ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {111} Nāgayoniyā aṭṭiyatīti ettha kiñcāpi so pavattiyaṃ
kusalavipākena devasampattisadisaṃ issariyasampattiṃ anubhoti akusalavipāka-
paṭisandhikassa pana nāgassa sakajātiyā methunapaṭisevane ca
vissaṭṭhaniddokkamane ca nāgasarīraṃ pātubhavati udakasañcārikaṃ maṇḍūkabhakkhaṃ
tasmā so tāya nāgayoniyā aṭṭiyati. Harāyatīti lajjāyati.
Jigucchatīti attabhāvaṃ jigucchati. Tassa bhikkhuno nikkhanteti tasmiṃ
bhikkhusmiṃ nikkhante. Athavā tassa bhikkhuno nikkhamaneti attho.
Vissaṭṭho niddaṃ okkamīti tasmiṃ anikkhante vissarabhayena satiṃ
avissajjitvā kapimiddhavaseneva niddāyanto nikkhante satiṃ
vissajjitvā vissaṭṭho nirāsaṅko mahāniddaṃ paṭipajji. Vissaramakāsīti
bhayavasena samaṇasaññaṃ pahāya virūpaṃ mahāsaddamakāsi. Tumhe
khvatthāti tumhe kho attha. Akārassa lopaṃ akatvā vuttaṃ.
Tumhe kho nāgā jhānavipassanāmaggaphalānaṃ abhabbattā imasmiṃ
dhammavinaye avirūḷhidhammā virūḷhidhammā na bhavathāti ayamettha
saṅkhepattho. Sajātiyāti nāgiyā eva. Yadā pana manussitthī-
ādibhedāya aññajātiyā paṭisevati tadā devaputto viya hoti.
Ettha ca pavattiyaṃ abhiṇhaṃ sabhāvapātukammadassanavasena dve paccayāti
vuttaṃ. Nāgassa pana pañcasu kālesu sabhāvapātukammaṃ hoti
paṭisandhikāle tacajahanakāle sajātiyā methunakāle vissaṭṭhaniddok-
kamanakāle cutikāleti. Tiracchānagato bhikkhaveti ettha nāgo vā
hotu supaṇṇamāṇavakādīnaṃ vā aññataro antamaso sakkaṃ
Devarājānaṃ upādāya yokoci amanussajātiyo sabbova imasmiṃ
atthe tiracchānagatoti veditabbo. So neva upasampādetabbo
na pabbājetabbo upasampannopi nāsetabboti.
                Tiracchānagatavatthukathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 96-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1997              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1997              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3517              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3602              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3602              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]