ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {117} Tena kho pana samayenāti yena samayena bhagavatā sikkhāpadaṃ
appaññattaṃ hoti tena samayena. Anupajjhāyakanti upajjhaṃ
agāhāpetvā sabbena sabbaṃ upajjhāyavirahitaṃ. Evaṃ upasampannā
neva dhammato na āmisato saṅgahaṃ labhanti. Te parihāyantiyeva
na vaḍḍhanti. Na bhikkhave anupajjhāyakoti upajjhaṃ agāhāpetvā
nirupajjhāyako na upasampādetabbo. Yo upasampādeyya āpatti
dukkaṭassāti sikkhāpadapaññattito paṭṭhāya evaṃ upasampādentassa
āpatti. Kammampana na kuppati. Keci kuppatīti vadanti taṃ
na gahetabbaṃ. Saṅghena upajjhāyenātiādīsupi ubhatobyañjana-
kupajjhāyapariyosānesu eseva nayo. {118} Apattakā hatthesu piṇḍāya
carantīti yo hatthesu piṇḍo labbhati tadatthāya caranti. Seyyathāpi
titthiyāti yathā ājīvakanāmakā titthiyā. Sūpahayañjanehi missetvā
hatthesu ṭhapitapiṇḍameva hi te bhuñjanti. Āpatti dukkaṭassāti
evaṃ upasampādentasseva āpatti hoti. Kammampana na kuppati.
Acīvarakāti vatthūsupi eseva nayo. Yācitakenāti yāva upasampadaṃ
@Footnote: 1. (?) aṭṭhasāliniyā dhammasaṅgaṇiṭṭhakathāya.
Karomi tāva dethāti yācitvā gahitena tāvakālikenāti attho.
Īdisena hi pattena vā cīvarena vā pattacīvarena vā
upasampādentasseva āpatti hoti kammampana na kuppati tasmā
paripuṇṇapattacīvarova upasampādetabbo. Sace tassa natthi
ācariyupajjhāyā cassa dātukāmā honti aññehi vā bhikkhūhi
nirapekkhehi nissajjitvā adhiṭṭhānupagaṃ pattacīvaraṃ dātabbaṃ.
Pabbajjāpekkhampana paṇḍupalāsaṃ yācitakenāpi pattacīvarena pabbājetuṃ
vaṭṭati. Sabhāgaṭṭhāne vissāsena gahetvāpi pabbājetuṃ vaṭṭati.
     Sace pana apakkaṃ pattaṃ cīvarupagāni ca vatthāni gahetvā āgato
hoti yāva patto paccati cīvarāni ca karīyanti tāva vihāre
vasantassa anāmaṭṭhapiṇḍapātaṃ dātuṃ vaṭṭati. Thālake bhuñjituṃ
vaṭṭati. Purebhattaṃ sāmaṇerabhāgasamako āmisabhāgo dātuṃ
vaṭṭati. Senāsanagāho pana salākabhattauddesabhattanimantanādīni ca
na vaṭṭanti. Pacchābhattampi sāmaṇerabhāgasamako telamadhuphāṇitādi-
bhesajjabhāgo vaṭṭati. Sace gilāno hoti bhesajjamassa kātuṃ
vaṭṭati sāmaṇerassa viya ca sabbaṃ paṭijagganakammanti.
     {119} Hatthacchinnādivatthūsu hatthacchinnoti yassa hatthatale vā
maṇibandhe vā kappare vā yattha katthaci eko vā dve vā
hatthā chinnā honti. Pādacchinnoti yassa aggapāde vā
gopphakesu vā jaṅghāya vā yatthakatthaci eko vā dve vā pādā
chinnā honti. Hatthapādacchinnoti yassa vuttappakāreneva catūsu
Hatthapādesu dve vā tayo vā sabbe vā hatthapādā chinnā
honti. Kaṇṇacchinnoti yassa kaṇṇamūle vā kaṇṇasakkhalikāya
vā eko vā dve vā kaṇṇā chinnā honti. Yassa pana
kaṇṇabundhe chijjanti sakkā ca hoti saṅghāṭetuṃ so kaṇṇaṃ
saṅghāṭetvā pabbājetabbo. Nāsacchinnoti yassa ajapadake vā
ekapūṭe vā dvepūṭe vā yattha katthaci nāsā chinnā hoti.
Yassa pana nāsikā sakkā hoti sandhetuṃ so taṃ phāsuṃ katvā
pabbājetabbo. Kaṇṇanāsacchinnoti ubhayavasena veditabbo.
Aṅgulicchinnoti yassa nakhasesaṃ adassetvā eko vā bahū vā
aṅguliyo chinnā honti. Yassa pana suttatantumattampi nakhasesaṃ
paññāyati taṃ pabbājetuṃ vaṭṭati. Aḷacchinnoti yassa catūsu
aṅguṭṭhakesu aṅguliyaṃ vuttanayeneva eko vā bahū vā aṅguṭṭhakā
chinnā honti. Kaṇḍaracchinnoti yassa kaṇḍaranāmakā mahānahārū
purato vā pacchato vā chinnā honti. Tesu ekassapi chinnattā
aggapādena vā mūlena vā caṅkamati na vā pādaṃ patiṭṭhāpetuṃ
sakkoti. Phaṇahatthakoti yassa vaggulipakkhakā viya aṅguliyo
sambaddhā honti etaṃ pabbājetukāmena aṅgulantarikāyo phāletvā
sabbaṃ antaracammaṃ apanetvā phāsuṃ katvā pabbājetabbo.
Yassapi cha aṅguliyo honti taṃ pabbājetukāmena adhikaṅguliṃ
chinditvā phāsuṃ katvā pabbājetabbo. Khujjoti yo urassa vā
piṭṭhiyā vā passassa vā nikkhantattā khujjasarīro. Yassa pana
Kiñci aṅgapaccaṅgaṃ īsakaṃ vaṅkaṃ taṃ pabbājetuṃ vaṭṭati.
Mahāpurisoeva hi brahmujugatto avaseso satto akhujjo nāma
natthi. Vāmanoti jaṅghavāmano vā kaṭivāmano vā ubhayavāmano
vā. Jaṅghavāmanassa kaṭito paṭṭhāya heṭṭhimakāyo rasso hoti
uparimakāyo paripuṇṇo. Kaṭivāmanassa kaṭito paṭṭhāya uparima-
kāyo rasso hoti heṭṭhimakāyo paripuṇṇo. Ubhayavāmanassa
ubhopi kāyā rassā honti yesaṃ rassattā bhūtānaṃ viya parivaṭumo
mahākucchighaṭasadiso attabhāvo hoti taṃ tividhampi pabbājetuṃ
na vaṭṭati. Galagaṇḍīti yassa kumbhaṇḍaṃ viya gale gaṇḍo
hoti. Desanāmattameva cetaṃ. Yasmiṃ kismiñci pana padese gaṇḍe
sati na pabbājetabbo. Tattha vinicchayo na bhikkhave pañcahi
ābādhehi phuṭṭho pabbājetabboti ettha vuttanayeneva veditabbo.
Lakkhaṇāhatakasāhatalikhitakesu yaṃ vattabbaṃ taṃ na bhikkhave lakkhaṇāhatoti-
ādīsu vuttameva. Sīpadīti bhārapādo vuccati. Yassa
pādo thūlo hoti sañjātapīḷako kharo so na pabbājetabbo.
Yassa pana na tāva kharabhāvaṃ gaṇhāti sakkā hoti upanāhaṃ
bandhitvā udakaāvāṭe pavesetvā udakavālikāya pūretvā yathā
sirā paññāyanti jaṅghā ca telanāḷikā viya hoti evaṃ milāpetuṃ
tassa pādaṃ īdisaṃ katvā taṃ pabbājetuṃ vaṭṭati. Sace puna
vaḍḍhati upasampādentenāpi tathā katvā upasampādetabbo.
     Pāparogīti arisabhagandarapittasemhakāsasāsādīsu yena kenaci rogena
Niccāturo atekiccharogo jeguccho amanāpo ayampi na
pabbājetabbo. Parisadūsakoti yo attano virūpatāya parisaṃ dūseti
atidīgho vā hoti aññesaṃ sīsappamāṇanābhippadeso atirasso
vā ubhayavāmanabhūtarūpaṃ viya atikāḷo vā jhāpitakhettakhāṇuko
viya accodāto vā dadhitakkādīhi pamajjitapattatambalohavaṇṇo
atikīso vā mandamaṃsalohito aṭṭhisirācammasarīro viya atithūlo vā
bhāriyamaṃso mahodaro mahābhūtasadiso atimahantasīso vā pacchiṃ
sīse katvā ṭhito viya atikhuddakasīso vā sarīrassa ananurūpena
atikhuddakena sīsena samannāgato kuṭakuṭakasīso vā tālaphalapiṇḍa-
sadisena sīsena samannāgato sikharasīso vā uddhaṃ anupubbatanukena
sīsena samannāgato nāḷisīso vā mahāveḷupabbasadisena sīsena
samannāgato kappasīso vā pabbhārasīso vā catūsu passesu
yena kenaci passena onatena sīsena samannāgato vaṇasīso vā
pūtisīso vā kaṇṇikakeso vā pāṇakehi khāyitakedāre sassasadisehi
tahiṃ tahiṃ uṭṭhitehi kesehi samannāgato nillomasīso vā
thūlatthaddhakeso vā tālahirasadisehi kesehi samannāgato
jātipalitehi paṇḍarakeso vā pakatitambakeso vā ādittehi viya
kesehi samannāgato āvaṭṭasīso vā gunnaṃ sarīre āvaṭṭasadisehi
uddhaggehi kesāvaṭṭehi samannāgato. Sīsalomehi saddhiṃ
ekābaddhabhamukalomo vā jālabaddhena viya nalāṭena samannāgato
sambaddhabhamuko vā nillomabhamuko vā makkaṭabhamuko vā
Atimahantakkhi vā atikhuddakakkhi vā mahīsacamme vāsikoṇena paharitvā
katachiddasadisehi akkhīhi samannāgato. Visamakkhi vā ekena
mahantena ekena khuddakena akkhinā samannāgato. Visamacakkalo vā
ekena uddhaṃ ekena adhoti evaṃ visamajātehi akkhicakkalehi
samannāgato kekaro vā gambhīrakkhi vā yassa gambhīre udapāne
udakatārakā viya akkhitārakā paññāyanti nikkhantakkhi vā yassa
kakkaṭakasseva akkhitārakā nikkhantā honti hatthikaṇṇo vā
mahantāhi kaṇṇasakkhalikāhi samannāgato mūsikakaṇṇo vā
jatukakaṇṇo vā khuddakāhi kaṇṇasakkhalikāhi samannāgato.
Chiddamattakaṇṇo vā yassa vinā kaṇṇasakkhalikāhi kaṇṇachidda-
mattameva hoti aviddhakaṇṇo 1- vā yonakajātiko pana parisadūsako
na hoti sabhāvoyeva hi so tassa kaṇṇabhagandariko vā
niccapūtinā kaṇṇena samannāgato gaṇḍakaṇṇo vā sadā
paggharitapubbena kaṇṇena samannāgato vaṅkitakaṇṇo vā
gobhattanāḷikāya aggasadisehi kaṇṇehi samannāgato atipiṅgalakkhi
vā madhupiṅgalakkhiṃ pana pabbājetuṃ vaṭṭati nippakhumakkhi vā
assupaggharaṇakkhi vā pupphitakkhi akkhipākena samannāgatakkhi vā
atimahantanāsiko vā atikhuddakanāsiko vā vipiṭanāsiko vā
majjhe appatiṭṭhahitvā ekapasse ṭhitavaṅkanāsiko vā dīghanāsiko
vā sūkaratuṇḍasadisāya jivhāya lehituṃ sakkuṇeyyāya nāsikāya
samannāgato. Niccapaggharitasiṅghānikanāso vā mahāmukho vā yassa
@Footnote: 1. āviddhakaṇṇoti yuttataraṃ.
Kharamaṇḍūkasseva mukhanimittaṃyeva mahantaṃ hoti mukhaṃ pana lābusadisaṃ
atikhuddakaṃ bhinnamukho vā vaṅkamukho vā mahāoṭṭho vā
ukkhalimukhavaṭṭisadisehi oṭṭhehi samannāgato. Tanukaoṭṭho vā
bhericammasadisehi dante pidahituṃ asamatthehi oṭṭhehi samannāgato
mahāadharoṭṭho vā tanukauttaroṭṭho vā tanukaadharoṭṭho vā
mahāuttaroṭṭho vā oṭṭhacchinnako vā eḷamukho vā upakkamukho
vā saṅkhatuṇḍako vā bahisetehi antoatirattehi oṭṭhehi
samannāgato duggandhakuṇapamukho vā mahādanto vā aṭṭhaka-
dantakasadisehi dantehi samannāgato asuradanto vā heṭṭhā vā
upari vā bahi nikkhantadanto yassa pana sakkā hoti oṭṭhehi
pidahituṃ kathentasseva paññāyati no akathentassa taṃ pabbājetuṃ
vaṭṭati pūtidanto vā niddanto vā yassa pana dantantare
kalandakadanto viya sukhumadanto hoti taṃ pabbājetuṃ vaṭṭati
     mahāhanuko vā gohanusadisena hanunā samannāgato dīghahanuko
vā vipiṭahanuko vā anto paviṭṭhena viya atirassena hanukena
samannāgato bhinnahanuko vā vaṅkahanuko vā nimmassudāṭhiko vā
bhikkhunīsadisamukho dīghagalo vā bakagalasadisena galena samannāgato
rassagalo vā antopaviṭṭhena viya galena samannāgato bhinnagalo
vā bhaṭṭhaaṃsakūṭo vā ahattho vā ekahattho vā atirassahattho
vā atidīghahattho vā bhinnauro vā bhinnapiṭṭhi vā kacchugatto
vā kaṇḍugatto vā daddugatto vā godhāgatto vā yassa
Godhā viya gattato cuṇṇāni patanti sabbañcetaṃ virūpakaraṇaṃ
sandhāya vitthārikavasena vuttaṃ. Vinicchayo panettha na bhikkhave
pañcahi ābādhehi phuṭṭhoti ettha vuttanayeneva veditabbo.
     Bhaṭṭhakaṭiko vā mahāānisado vā uddhanakuṭasadisehi ānisadamaṃsehi
accuggatehi samannāgato. Mahāūruko vā vātaṇḍiko vā
mahājānuko vā saṅghaṭṭanajānuko vā dīghajaṅgho vā yaṭṭhisadisajaṅgho
vikaṭo vā saṇḍo vā ubbaddhapiṇḍiko vā so duvidho
heṭṭhāorūḷhāhi vā upariārūḷhāhi vā mahatīti jaṅghapiṇḍikāhi
samannāgato mahājaṅgho vā thūlajaṅghapiṇḍiko vā mahāpādo vā
mahāpaṇhi vā siṭṭhakapādo vā pādavemajjhato uṭṭhitajaṅgho
vaṅkapādo vā so duvidho anto vā bahi vā parivattapādo
gaṇṭhikaṅguliko vā siṅgiveraphaṇasadisāhi aṅgulīhi samannāgato
andhanakho vā kāḷavaṇṇehi pūtinakhehi samannāgato. Sabbopi
esa parisadūsako. Evarūpo parisadūsako na pabbājetabbo.
     Kāṇoti pasannandho vā hotu pupphādīhi vā upahatapasādo.
Yo dvīhi vā ekena vā akkhinā na passati so na
pabbājetabbo. Mahāpaccariyampana ekakkhikāṇo kāṇoti vutto
dveakkhikāṇo andhena saṅgahitoti. Mahāaṭṭhakathāyaṃ jaccandho
andhoti vutto tasmā ubhayampi pariyāyena yujjati. Kuṇīti
hatthakuṇī vā pādakuṇī vā aṅgulikuṇī vā yassa etesu
hatthādīsu yaṅkiñci vaṅkaṃ paññāyati eso kuṇī nāma. Khañjoti
Natajānuko vā bhinnajaṅgho vā majjhe saṅkuṭitapādattā
kuṭaṇḍapādako vā piṭṭhipādamajjhena caṅkamanto agge saṅkuṭitapādattā
kuṇḍapādako vā piṭṭhipādaggena caṅkamanto aggapādeneva
caṅkamanakhañjo vā paṇhikāya caṅkamanakhañjo vā pādassa
bāhirantena caṅkamanakhañjo vā pādassabbhantarantena caṅkamanakhañjo
vā gopphakānaṃ uparibhaggattā sakalena piṭṭhipādena caṅkamanakhañjo vā
sabbopesa khañjoyeva na pabbājetabbo. Pakkhahatoti yassa
eko hattho vā pādo vā aḍḍhasarīraṃ vā sukhaṃ na vahati.
Chinniriyāpathoti pīṭhasappi vuccati. Jarādubbaloti jiṇṇabhāvena
dubbalo attano cīvararajanādikammampi kātuṃ asamattho. Yo pana
mahallako balavā hoti attānaṃ paṭijaggituṃ sakkoti so
pabbājetabbo. Andhoti jaccandho vuccati. Mūgoti yassa
vacībhedo nappavattati yassāpi pavattati saraṇagamanampana
paripuṇṇaṃ bhāsituṃ na sakkoti tādisaṃ mammanampi pabbājetuṃ na
vaṭṭati. Yo pana saraṇagamanamattaṃ paripuṇṇaṃ bhāsituṃ sakkoti
taṃ pabbājetuṃ vaṭṭati. Badhiroti yo sabbena sabbaṃ na suṇāti.
Yo pana mahāsaddaṃ suṇāti taṃ pabbājetuṃ vaṭṭati. Andhamūgādayo
ubhayadosavasena vuttā. Yesañca pabbajjā paṭikkhittā
upasampadāpi tesaṃ paṭikkhittāva. Sace pana te saṅgho
upasampādeti sabbepi hatthacchinnādayo sūpasampannā kārakasaṅgho
pana ācariyupajjhāyā ca āpattito na muccanti. Vakkhati ca atthi
Bhikkhave puggalo appatto osāraṇaṃ tañce saṅgho osāreti
ekacco suosārito ekacco duosāritoti. Tassattho
āgataṭṭhāneyeva āvībhavissatīti.
                Hatthacchinnādivatthukathā niṭṭhitā.



             The Pali Atthakatha in Roman Book 3 page 100-109. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=2086              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=2086              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3705              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3705              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]