![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{173} Vaggāsamaggasaññinopaṇṇarasake te jānantīti pabbate vā thale vā ṭhitā sīmaṃ okkante vā okkamante vā passanti. Samaggasaññino pana añāñena vā āgatā bhavissantīti saññāya vā honti. Vematikapaṇṇarasakaṃ uttānatthameva. {175} Kukkuccapakata- paṇṇarasake yathā icchāya abhibhūto icchāpakatoti vuccati evaṃ pubbabhāge sanniṭṭhānaṃ katvāpi karaṇakkhaṇe akappiye kappiya- saññitāsaṅkhātena kukkuccena abhibhūtā kukkuccapakatāti veditabbā. {176} Bhedapurekkhārapaṇṇarasake akusalabalavatāya thullaccayaṃ vuttaṃ. {177} Āvāsikena āgantukapeyyāle yathā purime āvāsikena āvāsikapeyyāle te na jānanti atthaññe āvāsikātiādi vuttaṃ evaṃ te na jānanti atthaññe āgantukātiādinā nayena sabbaṃ veditabbaṃ. Āgantukena āvāsikapeyyāle pana yathā purimapeyyāle āvāsikā bhikkhū sannipatantīti āgataṃ evaṃ āgantukā bhikkhū sannipatantīti ānetabbaṃ. Āgantuke āgantukapeyyālo pana ubhayapadesu āgantukavasena yojetabboti. {178} Āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti āgantukānaṃ paṇṇarasoti ettha yesaṃ paṇṇaraso te tiroraṭṭhato vā āgatā atītaṃ vā uposathaṃ cātuddasikaṃ akaṃsūti veditabbā. Āvāsikānaṃ anuvatti- tabbanti āvāsikehi ajjuposatho cātuddasoti pubbakicce kayiramāne Anuvattitabbaṃ na paṭikkositabbaṃ. Nākāmā dātabbāti na anicchāya dātabbā. {179} Āvāsikākāranti āvāsikānaṃ ākāraṃ ācāranti attho. Esa nayo sabbattha. Ākāro nāma yena tesaṃ vattasampannā vā na vāti ācārasaṇṭhānaṃ gayhati. Liṅgaṃ nāma yaṃ te tattha tattha līne gamayati adissamānepi jānāpetīti attho. Nimittaṃ nāma yaṃ disvā te atthīti ñāyanti. Uddeso nāma yena te evarūpaparikkhārāti uddissanti apadesaṃ labhantīti attho. Sabbametaṃ supaññattamañcapīṭhādīnañceva padasaddādīnañca adhivacanaṃ. Yathāyogaṃ pana yojetabbaṃ. Āgantukā- kārādīsupi eseva nayo. Tattha aññātakanti aññesaṃ santakaṃ. Pādānaṃ dhotaṃ udakanissekanti pādānaṃ dhotānaṃ udakanissekaṃ. Bahuvacanassa ekavacanaṃ veditabbaṃ. Pādānaṃ dhotaudakanissekanti vā pāṭho. Pādānaṃ dhovanaudakanissekanti attho. {180} Nānāsaṃvāsakādivatthūsu samānasaṃvāsakadiṭṭhinti samānasaṃvāsakā eteti diṭṭhiṃ. Na pucchantīti tesaṃ laddhiṃ na pucchanti apucchitvāva vattapaṭivattaṃ katvā ekato uposathaṃ karonti. Nābhivitarantīti nānāsaṃvāsakabhāvaṃ maddituṃ abhibhavituṃ na sakkonti taṃ diṭṭhiṃ na nissajjāpentīti attho. {181} Sabhikkhukā āvāsāti yasmiṃ āvāse uposathakārakā bhikkhū atthi tamhā āvāsā yaṃ na sakkoti tadaheva gantuṃ so āvāso uposathaṃ akatvā na gantabbo. Aññatra saṅghenāti saṅghapahonakehi bhikkhūhi vinā. Aññatra Antarāyāti pubbe vuttaṃ dasavidhamantarāyaṃ vinā. Sabbantimena pana paricchedena attacatutthena vā attapañcamena vā antarāyepi vā sati gantuṃ vaṭṭati. Anāvāsoti navakammasālādiko yokoci padeso. Yathā ca āvāsādayo na gantabbā evaṃ sace vihāre uposathaṃ karonti uposathādhiṭṭhānatthaṃ sīmāpi nadīpi na gantabbā. Sace panettha koci bhikkhu hoti tassa santikaṃ gantuṃ vaṭṭati. Vissaṭṭhauposathāpi āvāsā gantuṃ vaṭṭati evaṃ gato adhiṭṭhātuṃpi labhati. Araññakenāpi bhikkhunā uposathadivase gāme piṇḍāya caritvā attano vihārameva āgantabbaṃ. Sace aññaṃ vihāraṃ okkamati tattha uposathaṃ katvāva āgantabbaṃ akatvā na vaṭṭati. {182} Yaṃ jaññā sakkomi ajjeva gantunti yaṃ jāneyya ajjeva tattha gantuṃ sakkomīti evarūpo āvāso gantabbo. Tattha bhikkhūhi saddhiṃ uposathaṃ karontenāpi hi iminā neva uposathantarāyo kato bhavissatīti. {183} Bhikkhuniyā nisinnaparisāyātiādīsu hatthapāsupagamanameva pamāṇaṃ. Aññatra avuṭṭhitāya parisāyāti idaṃ hi pārivāsiya- pārisuddhidānaṃ nāma parisāya vuṭṭhitakālato paṭṭhāya na vaṭṭati avuṭṭhiyā pana vaṭṭati tenāha aññatra avuṭṭhitāya parisāyāti. Tassa lakkhaṇaṃ bhikkhunīvibhaṅge pārivāsiyachandadānavaṇṇanāto gahetabbaṃ. Anuposatheti cātuddasiko ca paṇṇarasiko cāti ime dve uposathe ṭhapetvā aññasmiṃ divase. Aññatra saṅghasāmaggiyāti yā Kosambikabhikkhūnaṃ viya bhinne saṅghe puna saṅghasāmaggī kayirati tathārūpiṃ saṅghasāmaggiṃ ṭhapetvā. Tadā ca suṇātu me bhante saṅgho ajjuposatho sāmaggīti vatvā kātabbo. Ye pana kismiñcideva appamattake sati uposathaṃ ṭhapetvā puna samaggā honti tehi uposathoyeva kātabboti. Uposathakkhandhakavaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 3 page 155-158. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3221 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3221 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=191 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5034 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5156 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5156 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]