ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {173} Vaggāsamaggasaññinopaṇṇarasake te jānantīti pabbate vā
thale vā ṭhitā sīmaṃ okkante vā okkamante vā passanti.
Samaggasaññino pana añāñena vā āgatā bhavissantīti saññāya
vā honti. Vematikapaṇṇarasakaṃ uttānatthameva. {175} Kukkuccapakata-
paṇṇarasake yathā icchāya abhibhūto icchāpakatoti vuccati evaṃ
pubbabhāge sanniṭṭhānaṃ katvāpi karaṇakkhaṇe akappiye kappiya-
saññitāsaṅkhātena kukkuccena abhibhūtā kukkuccapakatāti veditabbā.
     {176} Bhedapurekkhārapaṇṇarasake akusalabalavatāya thullaccayaṃ vuttaṃ. {177} Āvāsikena
āgantukapeyyāle yathā purime āvāsikena āvāsikapeyyāle te
na jānanti atthaññe āvāsikātiādi vuttaṃ evaṃ te na
jānanti atthaññe āgantukātiādinā nayena sabbaṃ veditabbaṃ.
Āgantukena āvāsikapeyyāle pana yathā purimapeyyāle āvāsikā
bhikkhū sannipatantīti āgataṃ evaṃ āgantukā bhikkhū sannipatantīti
ānetabbaṃ. Āgantuke āgantukapeyyālo pana ubhayapadesu
āgantukavasena yojetabboti.
     {178} Āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti āgantukānaṃ paṇṇarasoti
ettha yesaṃ paṇṇaraso te tiroraṭṭhato vā āgatā atītaṃ vā
uposathaṃ cātuddasikaṃ akaṃsūti veditabbā. Āvāsikānaṃ anuvatti-
tabbanti āvāsikehi ajjuposatho cātuddasoti pubbakicce kayiramāne
Anuvattitabbaṃ na paṭikkositabbaṃ. Nākāmā dātabbāti na anicchāya
dātabbā. {179} Āvāsikākāranti āvāsikānaṃ ākāraṃ ācāranti
attho. Esa nayo sabbattha. Ākāro nāma yena tesaṃ
vattasampannā vā na vāti ācārasaṇṭhānaṃ gayhati. Liṅgaṃ nāma
yaṃ te tattha tattha līne gamayati adissamānepi jānāpetīti
attho. Nimittaṃ nāma yaṃ disvā te atthīti ñāyanti.
Uddeso nāma yena te evarūpaparikkhārāti uddissanti apadesaṃ
labhantīti attho. Sabbametaṃ supaññattamañcapīṭhādīnañceva
padasaddādīnañca adhivacanaṃ. Yathāyogaṃ pana yojetabbaṃ. Āgantukā-
kārādīsupi eseva nayo. Tattha aññātakanti aññesaṃ santakaṃ.
Pādānaṃ dhotaṃ udakanissekanti pādānaṃ dhotānaṃ udakanissekaṃ.
Bahuvacanassa ekavacanaṃ veditabbaṃ. Pādānaṃ dhotaudakanissekanti vā
pāṭho. Pādānaṃ dhovanaudakanissekanti attho.
     {180} Nānāsaṃvāsakādivatthūsu samānasaṃvāsakadiṭṭhinti samānasaṃvāsakā
eteti diṭṭhiṃ. Na pucchantīti tesaṃ laddhiṃ na pucchanti apucchitvāva
vattapaṭivattaṃ katvā ekato uposathaṃ karonti. Nābhivitarantīti
nānāsaṃvāsakabhāvaṃ maddituṃ abhibhavituṃ na sakkonti taṃ diṭṭhiṃ na
nissajjāpentīti attho. {181} Sabhikkhukā āvāsāti yasmiṃ āvāse
uposathakārakā bhikkhū atthi tamhā āvāsā yaṃ na sakkoti
tadaheva gantuṃ so āvāso uposathaṃ akatvā na gantabbo.
Aññatra saṅghenāti saṅghapahonakehi bhikkhūhi vinā. Aññatra
Antarāyāti pubbe vuttaṃ dasavidhamantarāyaṃ vinā. Sabbantimena
pana paricchedena attacatutthena vā attapañcamena vā antarāyepi
vā sati gantuṃ vaṭṭati. Anāvāsoti navakammasālādiko yokoci
padeso. Yathā ca āvāsādayo na gantabbā evaṃ sace
vihāre uposathaṃ karonti uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na
gantabbā. Sace panettha koci bhikkhu hoti tassa santikaṃ
gantuṃ vaṭṭati. Vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati evaṃ
gato adhiṭṭhātuṃpi labhati. Araññakenāpi bhikkhunā uposathadivase
gāme piṇḍāya caritvā attano vihārameva āgantabbaṃ. Sace
aññaṃ vihāraṃ okkamati tattha uposathaṃ katvāva āgantabbaṃ
akatvā na vaṭṭati. {182} Yaṃ jaññā sakkomi ajjeva gantunti yaṃ
jāneyya ajjeva tattha gantuṃ sakkomīti evarūpo āvāso
gantabbo. Tattha bhikkhūhi saddhiṃ uposathaṃ karontenāpi hi iminā
neva uposathantarāyo kato bhavissatīti.
     {183} Bhikkhuniyā nisinnaparisāyātiādīsu hatthapāsupagamanameva
pamāṇaṃ. Aññatra avuṭṭhitāya parisāyāti idaṃ hi pārivāsiya-
pārisuddhidānaṃ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati avuṭṭhiyā
pana vaṭṭati tenāha aññatra avuṭṭhitāya parisāyāti. Tassa
lakkhaṇaṃ bhikkhunīvibhaṅge pārivāsiyachandadānavaṇṇanāto gahetabbaṃ.
Anuposatheti cātuddasiko ca paṇṇarasiko cāti ime dve uposathe
ṭhapetvā aññasmiṃ divase. Aññatra saṅghasāmaggiyāti yā
Kosambikabhikkhūnaṃ viya bhinne saṅghe puna saṅghasāmaggī kayirati tathārūpiṃ
saṅghasāmaggiṃ ṭhapetvā. Tadā ca suṇātu me bhante saṅgho
ajjuposatho sāmaggīti vatvā kātabbo. Ye pana kismiñcideva
appamattake sati uposathaṃ ṭhapetvā puna samaggā honti tehi
uposathoyeva kātabboti.
                Uposathakkhandhakavaṇṇanā niṭṭhitā.
                     -------------



             The Pali Atthakatha in Roman Book 3 page 155-158. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3221              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3221              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=191              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5034              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5156              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5156              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]