![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{98-99} Kammārabhaṇḍūtitulādhāramuṇḍako suvaṇṇakāraputto pañcasikho taruṇadārakoti vuttaṃ hoti. Saṅghaṃ apaloketuṃ bhaṇḍukammāyāti saṅghaṃ bhaṇḍukammatthāya āpucchituṃ anujānāmīti attho. Tatrāyaṃ āpucchanavidhi sīmapariyāpanne bhikkhū sannipātetvā pabbajjāpekkhaṃ tattha netvā saṅghaṃ bhante imassa dārakassa bhaṇḍukammaṃ āpucchāmīti tikkhattuṃ vā dvikkhattuṃ vā sakiṃ vā vattabbaṃ. Ettha ca imassa dārakassa bhaṇḍukammaṃ āpucchāmītipi imassa samaṇakaraṇaṃ āpucchāmītipi ayaṃ pabbajitukāmotipi vattuṃ vaṭṭati- yeva. Sace sabhāgaṭṭhānaṃ hoti dasa vā vīsati vā tiṃsati vā bhikkhū vasantīti paricchedo paññāyati tesaṃ ṭhitokāsaṃ vā nisinnokāsaṃ vā gantvāpi purimanayeneva āpucchitabbaṃ. Pabbajjāpekkhaṃ vināva daharabhikkhū vā sāmaṇere vā pesetvāpi eko bhante pabbajjāpekkho atthi tassa bhaṇḍukammaṃ āpucchāmātiādinā nayena āpucchāpetuṃ vaṭṭati. Sace keci bhikkhū senāsanaṃ vā gumbādīni vā pavisitvā niddāyanti vā samaṇadhammaṃ vā karonti Āpucchakā ca pariyesantāpi adisvā sabbe āpucchitā amhehīti saññino honti pabbajjā nāma lahukaṃ kammaṃ tasmā pabbajito supabbajitova pabbājentassāpi anāpatti. Sace pana vihāro mahā hoti anekabhikkhusahassāvāso sabbe bhikkhū sannipātetuṃpi dukkaraṃ pageva paṭipāṭiyā āpucchituṃ khaṇḍasīmāyaṃ vā ṭhatvā nadīsamuddādīni vā gantvā pabbājetabbo. Yo pana navamuṇḍo vā hoti vibbhantako vā nigaṇṭhādīsu vā aññataro dvaṅgulakeso vā anadvaṅgulakeso vā tassa kesacchedanakiccaṃ natthi tasmā bhaṇḍukammaṃ anāpucchitvāpi tādisaṃ pabbājetuṃ vaṭṭati. Dvaṅgulāti- rittakeso pana yo hoti antamaso ekasikhāmattadharopi so bhaṇḍukammaṃ āpucchitvāva pabbājetabbo. Upālivatthu mahāvibhaṅge vuttanayameva.The Pali Atthakatha in Roman Book 3 page 69-70. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1436 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1436 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=110 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3044 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3208 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3208 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]