ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {105} Yena kapilavatthu tena cārikaṃ pakkāmīti ettha ayaṃ anupubbī-
kathā suddhodanamahārājā kira bodhisattassa abhinikkhamanadivasato
paṭṭhāya mama putto buddho bhavissāmīti nikkhanto jāto nukho
buddho noti pavattisavanatthaṃ ohitasotova viharati. Lo bhagavato
padhānacariyañca sambodhiñca dhammacakkappavattanādīni ca suṇanto
idāni kira me putto rājagahaṃ upanissāya viharatīti sutvā ekaṃ amaccaṃ
āṇāpesi ahaṃ tāta vuḍḍho mahallako sādhu me jīvantasseva
puttaṃ dassehīti. So sādhūti paṭissuṇitvā purisasahassaparivāro
rājagahaṃ gantvā bhagavato pāde vanditvā nisīdi. Athassa bhagavā
dhammakathaṃ kathesi. So pasīditvā pabbajjañceva upasampadañca

--------------------------------------------------------------------------------------------- page72.

Yāci. Tato naṃ bhagavā ehibhikkhupasampadāya upasampādesi. So sapariso arahattaṃ patvā tattheva phalasamāpattisukhaṃ anubhavamāno vihāsi. Rājā teneva upāyena aparepi aṭṭha dūte pahiṇi. Tepi sabbe saparisā tatheva arahattaṃ patvāva tattheva vihariṃsu. Iminā nāma kāraṇena te nāgacchantīti rañño koci pavatti- mattampi ārocento natthi. Atha rājā bodhisattena saddhiṃ ekadivase jātaṃ kāḷudāyiṃ nāma amaccaṃ pahiṇitukāmo purimanayeneva yāci. So sace ahaṃ pabbajituṃ labhāmi dassessāmīti āha. Taṃ rājā pabbajitvāpi me puttaṃ dassehīti pahiṇi. Sopi purisasahassaparivāro gantvā tatheva sapariso arahattaṃ pāpuṇi. So ekadivasaṃ sambhatesu sabbasassesu vissaṭṭhakammantesu jānapadamanussesu pupphitesu thalajajalajapupphesu paṭipajjanakkhame magge bhagavantaṃ vanditvā saṭṭhimattāhi gāthāhi gamanavaṇṇaṃ vaṇṇesi. Bhagavā kimetanti pucchi. Bhante tumhākaṃ pitā suddhodanamahārājā mahallakomhi jīvantasseva me puttaṃ dassehīti maṃ pesesi sādhu bhante bhagavā ñātakānaṃ saṅgahaṃ karotu kālodāni cārikaṃ pakkamitunti. Tenahi saṅghassa ārocehi bhikkhū gamiyavattaṃ pūressantīti. Sādhu bhanteti thero tathā akāsi. Bhagavā aṅgamagadhavāsīnaṃ kulaputtānaṃ dasahi sahassehi kapilavatthuvāsīnaṃ dasahi sahassehīti sabbeheva vīsatisahassehi khīṇāsavehi parivuto rājagahā nikkhamitvā rājagahato saṭṭhiyojanikaṃ kapilavatthuṃ divase yojanaṃ gacchanto dvīhi māsehi pāpuṇissāmīti

--------------------------------------------------------------------------------------------- page73.

Aturitacārikaṃ pakkāmi. Tena vuttaṃ yena kapilavatthu tena cārikaṃ pakkāmīti. Evaṃ pakkante ca bhagavāti udāyitthero nikkhanta- divasato paṭṭhāya suddhodanamahārājassa gehe bhattakiccaṃ karoti. Rājā theraṃ parivisitvā pattaṃ gandhacuṇṇena ubbaṭṭetvā uttama- bhojanassa pūretvā bhagavato dassathāti therassa hatthe ṭhapesi. Theropi tatheva karoti. Iti bhagavā antarāmagge raññoyeva piṇḍapātaṃ paribhuñji. Theropi bhattakiccāvasāne divase divase rañño ārocesi ajja ettakaṃ bhagavā āgatoti buddhaguṇa- paṭisaṃyuttāya ca kathāya sākiyānaṃ bhagavati saddhaṃ uppādesi. Teneva naṃ bhagavā etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyīti etadagge ṭhapesi. Sākiyāpi kho anuppatte bhagavati amhākaṃ ñātiseṭṭhaṃ passissāmāti sannipatitvā bhagavato vasanaṭṭhānaṃ vīmaṃsamānā nigrodhasakkassa ārāmo ramaṇīyoti sallakkhetvā tattha sabbaṃ paṭijagganavidhiṃ kāretvā gandhapupphahatthā paccuggamanaṃ karontā sabbālaṅkārapaṭimaṇḍite dahare nāgaradārake ca nāgaradārikāyo ca paṭhamaṃ pahiṇiṃsu tato rājakumāre ca rājakumāriyo ca tesaṃ anantarā sāmaṃ gantvā pupphacuṇṇādīhi pūjayamānā bhagavantaṃ gahetvā nigrodhārāmameva agamaṃsu. Tatra bhagavā vīsatisahassakhīṇāsavaparivuto paññattapavarabuddhāsane nisīdi. Sākiyā mānajātikā mānatthaddhā. Te siddhatthakumāro amhehi daharadaharo amhākaṃ kaniṭṭho bhāgineyyo putto nattāti cintetvā

--------------------------------------------------------------------------------------------- page74.

Daharadahare rājakumāre āhaṃsu tumhe vandatha mayaṃ tumhākaṃ piṭṭhito nisīdissāmāti. Tesu evaṃ nisinnesu bhagavā tesaṃ ajjhāsayaṃ oloketvā na maṃ ñātī vandanti handadāni te vandāpessāmīti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya iddhiyā ākāsaṃ abbhuggantvā tesaṃ sīse pādapaṃsuṃ okīramāno viya gaṇḍāmbarukkhamūle yamakapāṭihāriyasadisaṃ pāṭihāriyamakāsi. Rājā taṃ acchariyaṃ disvā āha bhagavā tumhākaṃ maṅgaladivase brāhmaṇassa vandanatthaṃ upanītānaṃ pāde vo parivattetvā brāhmaṇassa matthake patiṭṭhite disvāpi ahaṃ tumhe vandiṃ ayaṃ me paṭhamavandanā vappamaṅgaladivase jambūchāyāya sirisayane nipannānaṃ vo jambūchāyāya aparivattanaṃ disvāpi pāde vandiṃ ayaṃ me dutiyavandanā idāni imaṃ adiṭṭhapubbaṃ pāṭihāriyaṃ disvāpi tumhākaṃ pāde vandāmi ayaṃ me tatiyavandanāti. Suddhodanamahārājena pana vandite bhagavati avanditvā ṭhito nāma ekasākiyopi nāhosi sabbeyeva vandiṃsu. Iti bhagavā ñātī vandāpetvā ākāsato oruyha paññatte āsane nisīdi. Nisinne bhagavati sikhāppatto ñātisamāgamo ahosi. Sabbe ekaggacittā sannisinnā nisīdiṃsu. Tato mahāmegho pokkharavassaṃ vassi. Tāmbavaṇṇamudakaṃ heṭṭhā viravantaṃ gacchati. Kassaci sarīre ekabindumattampi na patati. Taṃ disvā sabbe acchariyabbhūtajātā ahesuṃ. Bhagavā na idāneva mayhaṃ ñātisamāgame pokkharavassaṃ vasati atītepi vassīti imissā atthuppattiyā vessantarajātakaṃ

--------------------------------------------------------------------------------------------- page75.

Kathesi. Dhammadesanaṃ sutvā sabbe uṭṭhāya vanditvā padakkhiṇaṃ katvā pakkamiṃsu. Ekopi rājā vā rājamahāmatto vā sve amhākaṃ bhikkhaṃ gaṇhathāti vatvā gato nāma natthi. Bhagavā dutiyadivase vīsatibhikkhusahassaparivāro kapilavatthuṃ piṇḍāya pāvisi. Na koci paccuggantvā nimantesi vā pattaṃ vā aggahesi. Bhagavā indakhīle ṭhito āvajjesi kathaṃ nukho pubbe buddhā kulanagare piṇḍāya cariṃsu kiṃ uppaṭipāṭiyā issarajanānaṃ gharāni agamaṃsu udāhu sapadānacārikaṃ cariṃsūti tato ekabuddhassāpi uppaṭipāṭiyā gamanaṃ adisvā mayāpi idāni ayameva vaṃso ayaṃ paveṇi paggahetabbā āyatiñca me sāvakāpi mameva anusikkhantā piṇḍacāriyavattaṃ pūressantīti koṭiyaṃ niviṭṭhagehato paṭṭhāya sapadānaṃ piṇḍāya carati. Ayyo kira siddhatthakumāro piṇḍāya caratīti catubhūmikādīsu pāsādesu sīhapañjaraṃ vivaritvā mahājano dassanabyāvaṭo ahosi. Rāhulamātāpi devī ayyaputto kira imasmiṃyeva nagare mahatā rājānubhāvena suvaṇṇasīvikādīhi vicaritvā idāni kesamassuṃ ohāretvā kāsāyavatthavasano kapālahattho piṇḍāya carati sobhati nu kho no vāti sīhapañjaraṃ vivaritvā olokayamānā bhagavantaṃ nānāvirāgasamujjalāya sarīrappabhāya nagaravīthiyo obhāsetvā buddhasiriyā virocamānaṃ disvā uṇhīsato paṭṭhāya yāva pādatalā narasīhagāthāhi nāma aṭṭhahi gāthāhi abhitthavitvā rañño santikaṃ gantvā tumhākaṃ putto piṇḍāya caratīti rañño ārocesi.

--------------------------------------------------------------------------------------------- page76.

Rājā taṃ sutvā saṃviggahadayo hatthena sāṭakaṃ saṇṭhāpayamāno turitaturitaṃ nikkhamitvā vegena gantvā bhagavato purato ṭhatvā āha kiṃ bhante amhe lajjāpetha kimatthaṃ piṇḍāya caratha kiṃ ettakānaṃ bhikkhūnaṃ na sakkā bhattaṃ laddhunti evaṃ saññino ahuvatthāti. Vaṃsacārittametaṃ mahārāja amhākanti. Nanu bhante amhākaṃ mahāsammatakhattiyavaṃso nāma vaṃso tattha ca ekakhattiyopi bhikkhācāro nāma natthīti. Ayaṃ mahārāja rājavaṃso nāma tava vaṃso amhākaṃ pana buddhavaṃso nāma sabbabuddhāva piṇḍacārikā ahesunti antaravīthiyaṃ ṭhitova uttiṭṭhe nappamajjeyya dhammaṃ sucaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi cāti imaṃ gāthamāha. Gāthāpariyosāne rājā sotāpattiphalaṃ sacchākāsi. Dhammaṃ care sucaritaṃ na taṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi cāti imaṃ pana gāthaṃ sutvā sakadāgāmiphale patiṭṭhāsi dhammapālajātakaṃ sutvā anāgāmiphale patiṭṭhāsi maraṇasamaye setacchattassa heṭṭhā sirisayane nipannoyeva arahattaṃ pāpuṇi. Araññavāsena padhānānu- yogakiccaṃ rañño nāhosi. Sotāpattiphalaṃ sacchikatvāeva pana bhagavato pattaṃ gahetvā saparisaṃ bhagavantaṃ mahāpāsādaṃ āropetvā paṇītena khādanīyena bhojanīyena parivisi. Bhattakiccāvasāne sabbaṃ itthāgāraṃ āgantvā bhagavantaṃ vandi ṭhapetvā rāhulamātaraṃ. Sā

--------------------------------------------------------------------------------------------- page77.

Pana gaccha ayyaputtaṃ vandāhīti parijanena vuccamānāpi sace mayhaṃ guṇo atthi sayameva ayyaputto āgamissati āgataṃ naṃ vandissāmīti vatvā na agamāsi. Bhagavā rājānaṃ pattaṃ gāhāpetvā dvīhi aggasāvakehi saddhiṃ rājadhītāya sirigabbhaṃ gantvā rājadhītā yathāruciyā vandamānā na kiñci vattabbāti vatvā pañañatte āsane nisīdi. Sā vegena āgantvā gopphakesu gahetvā pādapiṭṭhiyaṃ sīsaṃ parivattetvā parivattetvā yathājjhāsayaṃ vandi. Rājā rājadhītāya bhagavati sinehabahumānādiguṇasampattiṃ kathesi. Bhagavā anacchariyaṃ mahārāja yaṃ idāni paripakke ñāṇe tayā rakkhiyamānā rājadhītā attānaṃ rakkhati sā pubbe anārakkhā pabbatapāde vicaramānā aparipakke ñāṇe attānaṃ rakkhīti vatvā candakinnarījātakaṃ kathesi. Taṃ divasameva nandarājakumārassa kesa- visajjanaṃ paṭṭabandho gharamaṅgalaṃ āvāhamaṅgalaṃ chattamaṅgalanti pañca mahāmaṅgalāni honti. Bhagavā nandaṃ pattaṃ gāhāpetvā maṅgalaṃ vatvā uṭaṭhāyāsanā pakkāmi. Tadā janapadakalyāṇī kumāraṃ gacchantaṃ disvā tuvaṭaṃ kho ayyaputta āgaccheyyāsīti vatvā gīvaṃ pasāretvā olokesi. Sopi bhagavantaṃ pattaṃ gaṇhathāti vattuṃ avisahamāno vihāraṃyeva agamāsi. Taṃ anicchamānaṃyeva bhagavā pabbājesi. Iti bhagavā kapilapuraṃ āgantvā dutiyadivase nandaṃ pabbājesi. Sattame divase rāhulamātā kumāraṃ alaṅkaritvā bhagavato santikaṃ pesesi passa tāta etaṃ vīsatisahassasamaṇaparivutaṃ

--------------------------------------------------------------------------------------------- page78.

Suvaṇṇavaṇṇaṃ brahmarūpavaṇṇaṃ samaṇaṃ ayante pitā etassa mahantā nidhayo ahesuṃ tassa nikkhamanato paṭṭhāya na passāma gaccha naṃ dāyajjaṃ yāca ahaṃ tāta kumāro chattaṃ ussāpetvā cakkavatti bhavissāmi dhanena me attho dhanaṃ me dehi sāmiko hi putto pitusantakassāti. Kumāro bhagavato santikaṃ gantvāva pitusinehaṃ paṭilabhitvā haṭṭhatuṭṭhacitto sukhā te samaṇa chāyāti vatvā aññampi bahuṃ attano anurūpaṃ vadanto aṭṭhāsi. Bhagavā katabhattakicco anumodanaṃ katvā uṭṭhāyāsanā pakkāmi. Kumāropi dāyajjaṃ me samaṇa dehi dāyajjaṃ me samaṇa dehīti bhagavantaṃ anubandhi. Tena vuttaṃ anupubbena cārikañcaramāno yena kapilavatthu .pe. Dāyajjaṃ me samaṇa dehīti. Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesīti bhagavā kumāraṃ na nivattāpesi parijanopi kumāraṃ bhagavatā saddhiṃ gacchantaṃ nivattetuṃ na visahati. Atha ārāmaṃ gantvā yaṃ ayaṃ pitu santakaṃ dhanaṃ icchati taṃ vaṭṭānugataṃ savighātaṃ handassa bodhimaṇḍe paṭiladdhaṃ sattavidhaṃ ariyadhanaṃ demi lokuttaradāyajjassa naṃ sāmikaṃ karomīti āyasmantaṃ sārīputtaṃ āmantesi. Āmantetvā ca panāha tenahi tvaṃ sārīputta rāhulakumāraṃ pabbājehīti. Yasmā ayaṃ dāyajjaṃ yācati tasmā naṃ lokuttaradāyajjaṃ paṭilābhāya pabbājehīti attho. Idāni yā sā bhagavatā bārāṇasiyaṃ tīhi saraṇagamanehi pabbajjā ca upasampadā ca anuññātā tato yasmā upasampadaṃ paṭikkhipitvā

--------------------------------------------------------------------------------------------- page79.

Garubhāve ṭhapetvā ñatticatutthena kammena upasampadā anuññātā pabbajjā pana neva paṭikkhittā na puna anuññātā tasmā anāgate bhikkhūnaṃ vimati uppajjissati ayaṃ pabbajjā nāma pubbe upasampadāsadisā kiṃ nu kho idānipi upasampadā viya kammavācāya eva kattabbā udāhu saraṇagamanehīti imañca panatthaṃ viditvā bhagavā puna tīhi saraṇagamanehi sāmaṇerapabbajjaṃ anujānitukāmo tasmā dhammasenāpati taṃ bhagavato ajjhāsayaṃ viditvā bhagavantaṃ puna pabbajjaṃ anujānāpetukāmo āha kathāhaṃ bhante rāhulakumāraṃ pabbājemīti. Athakho āyasmā sārīputto rāhulakumāraṃ pabbājesīti kumārassa mahāmoggallānatthero kese chinditvā kāsāyāni datvā sārīputto saraṇāni adāsi. Mahākassapatthero ovādācariyo ahosi. Yasmā pana upajjhāya- mūlakā pabbajjā ca upasampadā ca upajjhāyova tattha issaro na ācariyo tasmā vuttaṃ athakho āyasmā sārīputto rāhulakumāraṃ pabbājesīti. Evaṃ kumāro pabbajitoti sutvā uppannasaṃvegena hadayena athakho suddhodano sakkoti sabbaṃ vattabbaṃ. Tattha yasmā uñchācariyāya jīvato pabbajitassa avisesena varaṃ yācāmīti vutte yācassūti vacanaṃ appaṭirūpaṃ na ca buddhānaṃ āciṇṇaṃ tasmā atikkantavarā kho gotama tathāgatāti vuttaṃ. Yañca bhante kappati yañca anavajjanti yaṃ tumhākañceva dātuṃ kappati anavajjañca hoti mama sampaṭicchanappaccayā vaññūhi

--------------------------------------------------------------------------------------------- page80.

Na garahitabbaṃ taṃ yācāmīti attho. Tathā nande adhimattaṃ rāhuleti yatheva kira bodhisattaṃ evaṃ nandampi rāhulampi maṅgaladivase nemittakā cakkavatti bhavissatīti byākariṃsu. Atha rājā puttassa cakkavattisiriṃ passissāmīti ussāhajāto bhagavato pabbajjāya mahantaṃ icchāvighātaṃ pāpuṇi. Tato nandassa cakkavattisiriṃ passissāmīti ussāhaṃ janesi. Tampi bhagavā pabbājesi. Iti tampi dukkhaṃ adhivāsetvā idāni rāhulassa cakkavattisiriṃ passissāmīti ussāhaṃ janesi. Tampi bhagavā pabbājesi. Tenassa idāni kulavaṃsopi pacchinno kuto cakkavattisirīti adhikataraṃ dukkhaṃ uppajji. Tena vuttaṃ tathā nande adhimattaṃ rāhuleti. Rañño pana ito pacchā anāgāmiphalappatti veditabbā. Sādhu bhante ayyāti idaṃ kasmā āha. So kira cintesi yatra hi nāma ahampi buddhamāmako dhammamāmako saṅghamāmako samāno attano pitarā putte pabbājiyamāne ñātiviyogadukkhaṃ adhivāsetuṃ na sakkomi aññe janā puttanattakesu pabbajantesu kathaṃ adhivāsessanti tasmā aññesampi tāva evarūpaṃ dukkhaṃ mā ahosīti āha. Bhagavā sāsane niyyānikakāraṇaṃ rājā vadatīti dhammakathaṃ katvā na bhikkhave ananuññāto mātāpitūhi putto pabbājetabboti sikkhāpadaṃ paññāpesi. Tattha mātāpitūhīti jananījanake sandhāya vuttaṃ. Sace dve atthi dvepi āpucchitabbā. Sace pitā mato hoti mātā vā yo jīvati so

--------------------------------------------------------------------------------------------- page81.

Āpucchitabbo. Pabbajitāpi āpucchitabbāva. Āpucchantena sayaṃ vā gantvā āpucchitabbaṃ añño vā pesetabbo soeva vā pesetabbo gaccha mātāpitaro āpucchitvā ehīti. Sace anuññātomhīti vadati saddahantena pabbājetabbo. Pitā sayaṃ pabbajito puttampi pabbājetukāmo hoti mātaraṃ āpucchitvāva pabbājetu. Mātā vā dhītaraṃ pabbājetukāmā pitaraṃ āpucchitvāva pabbājetu. Pitā puttadārena anatthiko palāyi. Mātā imaṃ pabbājethāti puttaṃ bhikkhūnaṃ deti pitāssa kuhinti vutte cittakeḷiyaṃ kīḷituṃ palātoti vadati taṃ pabbājetuṃ vaṭṭati. Mātā kenaci purisena saddhiṃ palātā hoti. Pitā pana pabbājethāti deti. Etthāpi eseva nayo. Pitā vippavuttho hoti. Mātā puttaṃ pabbājethāti anujānāti pitāssa kuhinti vutte kiṃ tumhākaṃ pitarā ahaṃ jānissāmīti vadati pabbājetuṃ vaṭṭatīti kurundiyaṃ vuttaṃ. Mātāpitaro matā dārako cūḷamātādīnaṃ santike saṃvaḍḍho tasmiṃ pabbājiyamāne taṃ nissāya ñātakā kalahaṃ vā karonti khīyanti vā tasmā vivādupacchedanatthaṃ āpucchitvāva pabbājetabbo. Anāpucchā pabbājentassa pana āpatti natthi. Daharakāle gahetvā posanakā mātāpitaro nāma honti. Tesupi eseva nayo. Putto attānaṃ nissāya jīvati na mātāpitaro sacepi rājā hoti āpucchitvāva pabbājetabbo. Mātāpitūhi anuññāto pabbajitvā puna vibbhamati sacepi sattakkhattuṃ

--------------------------------------------------------------------------------------------- page82.

Pabbajitvā vibbhamati āgatāgatakāle punappunaṃ āpucchitvāva pabbājetabbo. Sace evaṃ vadanti ayaṃ vibbhamitvā gehaṃ āgato amhākaṃ kammaṃ na karoti pabbajitvā tumhākaṃ vattaṃ na pūreti natthi imassa āpucchanakiccaṃ āgatāgataṃ naṃ pabbājeyyāthāti evaṃ nissaṭṭhaṃ puna anāpucchāpi pabbājetuṃ vaṭṭati. Yopi daharakāleyeva ayaṃ tumhākaṃ dinno yadā icchatha tadā pabbājeyyāthāti evaṃ dinno hoti sopi āgatāgato puna āpucchitvāva pabbājetabbo. Yampana daharakāleyeva imaṃ bhante pabbājeyyāthāti anujānitvā pacchā vuḍḍhippattakāle nānujānanti. Ayaṃ na anāpucchā pabbājetabbo. Eko mātāpitūhi saddhiṃ bhaṇḍitvā pabbājetha manti āgacchati. Āpucchitvā ehīti ca vutto nāhaṃ gacchāmi sace maṃ na pabbājetha vihāraṃ vā jhāpemi satthena vā tumhe paharāmi tumhākaṃ ñātakaupaṭṭhākānaṃ vā ārāmacchedanādīhi anatthaṃ uppādemi rukkhā vā patitvā marāmi coramajjhaṃ vā pavisāmi desantaraṃ vā gacchāmīti vadati. Taṃ jīvitasseva rakkhaṇatthāya pabbājetuṃ vaṭṭati. Sace panassa mātāpitaro āgantvā kasmā amhākaṃ puttaṃ pabbājayitthāti vadanti tesaṃ tamatthaṃ ārocetvā rakkhaṇatthāya naṃ pabbājayimhā paññāyatha tumhe puttenāti vattabbā. Rukkhā papatissāmīti ārūhitvā pana hatthapāde muñcantaṃ pabbājetuṃ vaṭṭatiyeva. Eko videsaṃ gantvā pabbajjaṃ yācati. Āpucchitvā

--------------------------------------------------------------------------------------------- page83.

Ce gato pabbājetabbo. No ce daharabhikkhuṃ pesetvā āpucchāpetvā pabbājetabbo. Atidūrañce hoti pabbājetvāpi bhikkhūhi saddhiṃ pesetvā dassetuṃ vaṭṭati. Kurundiyampana vuttaṃ sace dūraṃ hoti maggo ca mahākantāro gantvā āpucchissāmīti pabbājetuṃ vaṭṭatīti. Sace pana mātāpitūnaṃ bahū puttā honti evañca vadanti bhante etesaṃ dārakānaṃ yaṃ icchatha taṃ pabbājeyyāthāti dārake vīmaṃsitvā yaṃ icchati so pabbājetabbo sacepi sakalena kulena vā gāmena vā anuññātaṃ hoti bhante imasmiṃ kule vā gāme vā yaṃ icchatha taṃ pabbājeyyāthāti yaṃ icchati so pabbājetabboti. Rāhulavatthukathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 71-83. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1483&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1483&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=118              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3321              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3442              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3442              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]