![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
Itthannāmaṃ āpattinti thullaccayādīsu ekissā nāmaṃ gahetvā thullaccayaṃ āpattiṃ pācittiyaṃ āpattinti evaṃ vattabbaṃ. Taṃ paṭidesemīti idaṃ taṃ tumhamūle paṭidesemīti vuttampi suvuttameva hoti. Passasīti idañca passasi āvuso taṃ āpattiṃ passatha bhante taṃ āpattinti evaṃ vattabbaṃ. Āma passāmīti idaṃ pana āma bhante passāmi āma āvuso passāmīti evaṃ vuttampi suvuttameva hoti. Āyatiṃ saṃvareyyāsīti ettha pana āpatti- paṭiggāhakena sace vuḍḍhataro āyatiṃ saṃvareyyāthāti vattabbo. Evaṃ vuttena pana sādhu suṭṭhu saṃvarissāmīti vattabbameva. Yadā nibbematikoti ettha sace neva nibbematiko hoti vatthuṃ kittetvāpi desetuṃ vaṭṭatīti andhakaṭṭhakathāyaṃ vuttaṃ. Tatrāyaṃ Desanāvidhi sace meghacchanne suriye kālo nukho vikāloti vematiko bhuñjati tena bhikkhunā ahaṃ bhante vematiko bhuñjiṃ sace kālo atthi sambahulā dukkaṭāpattiyo āpannomhi no ce atthi sambahulā pācittiyā āpannomhīti evaṃ vatthuṃ kittetvā ahaṃ bhante yā tasmiṃ vatthusmiṃ sambahulā dukkaṭā vā pācittiyā vā āpattiyo āpanno tā tumhamūle paṭidesemīti vattabbaṃ. Esa nayo sabbāpattīsu. Na bhikkhave sabhāgāpattīti ettha yaṃ dvepi janā vikālabhojanādinā sabhāgavatthunā āpattiṃ āpajjanti evarūpā vatthusabhāgāti vuccanti. Vikālabhojanap- paccayā āpanno pana anatirittabhojanappaccayā āpannassa santike desetuṃ vaṭṭati. Yāpicāyaṃ vatthusabhāgā sāpi desitā sudesitāva aññampana desanāpaccayā desako paṭiggahaṇappaccayā paṭiggāhako cāti ubhopi dukkaṭaṃ āpajjanti taṃ nānāvatthukaṃ hoti tasmā aññamaññaṃ desetuṃ vaṭṭati. {170} Sāmanto bhikkhu evamassa vacanīyoti ettha sabhāgoyeva vattabbo. Visabhāgassa hi vuccamāne bhaṇḍanakalahasaṅghabhedādīnipi honti tasmā tassa avatvā ito vuṭṭhahitvā paṭikarissāmīti ābhogaṃ katvā uposatho kātabboti andhakaṭṭhakathāyaṃ vuttaṃ. {172} Anāpattipaṇṇarasake te na jāniṃsūti sīmaṃ okkantāti vā okkamantīti vā na jāniṃsu. Athaññe āvāsikā bhikkhū āgacchantīti gāmaṃ vā araññaṃ vā kenaci karaṇīyena gantvā tesaṃ nisinnaṭṭhānaṃ Āgacchanti. Vaggā samaggasaññinoti tesaṃ sīmaṃ okkantattā vaggā sīmaṃ okkantabhāvassa ajānanto samaggasaññino.The Pali Atthakatha in Roman Book 3 page 153-155. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3187 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3187 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=186 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4937 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5038 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5038 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]