ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     Paripatentipiti samantato agantva palapenti bhayam va
janenti jivita voropenti. Avisantiti sariram anupavisanti.
     {201} Yena gamo tena gantuntiadisu sace gamo  aviduram gato
hoti tattha pindaya caritva viharameva agantva vasitabbam.
Sace duram gato hoti sattahavarena aruno utthapetabbo.
Na sakka ce hoti tatreva sabhagatthane vasitabbam. Sace
manussa yathapavattani salakabhattadini denti na mayam tasmim
vihare vasamati vattabba. Mayam viharassa va pasadassa va
na dema tumhakam yattha katthaci vasitva bhunjathati vutte pana
yathasukham bhunjitabbam tesamyeva tam papunati. Tumhakam vasanatthane
papunapetva bhunjathati vutte pana yattha vasanti tattha netva
vassaggena papunapetva bhunjitabbam. Sace pavaritakale
vassavasikam denti yadi sattahavarena arunam utthapayimsu gahetabbam
chinnavassehi pana na mayam tattha vasimha chinnavassa mayanti
vattabbam yadi yesam amhakam senasanam papitam te ganhantuti
vadanti gahetabbam. Yampana vihare upanikkhittakam ma vinassiti
idha ahatam civaradivebhangiyabhandam tam tattheva gantva apaloketva
bhajetabbam. Ito ayyanam cattaro paccaye dethati kappiya-
karakanam dinne khettavatthuadike tatruppadepi eseva nayo.
Sanghikam hi vebhangiyabhandam antovihare va bahisimaya va hotu
bahisimaya thitanam apaloketva bhajetum na vattati. Ubhayatrat-
thitampana antosimaya thitanam apaloketva bhajetum vattatiyeva.
     {202} Sangho bhinnoti ettha bhinne sanghe gantva karaniyam natthi yo
Pana bhijjissatiti asankito tam sandhaya bhinnoti vuttam.
Sambahulahi bhikkhunihi sangho bhinnoti ettha na bhikkhunihi sangho
bhinnoti datthabbo. Vuttanhetam na kho upali bhikkhuni sangham
bhindatiti. Eta pana nissaya eta anubalam katva yam sangham
bhikkhu bhindeyyunti asanka hoti tam sandhayetam vuttam.
     {203} Vajoti gopalakanam nivasanatthanam. Yena vajoti ettha
vajena saddhim gatassa vassacchede anapatti. Upakatthayati
asannaya. Satthe vassam upagantunti ettha vassupanayikadivase
tena bhikkhuna upasaka vattabba kutika laddhum vattatiti. Sace
karitva denti tattheva pavisitva idha vassam upemiti tikkhattum
vattabbam. No ce denti salasankhepena thitasakatassa hettha
upagantabbam tampi alabhantena alayo katabbo. Satthe pana
vassam upagantum na vattati. Alayo nama idha vassam vasissamiti
cittuppadamattam. Sace maggapatipanneyeva satthe pavaranadivaso
hoti tattheva pavaretabbam. Atha sattho antovasseyeva
bhikkhuna patthitatthanam patva atikkamati patthitatthane vasitva
tattha bhikkhuhi saddhim pavaretabbam. Athapi sattho antovasseyeva
antara ekasmim game titthati va vippakiriyati va tasmimyeva
game bhikkhuhi saddhim vasitva pavaretabbam. Appavaretva tato
param gantum na vattati. Navaya vassam upagacchantenapi kutiyamyeva
upagantabbam. Pariyesitva alabhantena alayo katabbo. Sace
Antotemasam nava samuddeyeva hoti tattheva pavaretabbam.
Atha sace nava kulam labhati ayanca parato gantukamo hoti
gantum na vattati navaya laddhagameyeva vasitva bhikkhuhi saddhim
pavaretabbam. Sacepi nava anutirameva annattha gacchati bhikkhu ca
pathamam laddhagameyeva vasitukamo nava gacchatu bhikkhuna tattheva
vasitva bhikkhuhi saddhim pavaretabbam. Iti vaje satthe navayanti
tisu thanesu natthi vassacchede apatti pavaretunca labhatiti.
Purimesu pana valehi ubbalha hontitiadisu sanghabheda-
pariyosanesu vatthusu kevalam anapatti hoti pavaretum pana
na labhati.
     Pisacillikati pisacayeva pisacillika. {204} Na bhikkhave
rukkhasusireti ettha suddhe rukkhasusireyeva na vattati. Mahantassa pana
susirassa anto padaracchadanam kutikam katva pavisanadvaram yojetva
upagantum vattati. Rukkham chinditva khanukamatthake padaracchadanam
kutikam katvapi vattatiyeva. Rukkhavitabhiyati etthapi suddhe
vitapamatte na vattati. Mahavitape attakam bandhitva tattha
padaracchadanam kutikam katva upagantabbam. Asenasanikenati yassa
pancannam chadananam annatarena channam yojitadvarabandham senasanam
natthi tena na upagantabbam. Na bhikkhave chavakutikayati ettha
chavakutika nama tankitamancadibheda kuti tattha upagantum na
vattati. Susane pana annam kutikam katva upagantum vattati.
Na bhikkhave chatteti etthapi catusu thambhesu chattam thapetva avaranam
katva dvaram yojetva upagantum vattati. Chattakutika namesa
hoti. Catiyati etthapi mahantena kapallena chatte vuttanayena
kutim katva upagantum vattati. {205} Evarupa katikati etthapi annapi
ya idisa adhammika katika hoti sa na katabbati attho.
Tassa lakkhanam mahavibhange vuttam.
     Vassavaso patissuto hoti purimikayati tumhakam avase
purimikaya vassupanayikaya vassam vasissamiti patinna kata hoti.
Purimika ca na pannayatiti yattha patinnatam tattha vassupagamanam
na dissatiti. {207-208} Patissave ca apatti dukkatassati ettha na kevalam
imam temasam idha vassam vasathati etasseva patissave apatti
imam temasam bhikkham ganhatha ubhopi mayam idha vasissama ekato
uddisapessamati evamadinapi tassa tassa patissave dukkatam.
Tanca kho pathamam suddhacittassa paccha visamvadanapaccaya. Pathamampi
asuddhacittassa pana patissave pacittiyam visamvadane dukkatanti
pacittiyena saddhim dukkatam yujjati. So tadaheva akaraniyoti-
adisu sace vassam anupagantva va pakkamati upagantva va
sattaham bahiddha vitinameti purimika ca na pannayati patissave ca
apatti. Vassam upagantva pana arunam anutthapetva tadaheva
sattahakaraniyena pakkamantassapi antosattahe nivattantassa
anapatti ko pana vado dvihatiham vasitva antosattahe
Nivattantassa. Dvihatiham vasitvati etthapi nirapekkhagamaneneva
upacaratikkame vassacchedo veditabbo. Sace idha vasissamiti
alayo atthi asatiya pana vassam na upeti gahitasenasanam
sugahitam chinnavasso na hoti pavaretum labhatiyeva. Sattaham
anagataya pavaranayati ettha navamito patthaya gantum vattati
agacchatu va ma va anapatti. Sesam uttanamevati.
              Vassupanayikakkhandhakavannana nitthita.
                     ------------



             The Pali Atthakatha in Roman Book 3 page 161-166. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3348&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3348&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=214              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=5971              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6021              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6021              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]