ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {105} Yena kapilavatthu tena cārikaṃ pakkāmīti ettha ayaṃ anupubbī-
kathā suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato
paṭṭhāya mama putto buddho bhavissāmīti nikkhanto jāto nukho
buddho noti pavattisavanatthaṃ ohitasotova viharati. Lo bhagavato
padhānacariyañca sambodhiñca dhammacakkappavattanādīni ca suṇanto
idāni kira me putto rājagahaṃ upanissāya viharatīti sutvā ekaṃ amaccaṃ
āṇāpesi ahaṃ tāta vuḍḍho mahallako sādhu me jīvantasseva
puttaṃ dassehīti. So sādhūti paṭissuṇitvā purisasahassaparivāro
rājagahaṃ gantvā bhagavato pāde vanditvā nisīdi. Athassa bhagavā
dhammakathaṃ kathesi. So pasīditvā pabbajjañceva upasampadañca
Yāci. Tato naṃ bhagavā ehibhikkhupasampadāya upasampādesi.
So sapariso arahattaṃ patvā tattheva phalasamāpattisukhaṃ anubhavamāno
vihāsi. Rājā teneva upāyena aparepi aṭṭha dūte pahiṇi.
Tepi sabbe saparisā tatheva arahattaṃ patvāva tattheva vihariṃsu.
Iminā nāma kāraṇena te nāgacchantīti rañño koci pavatti-
mattampi ārocento natthi. Atha rājā bodhisattena saddhiṃ
ekadivase jātaṃ kāḷudāyiṃ nāma amaccaṃ pahiṇitukāmo purimanayeneva
yāci. So sace ahaṃ pabbajituṃ labhāmi dassessāmīti āha.
Taṃ rājā pabbajitvāpi me puttaṃ dassehīti pahiṇi. Sopi
purisasahassaparivāro gantvā tatheva sapariso arahattaṃ pāpuṇi. So
ekadivasaṃ sambhatesu sabbasassesu vissaṭṭhakammantesu jānapadamanussesu
pupphitesu thalajajalajapupphesu paṭipajjanakkhame magge bhagavantaṃ vanditvā
saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. Bhagavā kimetanti
pucchi. Bhante tumhākaṃ pitā suddhodanamahārājā mahallakomhi
jīvantasseva me puttaṃ dassehīti maṃ pesesi sādhu bhante bhagavā
ñātakānaṃ saṅgahaṃ karotu kālodāni cārikaṃ pakkamitunti. Tenahi
saṅghassa ārocehi bhikkhū gamiyavattaṃ pūressantīti. Sādhu bhanteti
thero tathā akāsi. Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi
sahassehi kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi
khīṇāsavehi parivuto rājagahā nikkhamitvā rājagahato saṭṭhiyojanikaṃ
kapilavatthuṃ divase yojanaṃ gacchanto dvīhi māsehi pāpuṇissāmīti
Aturitacārikaṃ pakkāmi. Tena vuttaṃ yena kapilavatthu tena cārikaṃ
pakkāmīti. Evaṃ pakkante ca bhagavāti udāyitthero nikkhanta-
divasato paṭṭhāya suddhodanamahārājassa gehe bhattakiccaṃ karoti.
Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttama-
bhojanassa pūretvā bhagavato dassathāti therassa hatthe ṭhapesi.
Theropi tatheva karoti. Iti bhagavā antarāmagge raññoyeva
piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase
rañño ārocesi ajja ettakaṃ bhagavā āgatoti buddhaguṇa-
paṭisaṃyuttāya ca kathāya sākiyānaṃ bhagavati saddhaṃ uppādesi. Teneva
naṃ bhagavā etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ
yadidaṃ kāḷudāyīti etadagge ṭhapesi. Sākiyāpi kho anuppatte
bhagavati amhākaṃ ñātiseṭṭhaṃ passissāmāti sannipatitvā bhagavato
vasanaṭṭhānaṃ vīmaṃsamānā nigrodhasakkassa ārāmo ramaṇīyoti
sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā
paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite dahare nāgaradārake
ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu tato rājakumāre ca
rājakumāriyo ca tesaṃ anantarā sāmaṃ gantvā pupphacuṇṇādīhi
pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tatra
bhagavā vīsatisahassakhīṇāsavaparivuto paññattapavarabuddhāsane nisīdi.
Sākiyā mānajātikā mānatthaddhā. Te siddhatthakumāro amhehi
daharadaharo amhākaṃ kaniṭṭho bhāgineyyo putto nattāti cintetvā
Daharadahare rājakumāre āhaṃsu tumhe vandatha mayaṃ tumhākaṃ
piṭṭhito nisīdissāmāti. Tesu evaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ
oloketvā na maṃ ñātī vandanti handadāni te vandāpessāmīti
abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya iddhiyā ākāsaṃ
abbhuggantvā tesaṃ sīse pādapaṃsuṃ okīramāno viya gaṇḍāmbarukkhamūle
yamakapāṭihāriyasadisaṃ pāṭihāriyamakāsi. Rājā taṃ acchariyaṃ disvā
āha bhagavā tumhākaṃ maṅgaladivase brāhmaṇassa vandanatthaṃ
upanītānaṃ pāde vo parivattetvā brāhmaṇassa matthake patiṭṭhite
disvāpi ahaṃ tumhe vandiṃ ayaṃ me paṭhamavandanā vappamaṅgaladivase
jambūchāyāya sirisayane nipannānaṃ vo jambūchāyāya aparivattanaṃ disvāpi
pāde vandiṃ ayaṃ me dutiyavandanā idāni imaṃ adiṭṭhapubbaṃ
pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi ayaṃ me tatiyavandanāti.
     Suddhodanamahārājena pana vandite bhagavati avanditvā ṭhito nāma
ekasākiyopi nāhosi sabbeyeva vandiṃsu. Iti bhagavā ñātī
vandāpetvā ākāsato oruyha paññatte āsane nisīdi. Nisinne
bhagavati sikhāppatto ñātisamāgamo ahosi. Sabbe ekaggacittā
sannisinnā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi.
Tāmbavaṇṇamudakaṃ heṭṭhā viravantaṃ gacchati. Kassaci sarīre
ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhūtajātā
ahesuṃ. Bhagavā na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ
vasati atītepi vassīti imissā atthuppattiyā vessantarajātakaṃ
Kathesi. Dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā padakkhiṇaṃ
katvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā sve
amhākaṃ bhikkhaṃ gaṇhathāti vatvā gato nāma natthi. Bhagavā
dutiyadivase vīsatibhikkhusahassaparivāro kapilavatthuṃ piṇḍāya pāvisi.
Na koci paccuggantvā nimantesi vā pattaṃ vā aggahesi. Bhagavā
indakhīle ṭhito āvajjesi kathaṃ nukho pubbe buddhā kulanagare
piṇḍāya cariṃsu kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu
udāhu sapadānacārikaṃ cariṃsūti tato ekabuddhassāpi uppaṭipāṭiyā
gamanaṃ adisvā mayāpi idāni ayameva vaṃso ayaṃ paveṇi paggahetabbā
āyatiñca me sāvakāpi mameva anusikkhantā piṇḍacāriyavattaṃ
pūressantīti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya
carati. Ayyo kira siddhatthakumāro piṇḍāya caratīti catubhūmikādīsu
pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi.
Rāhulamātāpi devī ayyaputto kira imasmiṃyeva nagare mahatā
rājānubhāvena suvaṇṇasīvikādīhi vicaritvā idāni kesamassuṃ ohāretvā
kāsāyavatthavasano kapālahattho piṇḍāya carati sobhati nu
kho no vāti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ
nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā
buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā
narasīhagāthāhi nāma aṭṭhahi gāthāhi abhitthavitvā rañño santikaṃ
gantvā tumhākaṃ putto piṇḍāya caratīti rañño ārocesi.
Rājā taṃ sutvā saṃviggahadayo hatthena sāṭakaṃ saṇṭhāpayamāno
turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā
āha kiṃ bhante amhe lajjāpetha kimatthaṃ piṇḍāya caratha kiṃ
ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhunti evaṃ saññino
ahuvatthāti. Vaṃsacārittametaṃ mahārāja amhākanti. Nanu bhante amhākaṃ
mahāsammatakhattiyavaṃso nāma vaṃso tattha ca ekakhattiyopi
bhikkhācāro nāma natthīti. Ayaṃ mahārāja rājavaṃso nāma tava vaṃso
amhākaṃ pana buddhavaṃso nāma sabbabuddhāva piṇḍacārikā ahesunti
antaravīthiyaṃ ṭhitova
          uttiṭṭhe nappamajjeyya    dhammaṃ sucaritaṃ care
          dhammacārī sukhaṃ seti       asmiṃ loke paramhi cāti
     imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphalaṃ sacchākāsi.
          Dhammaṃ care sucaritaṃ        na taṃ duccaritaṃ care
          dhammacārī sukhaṃ seti       asmiṃ loke paramhi cāti
     imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi dhammapālajātakaṃ
sutvā anāgāmiphale patiṭṭhāsi maraṇasamaye setacchattassa heṭṭhā
sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānu-
yogakiccaṃ rañño nāhosi. Sotāpattiphalaṃ sacchikatvāeva pana
bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā
paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccāvasāne sabbaṃ
itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā
Pana gaccha ayyaputtaṃ vandāhīti parijanena vuccamānāpi sace mayhaṃ
guṇo atthi sayameva ayyaputto āgamissati āgataṃ naṃ
vandissāmīti vatvā na agamāsi. Bhagavā rājānaṃ pattaṃ gāhāpetvā
dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā rājadhītā
yathāruciyā vandamānā na kiñci vattabbāti vatvā pañañatte
āsane nisīdi. Sā vegena āgantvā gopphakesu gahetvā
pādapiṭṭhiyaṃ sīsaṃ parivattetvā parivattetvā yathājjhāsayaṃ vandi.
     Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi.
Bhagavā anacchariyaṃ mahārāja yaṃ idāni paripakke ñāṇe tayā
rakkhiyamānā rājadhītā attānaṃ rakkhati sā pubbe anārakkhā
pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhīti vatvā
candakinnarījātakaṃ kathesi. Taṃ divasameva nandarājakumārassa kesa-
visajjanaṃ paṭṭabandho gharamaṅgalaṃ āvāhamaṅgalaṃ chattamaṅgalanti pañca
mahāmaṅgalāni honti. Bhagavā nandaṃ pattaṃ gāhāpetvā maṅgalaṃ
vatvā uṭaṭhāyāsanā pakkāmi. Tadā janapadakalyāṇī kumāraṃ
gacchantaṃ disvā tuvaṭaṃ kho ayyaputta āgaccheyyāsīti vatvā gīvaṃ
pasāretvā olokesi. Sopi bhagavantaṃ pattaṃ gaṇhathāti vattuṃ
avisahamāno vihāraṃyeva agamāsi. Taṃ anicchamānaṃyeva bhagavā
pabbājesi. Iti bhagavā kapilapuraṃ āgantvā dutiyadivase nandaṃ
pabbājesi. Sattame divase rāhulamātā kumāraṃ alaṅkaritvā
bhagavato santikaṃ pesesi passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ
Suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ ayante pitā etassa
mahantā nidhayo ahesuṃ tassa nikkhamanato paṭṭhāya na passāma
gaccha naṃ dāyajjaṃ yāca ahaṃ tāta kumāro chattaṃ ussāpetvā
cakkavatti bhavissāmi dhanena me attho dhanaṃ me dehi sāmiko
hi putto pitusantakassāti. Kumāro bhagavato santikaṃ gantvāva
pitusinehaṃ paṭilabhitvā haṭṭhatuṭṭhacitto sukhā te samaṇa chāyāti
vatvā aññampi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi.
Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi.
Kumāropi dāyajjaṃ me samaṇa dehi dāyajjaṃ me samaṇa dehīti
bhagavantaṃ anubandhi. Tena vuttaṃ anupubbena cārikañcaramāno
yena kapilavatthu .pe. Dāyajjaṃ me samaṇa dehīti. Athakho
bhagavā āyasmantaṃ sārīputtaṃ āmantesīti bhagavā kumāraṃ na
nivattāpesi parijanopi kumāraṃ bhagavatā saddhiṃ gacchantaṃ nivattetuṃ
na visahati. Atha ārāmaṃ gantvā yaṃ ayaṃ pitu santakaṃ dhanaṃ icchati
taṃ vaṭṭānugataṃ savighātaṃ handassa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ
ariyadhanaṃ demi lokuttaradāyajjassa naṃ sāmikaṃ karomīti āyasmantaṃ
sārīputtaṃ āmantesi. Āmantetvā ca panāha tenahi tvaṃ
sārīputta rāhulakumāraṃ pabbājehīti. Yasmā ayaṃ dāyajjaṃ yācati
tasmā naṃ lokuttaradāyajjaṃ paṭilābhāya pabbājehīti attho.
     Idāni yā sā bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi pabbajjā ca
upasampadā ca anuññātā tato yasmā upasampadaṃ paṭikkhipitvā
Garubhāve ṭhapetvā ñatticatutthena kammena upasampadā anuññātā
pabbajjā pana neva paṭikkhittā na puna anuññātā tasmā
anāgate bhikkhūnaṃ vimati uppajjissati ayaṃ pabbajjā nāma
pubbe upasampadāsadisā kiṃ nu kho idānipi upasampadā viya
kammavācāya eva kattabbā udāhu saraṇagamanehīti imañca
panatthaṃ viditvā bhagavā puna tīhi saraṇagamanehi sāmaṇerapabbajjaṃ
anujānitukāmo tasmā dhammasenāpati taṃ bhagavato ajjhāsayaṃ
viditvā bhagavantaṃ puna pabbajjaṃ anujānāpetukāmo āha kathāhaṃ
bhante rāhulakumāraṃ pabbājemīti. Athakho āyasmā sārīputto
rāhulakumāraṃ pabbājesīti kumārassa mahāmoggallānatthero kese
chinditvā kāsāyāni datvā sārīputto saraṇāni adāsi.
Mahākassapatthero ovādācariyo ahosi. Yasmā pana upajjhāya-
mūlakā pabbajjā ca upasampadā ca upajjhāyova tattha issaro
na ācariyo tasmā vuttaṃ athakho āyasmā sārīputto
rāhulakumāraṃ pabbājesīti. Evaṃ kumāro pabbajitoti sutvā
uppannasaṃvegena hadayena athakho suddhodano sakkoti sabbaṃ vattabbaṃ.
Tattha yasmā uñchācariyāya jīvato pabbajitassa avisesena varaṃ
yācāmīti vutte yācassūti vacanaṃ appaṭirūpaṃ na ca buddhānaṃ
āciṇṇaṃ tasmā atikkantavarā kho gotama tathāgatāti vuttaṃ.
Yañca bhante kappati yañca anavajjanti yaṃ tumhākañceva dātuṃ
kappati anavajjañca hoti mama sampaṭicchanappaccayā vaññūhi
Na garahitabbaṃ taṃ yācāmīti attho. Tathā nande adhimattaṃ
rāhuleti yatheva kira bodhisattaṃ evaṃ nandampi rāhulampi maṅgaladivase
nemittakā cakkavatti bhavissatīti byākariṃsu. Atha rājā puttassa
cakkavattisiriṃ passissāmīti ussāhajāto bhagavato pabbajjāya
mahantaṃ icchāvighātaṃ pāpuṇi. Tato nandassa cakkavattisiriṃ
passissāmīti ussāhaṃ janesi. Tampi bhagavā pabbājesi.
Iti tampi dukkhaṃ adhivāsetvā idāni rāhulassa cakkavattisiriṃ
passissāmīti ussāhaṃ janesi. Tampi bhagavā pabbājesi. Tenassa
idāni kulavaṃsopi pacchinno kuto cakkavattisirīti adhikataraṃ dukkhaṃ
uppajji. Tena vuttaṃ tathā nande adhimattaṃ rāhuleti.
Rañño pana ito pacchā anāgāmiphalappatti veditabbā. Sādhu
bhante ayyāti idaṃ kasmā āha. So kira cintesi yatra hi
nāma ahampi buddhamāmako dhammamāmako saṅghamāmako samāno
attano pitarā putte pabbājiyamāne ñātiviyogadukkhaṃ adhivāsetuṃ
na sakkomi aññe janā puttanattakesu pabbajantesu kathaṃ
adhivāsessanti tasmā aññesampi tāva evarūpaṃ dukkhaṃ mā
ahosīti āha. Bhagavā sāsane niyyānikakāraṇaṃ rājā vadatīti
dhammakathaṃ katvā na bhikkhave ananuññāto mātāpitūhi putto
pabbājetabboti sikkhāpadaṃ paññāpesi. Tattha mātāpitūhīti
jananījanake sandhāya vuttaṃ. Sace dve atthi dvepi
āpucchitabbā. Sace pitā mato hoti mātā vā yo jīvati so
Āpucchitabbo. Pabbajitāpi āpucchitabbāva. Āpucchantena
sayaṃ vā gantvā āpucchitabbaṃ añño vā pesetabbo soeva
vā pesetabbo gaccha mātāpitaro āpucchitvā ehīti. Sace
anuññātomhīti vadati saddahantena pabbājetabbo. Pitā sayaṃ
pabbajito puttampi pabbājetukāmo hoti mātaraṃ āpucchitvāva
pabbājetu. Mātā vā dhītaraṃ pabbājetukāmā pitaraṃ āpucchitvāva
pabbājetu. Pitā puttadārena anatthiko palāyi. Mātā imaṃ
pabbājethāti puttaṃ bhikkhūnaṃ deti pitāssa kuhinti vutte
cittakeḷiyaṃ kīḷituṃ palātoti vadati taṃ pabbājetuṃ vaṭṭati. Mātā
kenaci purisena saddhiṃ palātā hoti. Pitā pana pabbājethāti
deti. Etthāpi eseva nayo. Pitā vippavuttho hoti.
Mātā puttaṃ pabbājethāti anujānāti pitāssa kuhinti vutte
kiṃ tumhākaṃ pitarā ahaṃ jānissāmīti vadati pabbājetuṃ vaṭṭatīti
kurundiyaṃ vuttaṃ. Mātāpitaro matā dārako cūḷamātādīnaṃ santike
saṃvaḍḍho tasmiṃ pabbājiyamāne taṃ nissāya ñātakā kalahaṃ vā
karonti khīyanti vā tasmā vivādupacchedanatthaṃ āpucchitvāva
pabbājetabbo. Anāpucchā pabbājentassa pana āpatti natthi.
Daharakāle gahetvā posanakā mātāpitaro nāma honti. Tesupi
eseva nayo. Putto attānaṃ nissāya jīvati na mātāpitaro
sacepi rājā hoti āpucchitvāva pabbājetabbo. Mātāpitūhi
anuññāto pabbajitvā puna vibbhamati sacepi sattakkhattuṃ
Pabbajitvā vibbhamati āgatāgatakāle punappunaṃ āpucchitvāva
pabbājetabbo. Sace evaṃ vadanti ayaṃ vibbhamitvā gehaṃ āgato
amhākaṃ kammaṃ na karoti pabbajitvā tumhākaṃ vattaṃ na pūreti
natthi imassa āpucchanakiccaṃ āgatāgataṃ naṃ pabbājeyyāthāti
evaṃ nissaṭṭhaṃ puna anāpucchāpi pabbājetuṃ vaṭṭati. Yopi
daharakāleyeva ayaṃ tumhākaṃ dinno yadā icchatha tadā
pabbājeyyāthāti evaṃ dinno hoti sopi āgatāgato puna
āpucchitvāva pabbājetabbo. Yampana daharakāleyeva imaṃ bhante
pabbājeyyāthāti anujānitvā pacchā vuḍḍhippattakāle nānujānanti.
Ayaṃ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṃ
bhaṇḍitvā pabbājetha manti āgacchati. Āpucchitvā ehīti
ca vutto nāhaṃ gacchāmi sace maṃ na pabbājetha vihāraṃ vā
jhāpemi satthena vā tumhe paharāmi tumhākaṃ ñātakaupaṭṭhākānaṃ
vā ārāmacchedanādīhi anatthaṃ uppādemi rukkhā vā patitvā
marāmi coramajjhaṃ vā pavisāmi desantaraṃ vā gacchāmīti
vadati. Taṃ jīvitasseva rakkhaṇatthāya pabbājetuṃ vaṭṭati.
Sace panassa mātāpitaro āgantvā kasmā amhākaṃ puttaṃ
pabbājayitthāti vadanti tesaṃ tamatthaṃ ārocetvā rakkhaṇatthāya
naṃ pabbājayimhā paññāyatha tumhe puttenāti vattabbā.
Rukkhā papatissāmīti ārūhitvā pana hatthapāde muñcantaṃ pabbājetuṃ
vaṭṭatiyeva. Eko videsaṃ gantvā pabbajjaṃ yācati. Āpucchitvā
Ce gato pabbājetabbo. No ce daharabhikkhuṃ pesetvā
āpucchāpetvā pabbājetabbo. Atidūrañce hoti pabbājetvāpi
bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyampana vuttaṃ
sace dūraṃ hoti maggo ca mahākantāro gantvā āpucchissāmīti
pabbājetuṃ vaṭṭatīti. Sace pana mātāpitūnaṃ bahū puttā honti
evañca vadanti bhante etesaṃ dārakānaṃ yaṃ icchatha taṃ
pabbājeyyāthāti dārake vīmaṃsitvā yaṃ icchati so pabbājetabbo
sacepi sakalena kulena vā gāmena vā anuññātaṃ hoti bhante
imasmiṃ kule vā gāme vā yaṃ icchatha taṃ pabbājeyyāthāti yaṃ
icchati so pabbājetabboti.
                  Rāhulavatthukathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 71-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1483              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1483              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3442              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]