ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                   Pavāraṇākkhandhakavaṇṇanā
                    --------------
     {209} pavāraṇākkhandhake neva ālapeyyāma na sallapeyyāmāti
ettha ālāpo nāma paṭhamavacanaṃ sallāpo nāma pacchimavacanaṃ.
Hatthavilaṅghakenāti hatthukkhepakena. Pasusaṃvāsanti pasūnaṃ viya
saṃvāsaṃ. Pasavopi hi attano uppannaṃ sukhadukkhaṃ aññamaññassa
na ārocenti paṭisanthāraṃ na karonti tathā etepi akaṃsu.
Tasmā nesaṃ saṃvāso pasusaṃvāsoti vuccati. Esa nayo sabbattha.
Na bhikkhave mūgavattaṃ titthiyasamādānanti imaṃ temāsaṃ na kathetabbanti
evarūpaṃ vattasamādānaṃ na kātabbaṃ. Adhammikakatikā hi esā.
Aññamaññānulomatāti aññamaññaṃ vattuṃ anulomabhāvo. Vadantu
maṃ āyasmantoti hi vadantaṃ sakkā hoti kiñci vattuṃ na itaraṃ.
Āpattivuṭṭhānatā vinayapurekkhāratāti āpattīhi vuṭṭhānabhāvo vinayaṃ
purato katvā caraṇabhāvo. Vadantu maṃ āyasmantoti hi
vadanto āpattīhi vuṭṭhahissati vinayañca purakkhitvā viharatīti
vuccati. {210} Suṇātu me bhante saṅgho ajja pavāraṇā yadi
saṅghassa pattakallaṃ saṅgho pavāreyyāti ayaṃ sabbasaṅgāhikā nāma
ñatti. Evaṃ hi vutte tevācikaṃ dvevācikañca ekavācikañca
pavāretuṃ vaṭṭati samānavassikameva na vaṭṭati. Tevācikaṃ
Pavāreyyāti vutte pana tevācikameva vaṭṭati aññaṃ na vaṭṭati.
Dvevācikaṃ pavāreyyāti vutte dvevācikañca tevācikañca vaṭṭati
ekavācikañca samānavassikañca na vaṭṭati. Ekavācikaṃ pavāreyyāti
vutte pana ekavācikadvevācikatevācikāni vaṭṭanti samānavassikameva
na vaṭṭati. Samānavassikanti vutte sabbaṃ vaṭṭati. {211} Acchantīti
nisinnāva honti na uṭṭhahanti. Tadanantarāti tadanantaraṃ tāvattakaṃ
kālanti attho. {212} Cātuddasikā ca paṇṇarasikā cāti ettha
cātuddasikāya ajja pavāraṇā cātuddasīti evaṃ pubbakiccaṃ kātabbaṃ
paṇṇarasikāya ajja pavāraṇā paṇṇarasīti.
     Pavāraṇākammesu sace ekasmiṃ vihāre pañcasu bhikkhūsu
vasantesu ekassa pavāraṇaṃ āharitvā cattāro gaṇañattiṃ ṭhapetvā
pavārenti catūsu vā tīsu vā vasantesu ekassa pavāraṇaṃ āharitvā
tayo vā dve vā saṅghañattiṃ ṭhapetvā pavārenti sabbametaṃ
adhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca
janā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti cattāro
vā tayo vā dve vā vasantā ekato sannipatitvā saṅghañattiṃ
ṭhapetvā pavārenti sabbametaṃ adhammena samaggaṃ pavāraṇākammaṃ.
     Sace pañcasu janesu ekassa pavāraṇaṃ āharitvā cattāro saṅghañattiṃ
ṭhapetvā pavārenti catūsu vā tīsu vā ekassa pavāraṇaṃ āharitvā
tayo vā dve vā gaṇañattiṃ ṭhapetvā pavārenti sabbametaṃ
dhammena vaggaṃ pavāraṇākammaṃ. Sace pana sabbepi pañca janā
Ekato sannipatitvā saṅghañattiṃ ṭhapetvā pavārenti cattāro vā
tayo vā ekato sannipatitvā gaṇañattiṃ ṭhapetvā pavārenti dve
aññamaññaṃ pavārenti eko vasanto adhiṭṭhānapavāraṇaṃ karoti
sabbametaṃ dhammena samaggaṃ pavāraṇākammanti.
     {213} Dinnā hoti pavāraṇāti ettha evaṃ dinnāya pavāraṇāya
pavāraṇāhārakena saṅghaṃ upasaṅkamitvā evaṃ pavāretabbaṃ tisso
bhante bhikkhu saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya
vā vadatu taṃ bhante saṅgho anukampaṃ upādāya passanto
paṭikarissati. Dutiyampi bhante... Tatiyampi bhante tisso bhikkhu
saṅghaṃ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā .pe.
Paṭikarissatīti. Sace pana vuḍḍhataro hoti āyasmā bhante
tissoti vattabbaṃ. Evañhi tena tassatthāya pavāritaṃ hotīti.
     Pavāraṇaṃ dentena chandaṃpi dātunti ettha chandadānaṃ uposathakkhandhake
vuttanayeneva veditabbaṃ. Idhāpi ca chandadānaṃ avasesasaṅghakammatthāya
tasmā sace pavāraṇaṃ dento chandaṃ deti vuttanayeneva āhaṭāya
pavāraṇāya ārocitāya tena ca bhikkhunā saṅghena ca parivāritameva
hoti. Atha pavāraṇameva deti na chandaṃ tassa ca pavāraṇāya
ārocitāya saṅghena ca pavārite sabbesaṃ suppavāritaṃ hoti
aññampana kammaṃ kuppati. Sace pana chandameva deti na
pavāraṇaṃ saṅghassa pavāraṇā ca sesakammāni ca na kuppanti
tena pana bhikkhunā appavāritaṃ hoti. Pavāraṇādivase pana
Bahisīmāya pavāraṇaṃ adhiṭṭhahitvā āgatenapi chando dātabbo tena
saṅghassa pavāraṇākammaṃ na kuppati.
     {218} Ajja me pavāraṇāti ettha sace cātuddasikā hoti ajja me
pavāraṇā cātuddasī sace paṇṇarasikā ajja me pavāraṇā
paṇṇarasīti evaṃ adhiṭṭhātabbaṃ. {219} Tadahupavāraṇāya āpattinti-
ādi vuttanayameva. {222} Puna pavāretabbanti puna pubbakiccaṃ katvā
ñattiṃ ṭhapetvā saṅghattherato paṭṭhāya pavāretabbaṃ. Sesaṃ
uposathakkhandhakavaṇṇanāyaṃ vuttanayeneva veditabbaṃ.
     {228} Āgantukehi āvāsikānaṃ anuvattitabbanti ajja pavāraṇā
cātuddasīti etadeva pubbakiccaṃ kātabbaṃ. Paṇṇarasikapavāraṇāyapi
eseva nayo. Āvāsikehi nissīmaṃ gantvā pavāretabbanti
assāvasāne ayaṃ pālimuttakavinicchayo sace purimikāya pañca
bhikkhū vassaṃ upagatā pacchimikāyapi pañca purimehi ñattiṃ
ṭhapetvā pavārite pacchimehi tesaṃ santike pārisuddhiuposatho
kātabbo na ekasmiṃ uposathagge dve ñattiyo ṭhapetabbā.
Sacepi pacchimikāya upagatā cattāro tayo dve eko vā hoti
eseva nayo. Atha purimikāya cattāro pacchimikāyapi cattāro
tayo eko vā eseva nayo. Athāpi purimikāya tayo
pacchimikāyapi tayo dve eko vā eseva nayo. Idaṃ
hettha lakkhaṇaṃ sace purimikāya upagatehi pacchimikāya upagatā
thokatarā ceva honti samasamā vā saṅghapavāraṇāya ca gaṇaṃ pūrenti
Saṅghapavāraṇāvasena ñatti ṭhapetabbāti. Sace pana purimikāya tayo
pacchimikāya eko hoti tena saddhiṃ cattāro honti catunnaṃ
saṅghañattiṃ ṭhapetvā pavāretuṃ na vaṭṭati. Gaṇañattiyā pana so
gaṇapūrako hoti tasmā gaṇavasena ñattiṃ ṭhapetvā purimehi
pavāretabbaṃ itarena tesaṃ santike pārisuddhiuposatho kātabbo.
Purimikāya dve pacchimikāya dve vā eko vā hoti eseva
nayo. Purimikāya eko pacchimikāya eko hoti ekena
ekassa santike pavāretabbaṃ ekena pārisuddhiuposatho kātabbo.
Sace purimavassupagatehi pacchimavassupagatā ekenapi adhikatarā honti
paṭhamaṃ pāṭimokkhaṃ uddisitvā pacchā thokatarehi tesaṃ santike
pavāretabbaṃ. Kattikacātummāsiniyā pavāraṇāya pana sace paṭhamaṃ
vassupagatehi mahāpavāraṇāya pavāritehi pacchā upagatā adhikatarā
vā samasamā vā honti pavāraṇāñattiṃ ṭhapetvā pavāretabbaṃ.
Tehi pavārite pacchā itarehi nesaṃ santike pārisuddhiuposatho
kātabbo. Atha mahāpavāraṇāya pavāritā bahū honti pacchā
vassupagatā thokā vā eko vā pāṭimokkhe uddiṭṭhe pacchā
tesaṃ santike tena pavāretabbaṃ.
     {233} Na ca bhikkhave appavāraṇāya pavāretabbaṃ aññatra saṅgha-
sāmaggiyāti ettha kosambikasāmaggīsadisāva sāmaggī veditabbā.
Ajja pavāraṇā sāmaggīti evañcettha pubbakiccaṃ kātabbaṃ. Ye pana
kismiñcideva appamattake pavāraṇaṃ ṭhapetvā samaggā honti tehi
Pavāraṇāyameva pavāraṇā kātabbā. Sāmaggīpavāraṇaṃ karontehi ca
paṭhamapavāraṇaṃ ṭhapetvā pāṭipadato paṭṭhāya yāva kattikacātummāsi-
puṇṇamā etthantare kātabbā tato pacchā vā pure vā
na vaṭṭati.
     {234} Dvevācikaṃ pavāretunti ettha ñattiṃ ṭhapentenāpi yadi
saṅghassa pattakallaṃ saṅgho dvevācikaṃ pavāreyyāti vattabbaṃ
ekavācike ekavācikaṃ pavāreyyāti. Samānavassikepi samānavassikaṃ
pavāreyyāti vattabbaṃ ettha ca bahūpi samānavassā ekato
pavāretuṃ labhanti.
     {236} Bhāsitāya lapitāya apariyositāyāti ettha sabbasaṅgāhikañca
puggalikañcāti dubbidhaṃ pavāraṇāṭṭhapanaṃ. Tattha sabbasaṅgāhike
suṇātu me bhante saṅgho .pe. Saṅgho tevācikaṃ pavāre iti
sukārato yāva rekāro tāva bhāsitā lapitā apariyositāva
hoti pavāraṇā etthantare ekapadepi ṭhapentena ṭhapitā hoti
pavāraṇā. Yakāre pana patte pariyositā hoti tasmā tato
paṭṭhāya ṭhapentena aṭṭhapitā hoti. Puggalikaṭṭhapane pana saṅghaṃ
bhante pavāremi .pe. Dutiyampi... Tatiyampi bhante saṅghaṃ pavāremi
diṭṭhena vā sutena vā parisaṅkāya vā .pe. Passanto paṭīti
saṅkārato yāva ayaṃ sabbapacchimo ṭikāro tāva bhāsitā
lapitā apariyositāva hoti pavāraṇā etthantare ekapadepi
ṭhapentena ṭhapitā hoti pavāraṇā. Karissāmīti vutte pana
Pariyositāva hoti yasmā karissāmīti vutte pana pariyositāva
hoti tasmā karissāmīti ekasmiṃ pade patte ṭhapitāpi aṭṭhapitāva
hoti. Esa nayo dvevācikaekavācikasamānavassikāsu.
Etāsupi hi pavāraṇāsu saṅkārato ṭikārāvasānaṃyeva ṭhapanak
khettanti. {237} Anuyuñjiyamānoti anuyogaṃ katvā kimhi naṃ ṭhapesīti
parato vuttanayena pucchiyamāno. Omadditvāti etāni alaṃ
bhikkhu mā bhaṇḍanantiādīni vacanāni vatvā. Vacanomaddanā hi
idha omaddanāti adhippetā. Anuddhaṃsitaṃ paṭijānātīti amūlakena
pārājikena anuddhaṃsito ayaṃ mayāti evaṃ paṭijānāti.
Yathādhammanti saṅghādisesena anuddhaṃsane pācittiyaṃ itarehi dukkaṭaṃ.
Nāsetvāti liṅganāsanāya nāsetvā. {238} Sāssa yathādhammaṃ paṭikatāti
ettakameva vatvā pavārethāti vattabbo asukā nāma āpattīti
idampana na vattabbaṃ etañhi kalahassa mukhaṃ hoti.
     {239} Idaṃ vatthuṃ paññāyati na puggaloti ettha corā kira
araññavihāre pokkharaṇito macche gahetvā pacitvā khāditvā
agamaṃsu. So taṃ vippakāraṃ disvā bhikkhussa iminā kammena
bhavitabbanti sallakkhetvā evamāha. Vatthuṃ ṭhapetvā saṅgho
pavāreyyāti yadā taṃ puggalaṃ jānissāma tadā taṃ codessāma
idāni pana saṅgho pavāretūti ayamettha attho. Idāneva naṃ
vadehīti sace iminā vatthunā kañci puggalaṃ parisaṅkasi idāneva
naṃ apadisāhīti attho. Sace apadisati taṃ puggalaṃ anavijjitvā
Pavāretabbaṃ no ce apadisati upaparikkhitvā jānissāmāti
pavāretabbaṃ. Ayaṃ puggalo paññāyati na vatthunti ettha eko
bhikkhu mālāgandhavilepanehi cetiyaṃ vā pūjesi ariṭṭhaṃ vā pivi
tassa tadanurūpo sarīragandho hoti so taṃ gandhaṃ sandhāya imassa
bhikkhuno gandhoti vatthuṃ pakāsento evamāha. Puggalaṃ ṭhapetvā
saṅgho pavāreyyāti etaṃ puggalaṃ ṭhapetvā saṅgho pavāretūti.
Idāneva naṃ vadehīti yaṃ tvaṃ puggalaṃ ṭhapāpesi tassa puggalassa
idāneva dosaṃ vadehi. Sace ayamassa dosoti vadati taṃ puggalaṃ
sodhetvā pavāretabbaṃ atha ca nāhaṃ jānāmīti vadati upaparikkhitvā
jānissāmāti pavāretabbaṃ. Idaṃ vatthuñca puggalo ca paññāyatīti
purimanayeneva corehi macche gahetvā pacitvā paribhuttaṭṭhānañca
gandhādīhi nhānaṭṭhānañca disvā pabbajitassedaṃ kammanti maññamāno
so evamāha. Idāneva naṃ vadehīti idāneva tena
vatthunā parisaṅkitapuggalaṃ vadehi. Idampana ubhayaṃ disvā diṭṭhakālato
paṭṭhāya vinicchinitvāva pavāretabbaṃ. Kallaṃ vacanāyāti kallacodanāya
codetuṃ vaṭṭatīti attho. Kasmā. Pavāraṇato pubbe avinicchitattā
pacchā ca disvā coditattāti. Ukkoṭanakaṃ pācittiyanti idañhi
ubhayaṃ pubbe pavāraṇāya disvā vinicchinitvāva bhikkhū pavārenti
tasmā puna taṃ ukkoṭentassa āpatti.
     {240} Dve tayo uposathe cātuddasike kātunti ettha catutthapañcamā
dve cātuddasikā tatiyo pana pakatiyāpi cātuddasikoyevāti tasmā
Tatiyacatutthā vā tatiyacatutthapañcamā vā dve tayo cātuddasikā
kātabbā. Atha catutthe kate te suṇanti pañcamo cātuddasiko
kātabbo. Evampi dve cātuddasikā honti. Evaṃ karontā
bhaṇḍanakārakānaṃ terase vā cātuddase vā ime paṇṇarasīpavāraṇaṃ
pavāressanti. Evaṃ pavārentehi ca bahisīmāya sāmaṇere ṭhapetvā
te āgacchantīti sutvā lahuṃ lahuṃ sannipatitvā pavāretabbaṃ.
Etamatthaṃ dassetuṃ te ce bhikkhave .pe. Tathā karontūti
vuttaṃ. Asaṃvihitāti asaṃvidahitā āgamanajānanatthāya akatasaṃvidahanā
aviññātāva hutvāti attho. Tesaṃ vikkhitvāti kilantattha muhuttaṃ
vissamathātiādinā nayena sammohaṃ katvāti attho. No ce
labhethāti no ca bahisīmaṃ gantuṃ labheyyuṃ bhaṇḍanakārakānaṃ sāmaṇerehi
ceva daharabhikkhūhi ca nirantaraṃ anubaddhāva honti. Āgame
juṇheti yaṃ sandhāya āgame juṇhe pavāreyyāmāti ñattiṃ ṭhapesuṃ
tasmiṃ āgame juṇhe. Komudiyā cātummāsiniyā akāmā
pavāretabbanti avassaṃ pavāretabbaṃ na hi taṃ atikkamitvā
pavāretuṃ labbhati. Tehi ce bhikkhave bhikkhūhi pavāriyamāneti evaṃ
cātummāsiniyā pavāriyamāne.
     {241} Aññataro phāsuvihāroti taruṇasamatho vā taruṇavipassanā
vā. Paribāhirā bhavissāmāti anibaddharattiṭṭhānadivāṭṭhānādibhedena
bhāvanānuyogaṃ sampādetuṃ asakkontā bāhirā bhavissāma. Sabbeheva
ekajjhaṃ sannipatitabbanti iminā chandadānaṃ paṭikkhipati. Bhinnassa
Hi saṅghassa samaggakaraṇakāle tiṇavatthārakasamathe imasmiñca pavāraṇa-
saṅgaheti imesu tīsu ṭhānesu chandaṃ dātuṃ na vaṭṭati. Pavāraṇa-
saṅgaho ca nāmāyaṃ vissaṭṭhakammaṭṭhānānaṃ thāmagatasamathavipassanānaṃ
sotāpannādīnañca na dātabbo. Taruṇasamathavipassanālābhino pana
sabbe vā hontu upaḍḍhā vā ekapuggalo vā ekassapi vasena
dātabboyeva. Dinne pavāraṇasaṅgahe antovassaṃ parihārova hoti
āgantukā tesaṃ senāsanaṃ gahetuṃ na labhanti tehipi chinnavassehi
na bhavitabbaṃ pavāretvā pana antarāpi cārikaṃ pakkamituṃ labhantīti
dassanatthaṃ tehi ce bhikkhavetiādimāha. Sesaṃ sabbattha
uttānamevāti.
               Pavāraṇākkhandhakavaṇṇanā niṭṭhitā.
                      -----------



             The Pali Atthakatha in Roman Book 3 page 167-176. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3442              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3442              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=224              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=6282              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=6386              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=6386              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]