![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{97} Na bhikkhave dāsoti ettha cattāro dāsā antojāto dhanakkīto karamarānīto sāmaṃ dāsabyaṃ upagatoti. Tattha anto- jāto nāma jātidāso gharadāsiyā putto. Dhanakkīto nāma mātāpitūnaṃ santikā putto vā sāmikānaṃ santikā dāso vā dhanaṃ datvā dāsacārittaṃ āropetvā kīto ete dvepi na pabbājetabbā pabbājentena tattha tattha cārittavasena adāsaṃ katvā pabbājetabbā. Karamarānīto nāma tiroraṭṭhavilopaṃ vā katvā upalāpetvā vā tiroraṭṭhato bhujissamānusakānipi āharanti Antoraṭṭheyeva vā katāparādhaṃ kañci gāmaṃ rājā vilumpathāti āṇāpeti tato mānusakānipi āharanti tattha sabbe purisā dāsā sabbā itthiyo dāsiyo evarūpo karamarānīto dāso. Yehi ānīto tesaṃ santike vasanto vā bandhanāgāre bandho vā purisehi rakkhiyamāno vā na pabbājetabbo. Palāyitvā pana gato gataṭṭhāne pabbājetabbo. Raññā tuṭṭhena karamarānītake muñcathāti vatvā vā sabbasādhāraṇena vā nayena bandhamokkhe kate pabbājetabbova. Sāmaṃ dāsabyaṃ upagato nāma jīvitahetu vā ārakkhahetu vā ahaṃ te dāsoti sayameva dāsabhāvaṃ upagato. Rājūnaṃ hatthiassagomahisagopakādayo viya tādiso dāso na pabbājetabbo. Rañño vaṇṇadāsīnaṃ puttā honti amaccaputtasadisā tepi na pabbājetabbāva. Bhujissitthiyo asaññatā vaṇṇadāsīhi saddhiṃ vicaranti tāsaṃ putte pabbājetuṃ vaṭṭati. Sace sayameva paṇṇaṃ āropenti na vaṭṭati. Bhaddiputtakagaṇādīnaṃ dāsāpi tehi adinnā na pabbājetabbā. Vihāresu rājūhi ārāmikadāsā nāma dinnā honti tepi pabbājetuṃ na vaṭṭati. Bhujisse katvā pana pabbājetuṃ vaṭṭati. Mahāpaccariyaṃ antojātadhanakkītake ānetvā bhikkhusaṅghassa ārāmike demāti denti takkaṃ sīse āsittakasadisāva honti pabbājetuṃ vaṭṭatīti vuttaṃ. Kurundiyampana ārāmikaṃ demāti kappiyavohārena denti yenakenaci vohārena dinno hotu neva pabbājetabboti vuttaṃ. Duggatamanussā saṅghaṃ nissāya Jīvissāmāti vihāre kappiyakārakā honti ete pabbājetuṃ vaṭṭati. Yassa mātāpitaro dāsā mātāeva vā dāsī pitā adāso taṃ pabbājetuṃ na vaṭṭati. Bhikkhussa ñātakā vā upaṭṭhākā vā dāsaṃ denti imaṃ pabbājetha tumhākaṃ veyyāvaccaṃ karissatīti attano vāssa dāso atthi bhujisso katova pabbājetabbo. Sāmikā dāsaṃ denti imaṃ pabbājetha sace sāsane abhiramissati adāso vibbhamissati ce amhākaṃ dāsova bhavissatīti ayaṃ tāvakāliko nāma taṃ pabbājetuṃ na vaṭṭatīti kurundiyaṃ vuttaṃ. Nissāmikadāso hoti sopi bhujisso katova pabbājetabbo. Ajānanto pabbājetvā vā upasampādetvā vā pacchā jānāti bhujissaṃ kātumeva vaṭṭati. Imassa ca atthassa pakāsanatthaṃ idaṃ vatthuṃ vadanti ekā kira kuladāsī ekena saddhiṃ anurādhapurā palāyitvā rohaṇe vasamānā puttaṃ paṭilabhi. So pabbajitvā upasampannakāle lajjī kukkuccako ahosi. Athekadivasaṃ mātaraṃ pucchi kiṃ upāsike tumhākaṃ bhātā vā bhaginī vā natthi na kañci ñātakaṃ passāmīti. Tāta ahaṃ anurādhapure kuladāsī tava pitarā saddhiṃ palāyitvā idha vasāmīti. Sīlavā bhikkhu asuddhā kira me pabbajjāti saṃvegaṃ labhitvā mātaraṃ tassa kulassa nāmagottaṃ pucchitvā anurādhapuraṃ āgamma tassa kulassa gharadvāre aṭṭhāsi. Aticchatha bhanteti vuttopi nātikkami. Te āgantvā kiṃ bhanteti pucchiṃsu. Tumhākaṃ itthannāmā dāsī palātā atthīti. Atthi bhanteti. Ahaṃ tassā putto sace maṃ tumhe anujānātha pabbajjaṃ labhāmi tumhe mayhaṃ sāmikāti. Te haṭṭhatuṭṭhā hutvā suddhā bhante tumhākaṃ pabbajjāti taṃ bhujissaṃ katvā mahāvihāre vasāpesuṃ catūhi paccayehi paṭijaggantā. Thero taṃ kulaṃ nissāya vasamānoyeva arahattaṃ pāpuṇīti. Dāsavatthukathā niṭṭhitā.The Pali Atthakatha in Roman Book 3 page 66-69. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1380 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1380 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=109 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3032 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3196 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3196 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]