ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Anajjhiṭṭhāti anāṇattā ayācitā vā. Ajjhesanā cettha
saṅghena sammatadhammajjhesakāyattā vā saṅghattherāyattā vā. Tasmiṃ
dhammajjhesake asati saṅghattheraṃ āpucchitvā vā tena yācito vā
bhāsituṃ labhati. Saṅghattherenāpi sace vihāre bahū dhammakathikā
honti vārapaṭipāṭiyā vattabbā tvaṃ dhammaṃ bhaṇa dhammaṃ
kathehi dhammadānaṃ dehīti vā vuttena tehipi vidhīhi dhammo
bhāsitabbo. Osārehīti vutto pana osāretumeva labhati kathehīti
vutto kathetumeva sarabhaññaṃ bhaṇāhīti vutto sarabhaññameva.
Saṅghattheropi ca uccatare āsane nisinno yācituṃ na labhati.
Sace upajjhāyo ceva saddhivihāriko ca honti upajjhāyo ca
taṃ uccāsane nisinno bhaṇāhīti vadati sajjhāyaṃ adhiṭṭhahitvā
bhaṇitabbaṃ. Sace panettha daharabhikkhū honti tesaṃ bhaṇāmīti

--------------------------------------------------------------------------------------------- page146.

Bhaṇitabbaṃ. Sace vihāre saṅghatthero attanoyeva nissitake bhaṇāpeti aññe madhurabhāṇakepi nājjhesati so aññehi vattabbo bhante asukannāma bhaṇāpemāti. Sace bhaṇāpethāti vā vadati tuṇhī vā hoti bhaṇāpetuṃ vaṭṭati. Sace pana paṭibāhati na bhaṇāpetabbaṃ. Yadi anāgateyeva saṅghatthere dhammassavanaṃ āraddhaṃ puna āgate ṭhapetvā āpucchanakiccaṃ natthi. Osāretvā pana kathentena āpucchitvā vā aṭṭhapetvāyeva vā kathetabbaṃ. Kathentassa puna āgatepi eseva nayo. Upanisinnakathāyapi saṅghattherova sāmī tasmā tena sayaṃ vā kathetabbaṃ añño vā bhikkhu kathehīti vattabbo no ca kho uccatare āsane nisinnena. Manussānampana bhaṇāhīti vattuṃ vaṭṭati. Manussā attano jānanakaṃ bhikkhuṃ pucchanti tena theraṃ āpucchitvā kathetabbaṃ. Sace saṅghatthero bhante ime pañhaṃ maṃ pucchantīti puṭṭho kathehīti vā bhaṇati tuṇhī vā hoti kathetuṃ vaṭṭati. Antaraghare anumodanādīsupi eseva nayo. Sace saṅghatthero vihāre vā antaraghare vā maṃ anāpucchitvāpi katheyyāsīti anujānāti laddhakappiyaṃ hoti sabbattha vattuṃ vaṭṭati. Sajjhāyaṃ karontenāpi thero āpucchitabboyeva. Ekaṃ āpucchitvā sajjhāyantassa aparo āgacchati puna āpucchanakiccaṃ natthi. Sace vissamissāmīti ābhogaṃ katvā ṭhitassa āgacchati puna ārabhantena āpucchitabbaṃ. Saṅghatthere anāgateyeva āraddhaṃ sajjhāyantassāpi eseva nayo.

--------------------------------------------------------------------------------------------- page147.

Ekena saṅghattherena maṃ anāpucchitvāpi yathāsukhaṃ sajjhāyāhīti anuññātena yathāsukhaṃ sajjhāyituṃ vaṭṭati. Aññasmiṃ pana āgate taṃ āpucchitvāva sajjhāyitabbaṃ. {151} Attanā vā attānaṃ sammannitabbanti attanā vā attā sammannitabbo. Pucchantena pana parisaṃ oloketvā sace attano upaddavo natthi vinayo pucchitabbo. {153} Katepi okāse puggalaṃ tulayitvāti atthi nukho me ito upaddavo natthīti evaṃ upaparikkhitvā. Puggalaṃ tulayitvā okāsaṃ kātunti bhūtameva nukho āpattiṃ vadati abhūtanti evaṃ upaparikkhitvā okāsaṃ kātuṃ anujānāmīti attho. Puramhākanti paṭhamaṃ amhākaṃ. Paṭikaccevāti paṭhamatarameva. {154} Adhammakammaṃ vuttanayameva. Paṭikkositunti nivāretuṃ. Diṭṭhimpi āvikātunti adhammakammaṃ idaṃ na me taṃ khamatīti evaṃ aññassa santike attano diṭṭhiṃ pakāsituṃ. Catūhi pañcahītiādi tesaṃ anupaddavatthāya vuttaṃ. Sañcicca na sāventīti yathā na suṇanti evaṃ bhaṇissāmāti sañcicca saṇikaṃ uddisanti. {155} Therādhikanti therādhīnaṃ therāyattaṃ bhavitunti attho. Therādheyyantipi pāṭho. Tasmā therena sayaṃ vā uddisitabbaṃ añño vā ajjhesitabbo. Ajjhesanavidhānañcettha dhammajjhesane vuttanayameva. So na


             The Pali Atthakatha in Roman Book 3 page 145-147. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3018&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3018&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=168              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4481              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4569              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4569              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]