ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {254} Uccāsayanamahāsayanānīti ettha uccāsayananti pamāṇātikkantaṃ
mañcaṃ. Mahāsayananti akappiyapaccattharaṇaṃ. Āsandiādīsu
āsandīti pamāṇātikkantāsanaṃ. Pallaṅkoti pādesu (vā)
vāḷarūpāni ṭhapetvā kato. Goṇakoti dīghalomako mahākojavo.
Caturaṅgulādhikāni kira tassa lomāni. Cittakoti vāḷacitta-
uṇṇāmayattharako 1-. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti
ghanapupphako uṇṇāmayattharako yonakadamiḷapaṭoti vuccati. Tūlikāti
pakatitūlikāyeva. Vikatikāti sīhabyagghādirūpavicitto uṇṇāmayattharako.
@Footnote: 1. yebhuyyena pana vānacitta...iti dissati.

--------------------------------------------------------------------------------------------- page184.

Uddhalomīti ekato uggatalomaṃ uṇṇāmayattharaṇaṃ uddhaṃlomītipi pāṭho. Ekantalomīti ubhato uggatalomaṃ uṇṇāmayattharaṇaṃ. Kaṭissanti ratanaparisibbitaṃ koseyyakaṭissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitaṃ koseyyasuttamayaṃ paccattharaṇaṃ. Suddhakoseyyaṃ pana vaṭṭati. Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccayoggaṃ uṇṇāmayapaccattharaṇaṃ. Hatthattharaassattharā hatthi- assapiṭṭhīsu attharakāeva. Rathattharepi eseva nayo. Ajinap- paveṇīti ajinacammehi mañcappamāṇena sibbitvā katā paveṇi. Kadalīmigapavarapaccattharaṇanti kadalīmigacammannāma atthi tena kataṃ pavarapaccattharaṇaṃ. Uttamapaccattharaṇanti attho. Taṃ kira setavatthassa upari kadalīmigacammaṃ pattharitvā sibbetvā karonti. Sauttaracchadanti saha uttaracchadena uparibaddhena rattavitānena saddhinti attho. Setavitānampi heṭṭhā akappiyapaccattharaṇe sati na vaṭṭati asati pana vaṭṭati. Ubhatolohitakupadhānanti sīsupadhānañca pādupadhānañcāti mañcassa ubhato lohitakupadhānaṃ etaṃ na vaṭṭati. Yampana ekameva upadhānaṃ ubhosu passesu rattaṃ vā hotu padumavaṇṇaṃ vā cittaṃ vā sace pamāṇayuttaṃ vaṭṭati. Mahāupadhānaṃ pana paṭikkhittaṃ. {255} Dīpicchāpoti dīpipotako. Ogumphiyantīti bhittidaṇḍakādīsu veṭhetvā bandhanati. {256} Abhinisīditunti abhi nissāya nisīdituṃ. Gilānena bhikkhunā saupāhanenāti ettha gilāno nāma yo na sakkoti anupāhano gāmaṃ pavisituṃ.


             The Pali Atthakatha in Roman Book 3 page 183-184. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3779&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3779&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=6              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=160              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=116              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=116              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]