ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Yāvatake vā pana ussahatīti yattake sakkoti. {106} Dasasu
sikkhāpadesu purimānaṃ pañcannaṃ atikkamo nāsanāvatthu pacchimānaṃ
atikkamo daṇḍakammavatthu. {107} Appatissāti bhikkhuṃ jeṭṭhakaṭṭhāne
issariyaṭṭhāne na ṭhapenti. Asabhāgavuttikāti samānajīvikā na
bhavanti visabhāgajīvikāti attho. Alābhāya parisakkatīti yathā
lābhaṃ na labhanti evaṃ parakkamati. Anatthāyāti upaddavāya.
Anāvāsāyāti kinti imasmiṃ āvāse na vaseyyunti parakkamati.
Akkosati paribhāsatīti akkosati ceva bhayadassanena ca tajjeti.
Bhedetīti pesuññaṃ upasaṃharitvā bhedeti. Āvaraṇaṃ kātunti mā yidha
pavisāti nīvāraṇaṃ kātuṃ. Yattha vā vasati yattha vā paṭikkamatīti
Yattha vasati vā pavisati vā. Ubhayenāpi attano pariveṇañca
vassaggena pattasenāsanañca vuttaṃ. Mukhadvārikaṃ āhāraṃ āvaraṇaṃ
karontīti ajja mā khādatha mā bhuñjathāti evaṃ nīvārenti. Na
bhikkhave mukhadvāriko āhāro āvaraṇaṃ kātabboti ettha mā
khāda mā bhuñjāti vadatopi āhāraṃ nīvāressāmīti pattacīvaraṃ
anto nikkhipatopi sabbapayogesu dukkaṭaṃ. Anācārassa pana
dubbacasāmaṇerassa daṇḍakammaṃ katvā yāguṃ vā bhattaṃ vā pattacīvaraṃ
vā dassetvā ettake nāma daṇḍakamme āhaṭe idaṃ
lacchasīti vattuṃ vaṭṭati. Bhagavatā hi āvaraṇameva daṇḍakammaṃ
vuttaṃ. Dhammasaṅgāhakattherehi pana aparādhānurūpaṃ udakadāruvālikādīnaṃ
āharāpanampi kātabbanti vuttaṃ. Tasmā tampi kātabbaṃ.
Tañca kho oramissati viramissatīti anukampāya na nassissati
vibbhamissatītiādinayappavattena pāpajjhāsayena daṇḍakammaṃ karomīti
uṇhapāsāṇe vā nipajjāpetuṃ pāsāṇiṭṭhakādīni vā sīse
nikkhipāpetuṃ udakaṃ vā pavesetuṃ na vaṭṭati. {108} Na bhikkhave
upajjhāyaṃ anāpucchāti ettha tumhākaṃ sāmaṇerassa ayaṃ nāma
aparādho daṇḍakammamassa karothāti tikkhattuṃ vutte sace upajjhāyo
daṇḍakammaṃ na karoti sayaṃ kātuṃ vaṭṭati. Sacepi āditova
upajjhāyo vadati mayhaṃ sāmaṇerānaṃ dose sati tumheva daṇḍakammaṃ
karothāti kātuṃ vaṭṭatiyeva. Yathā ca sāmaṇerānaṃ evaṃ
saddhivihārikantevāsikānampi daṇḍakammaṃ kātuṃ vaṭṭati. Apalāḷentīti
Tumhākaṃ pattaṃ dassāma cīvaraṃ dassāmāti attano upaṭṭhānakaraṇatthaṃ
saṅgaṇhanti. Na bhikkhave aññassa parisā apalāḷetabbāti ettha
sāmaṇerā vā hontu upasampannā vā antamaso dussīlabhikkhussāpi
parassa parisabhūte bhinditvā gaṇhituṃ na vaṭṭati. Ādīnavampana
vattuṃ vaṭṭati tayā nahāyituṃ āgatena gūthamakkhanaṃ viya kataṃ dussīlaṃ
nissāya viharantenāti. Sace so sayameva jānitvā upajjhaṃ vā
nissayaṃ vā yācati dātuṃ vaṭṭati. Anujānāmi bhikkhave imehi
dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetunti ettha kaṇṭakasikkhāpada-
vaṇṇanāyaṃ vuttāsu tīsu nāsanāsu liṅganāsanāva adhippetā tasmā
yo pāṇātipātādīsu ekampi kammaṃ karoti so liṅganāsanāya
nāsetabbo. Yathā ca bhikkhūnaṃ pāṇātipātādīsu nānāāpattiyo
honti na tathā sāmaṇerānaṃ. Sāmaṇero hi kunthakipillikampi
māretvā maṅkuṇaṇḍakampi bhinditvā nāsetabbataṃyeva pāpuṇāti.
Tāvadevassa saraṇagamanāni ca upajjhāgahaṇañca senāsanagāho ca
paṭippassambhati saṅghalābhaṃ na labhati liṅgamattameva ekaṃ avasiṭṭhaṃ
hoti. So ce ākiṇṇadosova hoti āyatiṃ saṃvare na tiṭṭhati
nikkaḍḍhitabbo. Atha sahasā virajjhitvā duṭṭhaṃ mayā katanti puna
saṃvare ṭhātukāmo hoti liṅganāsanakiccaṃ natthi. Yathānivatthapārutasseva
saraṇāni dātabbāni upajjhā dātabbā. Sikkhāpadāni pana
saraṇagamaneneva ijjhanti. Sāmaṇerānaṃ hi saraṇagamanaṃ bhikkhūnaṃ
upasampadakammavācāsadisaṃ tasmā bhikkhunā viya catupārisuddhisīlaṃ
Imināpi dasa sīlāni samādinnāneva honti. Evaṃ santepi
daḷhīkaraṇatthaṃ āyatiṃ saṃvare patiṭṭhāpanatthaṃ puna dātabbāni. Sace
purimikāya puna saraṇāni gahitāni pacchimikāya vassāvāsikaṃ lacchati.
Sace pacchimikāya gahitāni saṅghena apaloketvā lābho dātabbo.
     Adinnādāne tiṇasalākamattenāpi vatthunā abrahmacariye tīsu maggesu
yattha katthaci vippaṭipattiyā musāvāde hassādhippāyatāyapi musābhaṇite
assamaṇo hoti nāsetabbataṃ āpajjati. Majjapāne pana bhikkhuno
ajānitvāpi bījato paṭṭhāya majjaṃ pivantassa pācittiyaṃ. Sāmaṇero
pana jānitvāva pivanto sīlabhedaṃ āpajjati na ajānitvā.
Yāni panassa itarāni pañca sikkhāpadāni tesu bhinnesu na
nāsetabbo daṇḍakammaṃ kātabbaṃ. Sikkhāpade pana puna dinnepi
adinnepi vaṭṭati. Daṇḍakammena pana pīḷetvā āyatiṃ saṃvare
ṭhapanatthāya dātabbameva. Sāmaṇerānaṃ majjapānaṃ sacittakaṃ
pārājikavatthu. Ayaṃ viseso. Avaṇṇabhāsane pana arahaṃ
sammāsambuddhotiādīnaṃ paṭipakkhavasena buddhassa vā svākkhātoti-
ādīnaṃ paṭipakkhavasena dhammassa vā supaṭipannotiādīnaṃ paṭipakkhavasena
saṅghassa vā avaṇṇaṃ bhāsanto ratanattayaṃ nindanto garahanto
ācariyupajjhāyādīhi mā evaṃ avacāti avaṇṇabhāsane ādīnavaṃ
dassetvā nīvāretabbo. Sace yāvatatiyaṃ vuccamāno na oramati
kaṇṭakanāsanāya nāsetabboti kurundiyaṃ vuttaṃ. Mahāaṭṭhakathāyaṃ
pana sace evaṃ vuccamāno taṃ laddhiṃ nissajjati daṇḍakammaṃ
Kāretvā accayaṃ desāpetabbo. Sace na nissajjati tatheva
ādāya paggayha tiṭṭhati liṅganāsanāya nāsetabboti vuttaṃ.
Taṃ yuttaṃ. Ayameva hi nāsanā idhādhippetāti. Micchādiṭṭhikepi
eseva nayo. Sassatucchedānañhi aññataradiṭṭhiko sace
ācariyādīhi ovadiyamāno nissajjati daṇḍakammaṃ kāretvā accayaṃ
desāpetabbo appaṭinissajjantova nāsetabboti. Bhikkhunīdūsako
cettha kāmaṃ abrahmacāriggahaṇena gahitova. Abrahmacāriṃ pana
āyatiṃ saṃvare ṭhātukāmaṃ saraṇāni datvā upasampādetuṃ vaṭṭati.
Bhikkhunīdūsako āyatiṃ saṃvare ṭhātukāmopi pabbajjampi na labhati
pageva upasampadanti etamatthaṃ dassetuṃ bhikkhunīdūsakoti imaṃ visuṃ
dasamaṃ aṅgaṃ vuttanti veditabbaṃ.



             The Pali Atthakatha in Roman Book 3 page 83-87. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1735              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1735              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=121              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3418              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3511              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3511              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]