ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {164} Kāyena viññāpetīti pārisuddhidānaṃ yena kenaci aṅgapaccaṅgena
viññāpeti jānāpeti vācampana nicchāretuṃ sakkonto vācāya
viññāpeti ubhayathāpi sakkonto kāyavācādīhi. Saṅghena tattha
gantvā uposatho kātabboti sace bahū tādisā gilānā honti
saṅghena paṭipāṭiyā ṭhatvā sabbe hatthapāse kātabbā. Sace
dūre honti saṅgho nappahoti taṃ divasaṃ uposatho na
Kātabbo na tveva vaggena saṅghena uposatho kātabbo.
     Tattheva pakkamatīti saṅghamajjhaṃ anāgantvā tatova katthaci gacchati.
Sāmaṇero paṭijānātīti sāmaṇero ahanti evaṃ paṭijānāti bhūtaṃyeva
vā sāmaṇerabhāvaṃ āroceti pacchā vā sāmaṇerabhūmiyaṃ tiṭṭhatīti
attho. Esa nayo sabbattha. Saṅghappatto pakkamatīti
sabbantimena paricchedena uposathatthāya sannipatitānaṃ catunnaṃ bhikkhūnaṃ
hatthapāsaṃ patvā pakkamati. Esa nayo sabbattha. Ettha ca
ekena bahūnampi āhaṭā pārisuddhi āhaṭāva hoti. Sace
pana so antarāmaggena aññaṃ bhikkhuṃ disvā yesaṃ tena pārisuddhi
gahitā tesañca attano ca pārisuddhiṃ deti tasseva pārisuddhi
āgacchati itarā pana bilālasaṅkhalikapārisuddhi nāma hoti sā
na āgacchati. Sutto na ārocetīti āgantvā supati asukena
bhante. Pārisuddhi dinnāti na āroceti. Pārisuddhihārakassa
anāpattīti ettha sace sañcicca nāroceti dukkaṭaṃ āpajjati
pārisuddhi pana āhaṭāva hoti. Asañcicca anārocitattā
panassa anāpatti ubhinnampi ca uposatho katoyeva hoti.
     {165} Chandadānepi pārisuddhidāne vuttasadisoyeva vinicchayo. Pārisuddhiṃ
dentena chandampi dātunti ettha sace pārisuddhimeva deti na
chandaṃ uposatho kato hoti yampana saṅgho aññaṃ kammaṃ
karoti taṃ akataṃ hoti. Chandameva deti na pārisuddhiṃ
bhikkhusaṅghassa uposathopi kammampi katameva hoti chandadāyakassa pana
Uposatho akatoyeva hoti. Sacepi koci bhikkhu nadiyā vā
sīmāya vā uposathaṃ adhiṭṭhahitvā āgacchati kato mayā uposathoti
acchituṃ na labhati sāmaggī vā chando vā dātabbo.
     {167} Saratipi uposathaṃ napi saratīti ekadā sarati ekadā na
sarati. Atthi neva saratīti yo ekantaṃ neva sarati tassa
sammatidānakiccaṃ natthi.
     So deso sammajjitvāti taṃ desaṃ sammajjitvā.
Upayogatthe paccattaṃ. Pānīyaṃ paribhojanīyantiādi uttānatthameva.
Kasmā panetaṃ vuttaṃ. Uposathassa pubbakaraṇādidassanatthaṃ tenāhu
aṭṭhakathācariyā
           sammajjanī padīpo ca     udakaṃ āsanena ca
           uposathassa etāni     pubbakaraṇanti vuccatīti.
     Iti imāni cattāri kammāni pubbakaraṇanti akkhātāni.
                  Chandapārisuddhi utukkhānaṃ
                  bhikkhugaṇanā ca ovādo
                  uposathassa etāni
                  pubbakiccanti vuccati
     imāni pañca pubbakaraṇato pacchā kātabbattā pubbakiccanti
akkhātāni.
           Uposatho yāvatikā ca bhikkhū kammampattā
           sabhāgāpattiyo ca na vijjanti
           Vajjanīyā ca puggalā tasmiṃ na honti
           pattakallanti vuccati
     imāni cattāri pattakallanti akkhātāni. Tehi saddhinti tehi
āgatehi saddhiṃ etāni pubbakaraṇādīni katvā uposatho kātabbo.
Ajja me uposathoti ettha sace paṇṇaraso hoti ajja me
uposatho paṇṇarasotipi adhiṭṭhātuṃ vaṭṭati. Cātuddasikepi eseva
nayo.
     {169} Bhagavatā paññattaṃ na sāpattikena uposatho kātabboti
idaṃ yassa siyā āpattītiādivacanena ca pārisuddhidānapaññāpanena
ca pārisuddhiuposathapaññāpanena ca paññattaṃ hotīti veditabbaṃ.



             The Pali Atthakatha in Roman Book 3 page 150-153. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3129              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3129              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=181              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4729              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4822              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4822              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]