บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{112} Mātughātakādivatthūsu nikkhantiṃ kareyyanti nikkhamanaṃ niggamanaṃ apavāhanaṃ kareyyanti attho. Mātughātako bhikkhaveti ettha yena manussitthībhūtā janikā mātā sayampi manussajātikeneva satā sañcicca jīvitā voropitā ayaṃ ānantariyena mātughātakakammena mātughātako. Etassa pabbajjā ca upasampadā ca paṭikkhittā. Yena pana manussitthībhūtāpi ajanikā posāvanikāmātā vā mahāmātā vā cūḷamātā vā janikāpi vā namanussitthībhūtā mātā ghātitā tassa pabbajjā na vāritā na ca ānantariyo hoti. Yena sayaṃ tiracchānabhūtena manussitthībhūtā mātā ghātitā sopi ānantariyo na hoti. Tiracchānagatattā panassa pabbajjā paṭikkhittā. Sesaṃ uttānameva. Pitughātakepi eseva nayo. Sacepi hi vesiyāputto hoti ayaṃ me pitāti na jānāti yassa sambhavena nibbatto so ca anena ghātito pitughātako- tveva saṅkhaṃ gacchati ānantariyañca phusati. {114} Arahantaghātakopi manussaarahantavaseneva veditabbo. Manussajātiyaṃ hi antamaso apabbajitampi khīṇāsavaṃ dārakaṃ vā dārikaṃ vā sañcicca jīvitā voropento arahantaghātakova hoti. Ānantariyañca phusati Pabbajjā cassa vāritā. Amanussajātikampana arahantaṃ manussajātiyaṃ vā avasesaṃ ariyapuggalaṃ ghātetvā ānantariyo na hoti pabbajjāpissa na vāritā. Kammampana balavaṃ hoti. Tiracchāno manussaarahantampi ghātetvā ānantariyo na hoti. Kammampana bhāriyanti ayamettha vinicchayo. Te vadhāya onīyantīti vadhatthāya onīyanti. Māretuṃ nīyantīti attho. Yampana pāliyaṃ sacā ca mayanti vuttaṃ tassa sace mayanti ayamevattho. Saceti hi vattabbe ettha sacā ca iti ayaṃ nipāto vutto. Sace ca icceva vā pāṭho. Tattha saceti sambhāvanatthe nipāto. Ca iti padapūraṇamatte. Sacajja mayantipi pāṭho. Tassa saceThe Pali Atthakatha in Roman Book 3 page 97-98. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2022 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2022 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=128 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3551 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3640 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3640 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]