![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{102} Ittaroti appamattako kavipāhameva vāso bhavissatīti attho. {103} Ogaṇenāti parihīnagaṇena appamattakena bhikkhusaṅghenāti attho. Abyattena yāvajīvanti ettha sacāyaṃ vuḍḍhataraṃ ācariyaṃ na labhati upasampadāya saṭṭhivasso vā sattativasso vā hoti navakatarassāpi byattassa santike ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā ācariyo me āvuso hohi āyasmato nissāya vacchāmīti evaṃ tikkhattuṃ vatvā nissayo gahetabbova. Gāmappavesanaṃ āpucchantenāpi ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā gāmappavesanaṃ āpucchāmi ācariyāti vattabbaṃ. Esa nayo sabbattha āpucchanesu. Pañcakachakkesu cettha yattakaṃ suttaṃ nissayamuttakassa icchitabbaṃ taṃ bhikkhunovādakavaṇṇanāyaṃ vuttaṃ. Tassa natthitāya ca appassuto atthitāya ca bahussutoti veditabbo. Sesaṃ vuttanayameva.The Pali Atthakatha in Roman Book 3 page 70-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1471 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1471 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=115 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3136 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3308 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3308 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]