![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{111} Nāgayoniyā aṭṭiyatīti ettha kiñcāpi so pavattiyaṃ kusalavipākena devasampattisadisaṃ issariyasampattiṃ anubhoti akusalavipāka- paṭisandhikassa pana nāgassa sakajātiyā methunapaṭisevane ca vissaṭṭhaniddokkamane ca nāgasarīraṃ pātubhavati udakasañcārikaṃ maṇḍūkabhakkhaṃ tasmā so tāya nāgayoniyā aṭṭiyati. Harāyatīti lajjāyati. Jigucchatīti attabhāvaṃ jigucchati. Tassa bhikkhuno nikkhanteti tasmiṃ bhikkhusmiṃ nikkhante. Athavā tassa bhikkhuno nikkhamaneti attho. Vissaṭṭho niddaṃ okkamīti tasmiṃ anikkhante vissarabhayena satiṃ avissajjitvā kapimiddhavaseneva niddāyanto nikkhante satiṃ vissajjitvā vissaṭṭho nirāsaṅko mahāniddaṃ paṭipajji. Vissaramakāsīti bhayavasena samaṇasaññaṃ pahāya virūpaṃ mahāsaddamakāsi. Tumhe khvatthāti tumhe kho attha. Akārassa lopaṃ akatvā vuttaṃ. Tumhe kho nāgā jhānavipassanāmaggaphalānaṃ abhabbattā imasmiṃ dhammavinaye avirūḷhidhammā virūḷhidhammā na bhavathāti ayamettha saṅkhepattho. Sajātiyāti nāgiyā eva. Yadā pana manussitthī- ādibhedāya aññajātiyā paṭisevati tadā devaputto viya hoti. Ettha ca pavattiyaṃ abhiṇhaṃ sabhāvapātukammadassanavasena dve paccayāti vuttaṃ. Nāgassa pana pañcasu kālesu sabhāvapātukammaṃ hoti paṭisandhikāle tacajahanakāle sajātiyā methunakāle vissaṭṭhaniddok- kamanakāle cutikāleti. Tiracchānagato bhikkhaveti ettha nāgo vā hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso sakkaṃ Devarājānaṃ upādāya yokoci amanussajātiyo sabbova imasmiṃ atthe tiracchānagatoti veditabbo. So neva upasampādetabbo na pabbājetabbo upasampannopi nāsetabboti. Tiracchānagatavatthukathā niṭṭhitā.The Pali Atthakatha in Roman Book 3 page 96-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1997 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1997 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=127 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3517 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3602 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3602 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]