭṭhamevāti
vuttaṃ. Tañca nakhapiṭṭhippamāṇampi vaḍḍhanakapakkhe ṭhitaṃ hoti na
Pabbājetabbo sace pana nivāsanapārupanehi pakatipaṭicchannaṭṭhāne
nakhapiṭṭhippamāṇaṃ avaḍḍhanakapakkhe ṭhitaṃ hoti vaṭṭati. Mukhe
pana hatthapādapiṭṭhīsu vā sacepi avaḍḍhanakapakkhe ṭhitaṃ nakhapiṭṭhito
khuddakatarampi na vaṭṭatiyevāti kurundiyaṃ vuttaṃ. Tikicchāpetvā
pabbājentenāpi pakativaṇe jāteyeva pabbājetabbo. Godhāpiṭṭhi-
sadisacuṇṇaokīraṇakasarīrampi pabbājetuṃ na vaṭṭati. Gaṇḍoti
medagaṇḍādigaṇḍo. Medagaṇḍo vā hotu añño vā yokoci.
Kolaṭṭhimattakopi ce vaḍḍhanakapakkhe ṭhito gaṇḍo hoti na
pabbājetabbo. Paṭicchannaṭṭhāne pana kolaṭṭhimatte avaḍḍhanakapakkhe
ṭhite pabbājetuṃ vaṭṭati. Mukhādike appaṭicchannaṭṭhāne
avaḍḍhanakapakkhe ṭhitepi na vaṭṭati. Tikicchāpetvā pabbājentenāpi
sarīraṃ sañchaviṃ kāretvāva pabbājetabbo. Uṇṇigaṇḍā nāma
honti gothanikā viya aṅgulikā viya ca tattha tattha lambanti
etepi gaṇḍāyeva tesu sati pabbājetuṃ na vaṭṭati. Daharakāle
kharapiḷakā yobbanakāle ca mukhe kharapiḷakā nāma honti
mahallakakāle nassanti na tā gaṇḍasaṅkhyaṃ gacchanti tāsu sati
pabbājetuṃ vaṭṭati. Aññā pana sarīre kharapiḷakā nāma aparā
padumakaṇṇikā nāma honti aññā sāsapabījakā nāma sāsapamattā
eva sakalasarīraṃ pharanti tā sabbā kuṭṭhajātikā eva
tāsu sati na pabbājetabbo. Kilāsoti nabhijjanakaṃ napaggharaṇakaṃ
padumapuṇḍarīkapattavaṇṇaṃ kuṭṭhaṃ. Yena gunnaṃ viya sabalaṃ sarīraṃ
Hoti. Tasmiṃ kuṭṭhe vuttanayeneva vinicchayo veditabbo.
Sosoti sosabyādhi. Tasmiṃ sati na pabbājetabbo. Apamāroti
pittummādo vā yakkhummādo vā. Tattha pubbaverikena amanussena
gahito duttikiccho hoti. Appamattakepi pana apamāre sati
na pabbājetabbo.
               Pañcābādhavatthukathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 59-61. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1233              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1233              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=101              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2876              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3036              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3036              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]