ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {110} Purāṇakulaputtoti purāṇassa anukkamena pārijuññaṃ pattassa
kulassa putto. Khīṇakolaññoti mātipakkhapitipakkhato kolaññā
khīṇā vinaṭṭhā matā assāti khīṇakolañño. Anadhigatanti
appattaṃ. Phātiṃ kātunti vaḍḍhetuṃ. Iṅghāti uyyojanatthe
nipāto. Anuyuñjiyamānoti ekamantaṃ netvā kesamassu-
oropanakāsāyapaṭiggahaṇasaraṇagamanaupajjhāyagahaṇakammavācanissayadhamme
pucchiyamāno. Etamatthaṃ ārocesīti etaṃ sayaṃ pabbajitabhāvaṃ ādito
paṭṭhāya ācikkhi. Theyyasaṃvāsako bhikkhaveti ettha tayo
theyyasaṃvāsakā liṅgatthenako saṃvāsatthenako ubhayatthenakoti. Tattha
yo sayaṃ pabbajitvā vihāraṃ gantvā na bhikkhuvassāni gaṇeti na
yathāvuḍḍhaṃ vandanaṃ sādiyati na āsanena paṭibāhati na uposatha-
pavāraṇādīsu sandissati ayaṃ liṅgamattasseva thenitattā liṅgatthenako
nāma. Yo pana bhikkhūhi pabbajito sāmaṇero samāno

--------------------------------------------------------------------------------------------- page89.

Videsaṃ gantvā ahaṃ dasavasso vā vīsativasso vāti musā vatvā bhikkhuvassāni gaṇeti yathāvuḍḍhaṃ vandanaṃ sādiyati āsanena paṭibāhati uposathapavāraṇādīsu sandissati ayaṃ saṃvāsamattasseva thenitattā saṃvāsatthenako nāma. Bhikkhuvassagaṇanādiko hi sabbopi kiriyabhedo imasmiṃ ettha saṃvāsoti veditabbo. Sikkhaṃ paccakkhāya na me koci jānātīti evaṃ paṭipajjantepi eseva nayo. Yo pana sayaṃ pabbajitvā vihāraṃ gantvā bhikkhuvassāni gaṇeti yathāvuḍḍhaṃ vandanaṃ sādiyati āsanena paṭibāhati uposathapavāraṇādīsu sandissati ayaṃ liṅgassa ceva saṃvāsassa ca thenitattā ubhayat- thenako nāma. Ayaṃ tividhopi theyyasaṃvāsako anupasampanno na upasampādetabbo upasampanno nāsetabbo puna pabbajjaṃ yācantopi na pabbājetabbo. Ettha ca asammohatthaṃ idaṃ pakiṇṇakaṃ veditabbaṃ rājadubbhikkhakantāra- rogaveribhayena vā cīvarāharaṇatthaṃ vā liṅgaṃ ādiyatīdha yo saṃvāsaṃ nādhivāseti yāva so suddhamānaso theyyasaṃvāsako nāma tāva esa na vuccatīti. Tatra vitthāranayo idhekaccassa rājā kuddho hoti. So evaṃ me sotthi bhavissatīti sayameva liṅgaṃ gahetvā palāyati. Taṃ disvā rañño ārocenti. Rājā sace pabbajito na taṃ labbhā kiñci kātunti tasmiṃ kodhaṃ paṭivineti. So vūpasantaṃ me

--------------------------------------------------------------------------------------------- page90.

Rājabhayanti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgato pabbājetabbo. Athāpi sāsanaṃ nissāya mayā jīvitaṃ laddhaṃ handadāni ahaṃ pabbajāmīti uppannasaṃvego teneva liṅgena āgantvā āgantukavattaṃ na sādiyati bhikkhūhi puṭṭho vā apuṭṭho vā yathābhūtamattānaṃ āvikatvā pabbajjaṃ yācati liṅgaṃ apanetvā pabbājetabbo. Sace pana vattaṃ sādiyati pabbajitālayaṃ dasseti sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati ayaṃ na pabbājetabbo. Idha panekacco dubbhikkhe jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto dubbhikkhe vītivatte saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva. Aparo mahākantāraṃ nittharitukāmo hoti satthavāho ca pabbajite gahetvā gacchati. So evaṃ maṃ satthavāho gahetvā gamissatīti sayameva liṅgaṃ gahetvā satthavāhena saddhiṃ kantāraṃ nittharitvā khemantaṃ patvā saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva. Aparo rogabhaye uppanne jīvituṃ asakkonto sayameva liṅgaṃ gahetvā sabbapāsaṇḍiyabhattāni bhuñjanto rogabhaye vūpasante saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva. Aparassa eko veriko kuddho hoti ghātetukāmo naṃ vicarati so evaṃ me sotthi bhavissatīti sayameva liṅgaṃ gahetvā palāyati veriko kuhiṃ soti pariyesanto pabbajitvā palātoti sutvā sace pabbajito na taṃ

--------------------------------------------------------------------------------------------- page91.

Labbhā kiñci kātunti tasmiṃ kodhaṃ paṭivineti. So vūpasantaṃ me veribhayanti saṅghamajjhaṃ anosaritvāva gihiliṅgaṃ gahetvā āgatoti sabbaṃ purimasadisameva. Aparo ñātikulaṃ gantvā sikkhaṃ paccakkhāya gihī hutvā imāni cīvarāni idha vinassanti sacepi imāni gahetvā vihāraṃ gamissāmi antarāmagge maṃ coroti gahessanti yannūnāhaṃ kāyaparihāriyāni katvā gaccheyyanti cīvarāharaṇatthaṃ nivāsetvā ca pārupitvā ca vihāraṃ gacchati. Taṃ dūrato va āgacchantaṃ disvā sāmaṇerā ca daharā ca abbhuggacchanti vattaṃ dassenti. So na sādiyati yathābhūtamattānaṃ āvikaroti. Sace bhikkhū nadāni mayaṃ taṃ muñcissāmāti balakkārena pabbājetukāmā honti kāsāyāni apanetvā puna pabbājetabbo. Sace pana nayime mama hīnāyāvattabhāvaṃ jānantīti taṃyeva bhikkhubhāvaṃ paṭijānitvā sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati ayaṃ na pabbājetabbo. Aparo mahāsāmaṇero ñātikulaṃ gantvā uppabbajitvā kammantānuṭṭhānena ubbāḷho hutvā punadāni ahaṃ samaṇova bhavissāmi theropi me uppabbajitabhāvaṃ na jānātīti tadeva pattacīvaraṃ ādāya vihāraṃ gacchati tamatthaṃ bhikkhūnaṃ nāroceti sāmaṇerabhāvaṃ paṭijānāti. Ayaṃ theyyasaṃvāsakoyeva pabbajjaṃ na labhati. Sacepissa liṅgagahaṇakāle evaṃ hoti nāhaṃ kassaci ārocessāmīti vihārañca gato āroceti. Gahaṇeneva theyyasaṃvāsako. Athāpissa gahaṇakāle ācikkhissāmīti cittaṃ uppannaṃ hoti vihārañca

--------------------------------------------------------------------------------------------- page92.

Gantvā kuhiṃ tvaṃ āvuso gatoti vutto nadāni maṃ ime jānantīti vañcetvā nācikkhati. Nācikkhissāmīti saha dhuranikkhepena ayampi theyyasaṃvāsakova. Sace panassa gahaṇakālepi ācikkhissāmīti cittaṃ uppannaṃ hoti vihāraṃ gantvāpi ācikkhati ayaṃ puna pabbajjaṃ labhati. Aparo daharasāmaṇero mahanto vā pana bālo abyatto so purimanayeneva uppabbajitvā ghare vacchakarakkhaṇādīni kātuṃ na icchati. Tamenaṃ ñātakā tāniyeva kāsāyāni acchādetvā thālakaṃ vā pattaṃ vā hatthe datvā gaccha samaṇova hohīti gharā nīharanti. So vihāraṃ gacchati. Neva naṃ bhikkhū jānanti ayaṃ uppabbajitvā puna sayameva pabbajitoti. Nāpi sayaṃ jānāti yo evaṃ pabbajati so theyyasaṃvāsako nāma hotīti. Sace taṃ paripuṇṇavīsativassaṃ upasampādenti sūpasampanno. Sace pana anupasampannakāleyeva vinayavinicchaye vattamāne suṇāti yo evaṃ pabbajati so theyyasaṃvāsako nāma hotīti tena mayā evaṃ katanti bhikkhūnaṃ ācikkhitabbaṃ. Evaṃ puna pabbajjaṃ labhati. Sace nadāni maṃ koci jānātīti na āroceti dhure nikkhittamatte theyyasaṃvāsako. Bhikkhu sikkhaṃ paccakkhāya liṅgaṃ apanetvā dussīlakammaṃ katvā vā akatvā vā puna sabbaṃ pubbe vuttaṃ vassagaṇanādibhedaṃ vidhiṃ paṭipajjati theyyasaṃvāsako hoti. Sikkhaṃ appaccakkhāya saliṅge ṭhito methunaṃ paṭisevitvā vassagaṇanādibhedaṃ vidhiṃ āpajjanto theyyasaṃvāsako na hoti pabbajjāmattaṃ labhati.

--------------------------------------------------------------------------------------------- page93.

Andhakaṭṭhakathāyampana eso theyyasaṃvāsakoti vuttaṃ. Taṃ na gahetabbaṃ. Eko bhikkhu kāsāye saussāhova odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati ayampi theyyasaṃvāsako na hoti pabbajjāmattaṃ labhati. Sace pana kāsāye dhuraṃ nikkhipitvā odātaṃ nivāsetvā methunaṃ paṭisevitvā puna kāsāyāni nivāsetvā vassagaṇanādibhedaṃ sabbaṃ vidhiṃ āpajjati theyyasaṃvāsako hoti. Sāmaṇero saliṅge ṭhito methunādiṃ assamaṇakaraṇadhammaṃ āpajjitvāpi theyya- saṃvāsako na hoti. Sacepi kāsāye saussāhova kāsāyāni apanetvā methunaṃ paṭisevitvā puna kāsāyāni nivāseti neva theyyasaṃvāsako hoti. Sace pana kāsāye dhuraṃ nikkhipitvā naggo vā odātanivattho vā methunasevanādīhi assamaṇo hutvā kāsāyāni nivāseti theyyasaṃvāsako hoti. Sace gihibhāvaṃ patthayamāno kāsāyaṃ ovaṭṭikaṃ vā katvā aññena vā ākārena gihinivāsanena nivāseti sobhati nukho me gihiliṅgaṃ na sobhatīti vīmaṃsanatthaṃ rakkhati tāva sobhatīti sampaṭicchitvā pana puna liṅgaṃ sādiyanto theyyasaṃvāsako hoti. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesupi eseva nayo. Sace pana nivatthakāsāyassa upari odātaṃ nivāsetvā vīmaṃsati vā sampaṭicchati vā rakkhatiyeva. Bhikkhuniyāpi eseva nayo. Sāpi gihibhāvaṃ patthayamānā sace kāsāyaṃ gihinivāsanaṃ nivāseti sobhati nukho me gihiliṅgaṃ na

--------------------------------------------------------------------------------------------- page94.

Sobhatīti vīmaṃsanatthaṃ rakkhati tāva sace sobhatīti sampaṭicchati na rakkhati. Odātaṃ nivāsetvā vīmaṃsanasampaṭicchanesu eseva nayo. Nivatthakāsāyassa pana upari odātaṃ nivāsetvā vīmaṃsatu vā sampaṭicchatu vā rakkhatiyeva. Sace koci vuḍḍhapabbajito vassāni agaṇetvā pāliyampi aṭhatvā ekapassenāgantvā mahāpeḷādīsu kaṭacchunā ukkhitte bhattapiṇḍe pattaṃ upanāmetvā seno viya maṃsapesiṃ gahetvā gacchati theyyasaṃvāsako na hoti. Bhikkhuvassāni pana gaṇetvā gaṇhanto theyyasaṃvāsako hoti. Sayaṃ sāmaṇerova sāmaṇerapaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto theyyasaṃvāsako na hoti. Bhikkhu bhikkhupaṭipāṭiyā kūṭavassāni gaṇetvā gaṇhanto bhaṇḍagghena kāretabboti. Theyyasaṃvāsakakathā niṭṭhitā. Titthiyapakkantako bhikkhaveti ettha pana titthiyesu pakkanto paviṭṭhoti titthiyapakkantako. So na kevalaṃ upasampādetabbo athakho na pabbājetabboti. Tatrāyaṃ vinicchayo upasampanno bhikkhu titthiyo bhavissāmīti saliṅgeneva tesaṃ upassayaṃ gacchati padavāre padavāre dukkaṭaṃ tesaṃ liṅge ādinnamatte titthiyapakkantako hoti. Yopi sayameva titthiyo bhavissāmīti kusacīrādīni nivāseti titthiyapakkantako hotiyeva. Yo pana naggo nahāyanto attānaṃ oloketvā sobhati me ājīvakabhāvo ājīvako bhavissanti kāsāyāni anādāya naggova ājīvakānaṃ upassayaṃ gacchati padavāre

--------------------------------------------------------------------------------------------- page95.

Padavāre dukkaṭaṃ sace panassa antarāmagge hirottappaṃ uppajjati dukkaṭāni desetvā muccati. Tesaṃ upassayaṃ gantvāpi tehi vā ovadito attanā vā imesaṃ pabbajjā atidukkhāti disvā nivattantopi muccatiyeva. Sace pana kiṃ tumhākaṃ pabbajjāya ukkaṭṭhanti pucchitvā kesamassuluñcanādīti vutto ekakesampi luñcāpeti ukkuṭikappadhānādīni vā vatāni ādiyati morapiñchādīni vā nivāseti tesaṃ liṅgaṃ gaṇhāti ayaṃ pabbajjā seṭṭhāti seṭṭhabhāvaṃ upagacchati na muccati titthiyapakkantako hoti. Sace pana sobhati nukho me titthiyapabbajjā na nukho sobhatīti vīmaṃsanatthaṃ kusacīrādīni nivāseti jaṭaṃ vā bandhati khārikājaṃ vā ādiyati yāva na sampaṭicchati tāva naṃ laddhi rakkhati sampaṭicchitamatte titthiyapakkantako hoti. Acchinnacīvaro pana kusacīrādīni nivāsento rājabhayādīhi vā titthiyaliṅgaṃ gaṇhanto laddhiyā abhāvena neva titthiyapakkantako hoti. Ayañca titthiya- pakkantako nāma upasampannabhikkhunā kathito tasmā sāmaṇero saliṅgena titthāyatanaṃ gatopi puna pabbajjañca upasampadañca labhatīti kurundiyaṃ vuttaṃ. Purimo pana theyyasaṃvāsako anupasampannena kathito tasmā upasampanno kūṭavassaṃ gaṇentopi assamaṇo na hoti. Liṅge saussāho pārājikaṃ āpajjitvā bhikkhuvassādīni gaṇentopi theyyasaṃvāsako na hotīti. Titthiyapakkantakathā niṭṭhitā.


             The Pali Atthakatha in Roman Book 3 page 88-95. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1837&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1837&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3579              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]