ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {4} Athakho bhagavā tassa sattāhassa accayena tamhā samādhimhā
vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkamīti
ettha na bhagavā tamhā samādhimhā vuṭṭhahitvā anantarameva
bodhirukkhamūlā yena ajapālanigrodho tenupasaṅkami. Yathā pana
bhutvā sayatīti vuttena na hatthe adhovitvā mukhaṃ avikkhāletvā
sayanasamīpaṃ agantvā aññaṃ kiñci allāpasallāpaṃ akatvā sayati
iccevaṃ vuttaṃ hoti bhojanato pana pacchā sayati na na sayatīti
idamettha dīpitaṃ hoti evamidhāpi na tamhā samādhimhā vuṭṭhahitvā
anantarameva pakkāmīti vuttaṃ hoti vuṭṭhānato pana pacchā
pakkāmi na na pakkāmīti idamettha dīpitaṃ hoti. Anantaraṃ
pana apakkamitvā bhagavā kiṃ akāsīti. Aparānipi tīṇi sattāhāni
bodhisamīpeyeva vītināmesi. Tatrāyaṃ anupubbīkathā bhagavati
kira buddhattaṃ patvā sattāhaṃ ekapallaṅkena nisinne na bhagavā
vuṭṭhāti kiṃ nukho aññepi buddhattakarā dhammā atthīti ekaccānaṃ
devatānaṃ kaṅkhā udapādi. Atha bhagavā aṭṭhame divase samāpattito
vuṭṭhāya devatānaṃ kaṅkhaṃ ñatvā kaṅkhāvidhamanatthaṃ ākāse uppatitvā
yamakapāṭihāriyaṃ dassetvā tāsaṃ kaṅkhaṃ vidhamitvā pallaṅkato īsakaṃ
pācīnanissite uttaradisābhāge ṭhatvā cattāri asaṅkheyyāni kappasatasahassañca
upacitānaṃ pāramīnaṃ phalādhigamanaṭṭhānaṃ pallaṅkañca bodhirukkhañca
animmisehi akkhīhi olokayamāno sattāhaṃ vītināmesi. Taṃ ṭhānaṃ
animmisacetiyaṃ nāma jātaṃ. Atha pallaṅkassa ca ṭhitaṭṭhānassa ca
Antarā puratthimato ca pacchimato ca āyate ratanacaṅkame caṅkamanto
sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanacaṅkamacetiyaṃ nāma jātaṃ.
Tato pacchimadisābhāge devatā ratanagharaṃ māpayiṃsu. Tattha pallaṅkena
nisīditvā abhidhammapiṭakaṃ visesato cettha anantanayasamantapaṭṭhānaṃ
vicinanto sattāhaṃ vītināmesi. Taṃ ṭhānaṃ ratanagharacetiyaṃ nāma
jātaṃ. Evaṃ bodhisamīpeyeva cattāri sattāhāni vītināmetvā
pañcame sattāhe bodhirukkhamūlā yena ajapālanigrodho
tenupasaṅkami. Tassa kira nigrodhassa chāyāya ajapālakā gantvā
nisīdanti tenassa ajapālanigrodhotveva nāmaṃ udapādi. Sattāhaṃ
vimuttisukhapaṭisaṃvedīti tatrāpi dhammaṃ vicinantoyeva vimuttisukhaṃ
paṭisaṃvedento nisīdi. Bodhito puratthimadisābhāge esa rukkho hoti.
Evaṃ nisinne ca panettha bhagavati eko brāhmaṇo taṃ āgantvā
pañhaṃ pucchi. Tena vuttaṃ athakho aññatarotiādi. Tattha
huṃhuṃkajātikoti so kira diṭṭhamaṅgaliko nāma mānavasena kodhavasena ca
huṃhunti karonto vicarati tasmā huṃhuṃkajātikoti vuccati.
Huhukajātikotipi paṭhanti. Etamatthaṃ viditvāti etaṃ tena vuttassa
vacanassa sikhāppattamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ
udānesi. Tassattho yo bāhitapāpadhammatāya brāhmaṇo
na diṭṭhamaṅgalikatāya huṃhuṃkārakasāvādipāpadhammayutto hutvā kevalaṃ
jātimattakena brahmaññaṃ paṭijānāti so brāhmaṇo bāhitapāpa-
dhammattā bāhitapāpadhammo huṃhuṃkārappahāne nihuṃhuṃko
Rāgādikasāvābhāvena nikkasāvo bhāvanānuyogayuttacittatāya yatatto
sīlasaṃvarena vā saññatacittatāya yatatto catumaggañāṇasaṅkhātehi
vedehi vā antaṃ tiṇṇaṃ vedānaṃ antaṃ gatattā vedantagū
catumaggabrahmacariyassa vusitattā vusitabrahmacariyo. Dhammena so
brahmavādaṃ vadeyyāti brāhmaṇo ahanti etaṃ vādaṃ dhammena vadeyya
yassa sakale lokasannivāse kuhiñci ekārammaṇepi rāgussado
dosussado mohussado mānussado diṭṭhussadoti ime pañca
ussadā natthīti. {5} Akālameghoti asampatte vassakāle
uppannamegho. Ayaṃ pana gimhānaṃ pacchime māse udapādi.
Sattāhavaddalikāti tasmiṃ uppanne sattāhaṃ avicchinnavuṭṭhitā ahosi.
Sītavātaduddinīti sā ca pana sattāhavaddalikā udakaphusitasammissena
sītavātena samantā paribbhamantena dūsitadivasattā sītavātaduddinī
nāma ahosi.



             The Pali Atthakatha in Roman Book 3 page 8-10. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=148              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=148              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=116              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=72              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=72              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]