![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
ajja mayanti attho. {115} Bhikkhunīdūsako bhikkhaveti ettha yo pakatattaṃ bhikkhuniṃ tiṇṇaṃ maggānaṃ aññatarasmiṃ dūseti ayaṃ bhikkhunīdūsako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana kāyasaṃsaggena sīlavināsaṃ pāpeti tassa pabbajjā ca upasampadā ca na vāritā. Balakkārena odātavatthavasanaṃ katvā anicchamānaṃyeva dūsentopi bhikkhunīdūsakoyeva. Balakkārena pana odātavatthavasanaṃ katvā icchamānaṃ dūsento bhikkhunīdūsako na hoti. Kasmā. Yasmā gihibhāve sampaṭicchitamatteyeva sā abhikkhunī hoti. Sakiṃ sīlavipannampana pacchā dūsento sikkhamānasāmaṇerīsu ca vippaṭipajjanto neva bhikkhunīdūsako hoti pabbajjampi upasampadampi labhati. Saṅghabhedako bhikkhaveti ettha yo devadatto viya Sāsanaṃ uddhammaṃ ubbinayaṃ katvā catunnaṃ kammānaṃ aññataravasena saṅghaṃ bhindati ayaṃ saṅghabhedako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Lohituppādako bhikkhaveti etthāpi yo devadatto viya duṭṭhacittena vadhakacittena tathāgatassa jīvamānakasarīre khuddakamakkhikāya pivanakamattampi lohitaṃ uppādeti ayaṃ lohituppādako nāma. Etassa pabbajjā ca upasampadā ca vāritā. Yo pana rogavūpasamanatthaṃ jīvako viya satthena phāletvā pūtimaṃsañca lohitañca nīharitvā phāsuṃ karoti bahuṃ so puññaṃ pasavatīti.The Pali Atthakatha in Roman Book 3 page 98-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2049 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2049 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=131 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3588 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3685 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3685 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]