ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page159.

Vassūpanāyikakkhandhakavaṇṇanā ------------ {184} vassūpanāyikakkhandhake appaññattoti ananuññāto asaṃvihito vā. Tedha bhikkhūti te bhikkhū idhasaddo nipātamatto. Sakuntakāti sakuṇā. Saṅkāsayissantīti appossukkā nibaddhavāsaṃ vasissanti. Saṅghātaṃ āpādentāti vināsaṃ āpādentā. Vassāne vassaṃ upagantunti vassāne temāsaṃ vassaṃ upagantunti attho. Kati nukho vassūpanāyikāti kati nukho vassupagamanā. Aparajjugatāya asāḷhiyāti ettha aparajju gatāya assāti aparajjugatā tassā aparajju- gatāya atikkantāya aparasmiṃ divaseti attho. Dutiyanayepi māso gatāya assāti māsagatā tassā māsagatāya atikkantāya māse paripuṇṇeti attho. Tasmā āsāḷhipuṇṇamāya anantare pāṭipadadivase āsāḷhipuṇṇamito vā aparāya puṇṇamāya anantare pāṭipadadivaseyeva vihāraṃ paṭijaggitvā pānīyaṃ paribhojanīyaṃ upaṭṭhapetvā sabbaṃ cetiyavandanādisāmīcikammaṃ niṭṭhapetvā imasmiṃ vihāre imaṃ temāsaṃ vassaṃ upemīti sakiṃ vā dvikkhattuṃ vā vācaṃ nicchāretvā vassaṃ upagantabbaṃ. {185-186} Yo pakkameyyāti ettha anapekkhagamanena vā aññattha aruṇaṃ uṭṭhāpanena vā āpatti veditabbā. Yo atikkameyyāti ettha vihāragaṇanāya āpattiyo veditabbā.

--------------------------------------------------------------------------------------------- page160.

Sace hi taṃ divasaṃ vihārasatassa upacāraṃ okkamitvā atikkamati sataṃ āpattiyo. Sace pana vihārūpacāraṃ atikkamitvā aññassa vihārassa upacāraṃ anokkamitvāva nivattati ekāyeva āpatti. Kena antarāyena purimikaṃ anupagatena pacchimikā upagantabbā. Vassaṃ ukkaḍḍhitukāmoti vassaṃ nāma paṭhamamāsaṃ ukkaḍḍhitukāmo sāvanamāsaṃ akatvā puna āsādhameva kattukāmoti attho. Āgame juṇheti āgame māseti adhippāyo. Anujānāmi bhikkhave rājūnaṃ anuvattitunti ettha vassukkaḍḍhane bhikkhūnaṃ kāci parihāni nāma natthīti anuvattituṃ anuññātaṃ. Tasmā aññasmiṃ ca dhammike kamme anuvattitabbaṃ adhammike pana na kassaci anuvattitabbanti.


             The Pali Atthakatha in Roman Book 3 page 159-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3289&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3289&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=205              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5450              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=5571              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=5571              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]