![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{498} Idāni yāni tāni tesaṃ kammānaṃ vatthubhūtāni sikkhāpadāni tesaṃ paññattiyaṃ ānisaṃsaṃ dassetuṃ dve atthavase paṭiccātiādi- māraddhaṃ. Tattha diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti pāṇātipātādīnaṃ pañcannaṃ diṭṭhadhammikaverānaṃ saṃvaratthāya pidahanatthāya. Samparāyikānaṃ āsavānaṃ paṭighātāyāti vipākadukkhasaṅkhātānaṃ samparāyikaverānaṃ paṭighātatthāya samucchedatthāya anuppajjanatthāya. Diṭṭhadhammikānaṃ verānaṃ saṃvarāyāti tesaṃyeva pañcannaṃ verānaṃ saṃvaratthāya. Samparāyikānaṃ verānanti tesaṃyeva vipākadukkhānaṃ. Diṭṭhadhammikānaṃ vajjānaṃ saṃvarāyāti tesaṃyeva pañcannaṃ verānaṃ saṃvaratthāya. Samparāyikānaṃ vajjānanti tesaṃyeva vipākadukkhānaṃ. Vipākadukkhāneva hi idha vajjanīyabhāvato vajjānīti vuttāni. Diṭṭhadhammikānaṃ bhayānanti garahā upavādo tajjanīyādīni kammāni uposathapavāraṇānaṃ ṭhapanaṃ akittipakāsanīyakammanti etāni diṭṭhadhammikabhayāni nāma etesaṃ saṃvaratthāya. Samparāyikabhayāni pana vipākadukkhāniyeva tesaṃ paṭighātatthāya. Diṭṭhadhammikānaṃ akusalānanti pañcaveradasākusala- kammapathappabhedānaṃ akusalānaṃ saṃvaratthāya. Vipākadukkhāneva pana akkhemaṭṭhena samparāyikaakusalānīti vuccanti tesaṃ paṭighātatthāya. Gihīnaṃ anukampāyāti āgārikānaṃ saddhārakkhanavasena anukampanatthāya. Pāpicchānaṃ pakkhupacchedāyāti pāpicchapuggalānaṃ gaṇabandhanabhedanatthāya gaṇabhojanasikkhāpadaṃ paññattaṃ. Sesaṃ sabbattha uttānameva. Yaṃ hettha vattabbaṃ siyā taṃ sabbaṃ paṭhamapārājikavaṇṇanāyameva vuttanti. Sikkhāpadesu atthasaṃvaṇṇanā niṭṭhitā.The Pali Atthakatha in Roman Book 3 page 631-632. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=12811 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=12811 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A= Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]