![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{90} Rājabhaṭavatthusmiṃ paccantaṃ uccinathāti paccantaṃ vaḍḍhetha core palāpetvā corabhayena vuṭṭhite gāme āvasāpetvā ārakkhaṃ datvā kasikammādīni pavattāpethāti vuttaṃ hoti. Rājā pana sotāpannattā core ghātetha hanathāti na āṇāpeti. Upajjhāyassa deva sīsaṃ chedetabbantiādi sabbaṃ pabbajjāya upajjhāyo seṭṭho tato ācariyo tato gaṇoti cintetvā idaṃ vohāra- vinicchaye āgatanti āhaṃsu. Na bhikkhave rājabhaṭo pabbājetabboti ettha amacco vā hotu mahāmatto vā sevako vā kiñci ṭhānantaraṃ patto vā appatto vā yokoci rañño bhattavetanabhaṭo sabbo rājabhaṭoti saṅkhyaṃ gacchati so na pabbājetabbo. Tassa pana puttabhātunattādayo rājato bhattavetanaṃ na gaṇhanti te pabbājetuṃ vaṭṭati. Yo pana rājato laddhaṃ nibaddhabhoga vā māsasaṃvaccharaparibbayaṃ vā raññoyeva niyyādeti puttabhātuke vā taṃ ṭhānaṃ sampaṭicchāpetvā rājānaṃ nadānāhaṃ devassa bhaṭoti āpucchati yena vā yaṃkammakāraṇā bhattavetanaṃ gahitaṃ taṃ kammaṃ Kataṃ hoti yo vā pabbajassūti raññā anuññāto hoti tampi pabbājetuṃ vaṭṭati.The Pali Atthakatha in Roman Book 3 page 61-62. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1268 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1268 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=102 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2933 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3096 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3096 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]