ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {90} Rājabhaṭavatthusmiṃ paccantaṃ uccinathāti paccantaṃ vaḍḍhetha
core palāpetvā corabhayena vuṭṭhite gāme āvasāpetvā ārakkhaṃ
datvā kasikammādīni pavattāpethāti vuttaṃ hoti. Rājā pana
sotāpannattā core ghātetha hanathāti na āṇāpeti. Upajjhāyassa
deva sīsaṃ chedetabbantiādi sabbaṃ pabbajjāya upajjhāyo
seṭṭho tato ācariyo tato gaṇoti cintetvā idaṃ vohāra-
vinicchaye āgatanti āhaṃsu. Na bhikkhave rājabhaṭo pabbājetabboti
ettha amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ
patto vā appatto vā yokoci rañño bhattavetanabhaṭo
sabbo rājabhaṭoti saṅkhyaṃ gacchati so na pabbājetabbo. Tassa
pana puttabhātunattādayo rājato bhattavetanaṃ na gaṇhanti te
pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhoga vā
māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyādeti puttabhātuke vā
taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ nadānāhaṃ devassa bhaṭoti
āpucchati yena vā yaṃkammakāraṇā bhattavetanaṃ gahitaṃ taṃ kammaṃ
Kataṃ hoti yo vā pabbajassūti raññā anuññāto hoti tampi
pabbājetuṃ vaṭṭati.



             The Pali Atthakatha in Roman Book 3 page 61-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1268              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1268              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2933              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3096              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]