ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Bhesajjakkhandhakavaṇṇanā
                   ----------------
     {260} bhesajjakkhandhake. Sāradikena ābādhenāti saradakāle uppannena
pittābādhena. Tasmiṃ hi kāle vassodakenapi tementi kaddamampi
maddanti antarantarā ātapopi kharo hoti tena tesaṃ pittaṃ
koṭṭhabbhantaragataṃ hoti. Āhāratthañca phareyyāti āhāratthaṃ
sādheyya. {261} Nacchādentīti na jīranti na vātarogaṃ paṭippassambhetuṃ
sakkonti. Sinesikānīti siniddhāni. Bhattacchādakenāti bhattassa
anārocakena. Kāle paṭiggahitantiādīsu majjhantike avītivatte
paṭiggahetvā pacitvā parissāvetvāti attho. Telaparibhogena
paribhuñjitunti sattāhakālikatelaparibhogena paribhuñjituṃ. Vacatthanti
sesavacaṃ. Nisadaṃ nisadapotanti piṃsanasilā ca piṃsanapotako ca.
Paggavanti latājāti. Nattamālanti karañjaṃ. {262} Acchavasanti-
ādīsu nissaggiyavaṇṇanāyaṃ vuttanayeneva vinicchayo veditabbo.
     {263} Mūlabhesajjādivinicchayopi khuddakavaṇṇanāyaṃ vuttoyeva tasmā idha
yaṃ yaṃ pubbe avuttaṃ taṃ tadeva vaṇṇayissāma. Hiṅguhiṅgu-
jatuhiṅgusipāṭikā hiṅgujātiyoyeva takatakapattitakapaṇṇiyo lākhā-
jātiyoyeva. Sāmuddikāti samuddatīre vālukā viya santiṭṭhati.
Kāḷaloṇanti pakatiloṇaṃ. Sindhavanti setavaṇṇaṃ pabbate
Uṭṭhahati. Ubbhidanti bhūmito aṅkuraṃ uṭṭhahati. Bilanti
sabbasambhārehi saddhiṃ pacitaṃ taṃ rattavaṇṇaṃ. Chakananti gomayaṃ.
     {264-266} Kāyo vā duggandhoti kassaci assādīnaṃ viya kāyagandho hoti
tassāpi sirīsakosambādicuṇṇāni vā gandhacuṇṇāni vā sabbāni
vaṭṭanti. Rajananīpakkanti rajanakasaṭaṃ. Pākatikacuṇṇampi koṭṭetvā
udakena temetvā nhāyituṃ vaṭṭati. Etampi rajananipakkasaṅkhameva
gacchati. Āmakamaṃsañca khādi āmakalohitañca pivīti na taṃ
bhikkhu khādi na pivi amanusso khāditvā ca pivitvā ca
pakkanto tena vuttaṃ tassa so amanussikābādho paṭippassambhīti.
     Añjananti sabbasaṅgāhikavacanametaṃ. Kāḷañjananti ekā añjanajāti
sabbasambhārapakkaṃ vā. Rasañjananti nānāsambhārehi kataṃ.
Sotañjananti nadīsotādīsu uppajjanakaañjanaṃ. Geruko nāma
suvaṇṇageruko. Kapallanti dīpasikhāto gahitamasi. Candananti
lohitacandanādikaṃ yaṅkiñci. Tagarādīni pākaṭāni. Aññānipi
nīluppalādīni vaṭṭantiyeva. Añjanupapiṃsanehīti añjanena saddhiṃ
ekato piṃsitabbehi. Na hi kiñci añjanupiṃsanaṃ na vaṭṭati.
     Aṭṭhimayanti manussaṭṭhiṃ ṭhapetvā avasesaṃ aṭṭhimayaṃ. Dantamayanti
hatthidantādi sabbaṃ dantamayaṃ. Visāṇamayepi akappiyaṃ nāma natthi.
Naḷamayādayo ekantakappiyāyeva. Salākodhāniyanti yattha salākaṃ
odahanti taṃ susiradaṇḍakaṃ vā thavikaṃ vā anujānāmīti attho.
Aṃsavaddhakoti añjanatthavikāya aṃsavaddhako. Yamakaṃ natthukaraṇinti
Samasotāhi dvīhipi nāḷikāhi ekaṃ natthukaraṇiṃ. {267} Anujānāmi bhikkhave
telapākanti yaṅkiñci bhesajjaṃ pakkhipituṃ sabbaṃ anuññātameva hoti.
Atipakkhittamajjānīti ativiya khittamajjāni bahuṃ majjaṃ pakkhipitvā
yojitānīti attho. Aṅgavātoti aṅgamaṅgesu vāto. Sambhāra-
sedanti nānāvidhapaṇṇabhaṅgasedaṃ. Mahāsedanti porisappamāṇaṃ
āvāṭaṃ aṅgārānaṃ pūretvā paṃsuvālakādīhi pidahitvā tattha nānāvidhāni
vātaharaṇapaṇṇāni santharitvā telamakkhitena gattena tattha nipajjitvā
samparivattanena sarīraṃ sedetuṃ anujānāmīti attho. Bhaṅgodakanti
nānāpaṇṇabhaṅgehi kuṭṭhitaṃ udakaṃ. Tehi paṇṇehi ca udakena ca
siñcitvā siñcitvā sedetabbo. Udakoṭṭhakanti udakakoṭṭhakaṃ.
Pātiṃ vā doṇiṃ vā uṇhodakassa pūretvā tattha pavisitvā
sedakammakaraṇaṃ anujānāmīti attho. Pabbavāto hotīti pabbe
pabbe vāto vijjhati. Lohitaṃ mocetunti satthakena lohitaṃ
mocetuṃ. Majjaṃ abhisaṅkharitunti yena phālitapādā pākatikā honti
taṃ nāḷikerādīsu nānābhesajjāni pakkhipitvā majjaṃ abhisaṅkharituṃ
pādānaṃ sappāyabhesajjaṃ pacitunti attho. Tilakakkena atthoti
piṭṭhehi tilehi attho. Kabaḷikanti vaṇamukhe sattupiṇḍaṃ
pakkhipituṃ. Sāsapakuḍḍenāti sāsapapiṭṭhena. Vaḍḍhamaṃsanti
adhikamaṃsaṃ āṇi viya uṭṭhahati. Vikāsikanti telarundhanapilotikaṃ.
Sabbaṃ vaṇapaṭikammanti yaṅkiñci vaṇapaṭikammaṃ nāma atthi sabbaṃ
anujānāmīti attho. {268} Sāmaṃ gahetvāti idaṃ na kevalaṃ sappadaṭṭhasseva
Aññasmiṃpi daṭṭhavise sati sāmaṃ gahetvā paribhuñjitabbaṃ aññesu
pana kāraṇesu paṭiggahitameva vaṭṭati. Na paṭiggāhāpetabboti 1-
sace bhūmippatto paṭiggahetabbo appattampana sayaṃ gahetuṃ vaṭṭati.
     {269} Gharadinnakābādhoti vasikaraṇapānakasamuṭṭhitarogo. Sitālolinti
naṅgalena kasantassa phāle laggamattikaṃ udakena āloletvā
pāyetuṃ anujānāmīti attho. Duṭṭhagahaṇikoti vipannagahaṇiko.
Kicchena uccāro nikkhamatīti attho. Āmisakhāranti sukkhodanaṃ
jhāpetvā tāya chārikāya paggharitakhārodakaṃ. Muttaharīṭakanti
gomuttaparibhāvitaṃ harīṭakaṃ. Abhisannakāyoti ussannadosakāyo.
Acchakañjikanti taṇḍulakamandā. Akaṭayūsanti asiniddho mugga-
pacitapāniyo. Kaṭākaṭanti sova thokaṃ siniddho. Paṭicchādanīyenāti
maṃsarasena. {272} Sace bhikkhave pakkāpi muggā jāyantīti pakkā



             The Pali Atthakatha in Roman Book 3 page 188-191. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3866              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3866              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=259              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=232              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=232              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]