ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {31} Pubbānupubbakānanti paveṇivasena porāṇānuporāṇānanti
attho. Tena kho pana samayena ekasaṭṭhī loke arahanto hontīti
purimā cha ime ca pañcapaññāsāti antovassamhiyeva ekasaṭṭhī
manussā arahanto hontīti attho. Tatra yasaādīnaṃ kulaputtānaṃ

--------------------------------------------------------------------------------------------- page20.

Ayaṃ pubbayogo. Atīte kira pañcapaññāsajanā sahāyakā vaggabandhena puññāni karontā anāthasarīrāni paṭijaggantā vicaranti. Te ekadivasaṃ sagabbhaṃ itthiṃ kālakataṃ disvā jhāpessāmāti susānaṃ hariṃsu. Tesu pañca jane tumhe jhāpethāti susāne ṭhapetvā sesā gāmaṃ paviṭṭhā. Yaso dārako taṃ sarīraṃ vijjhitvā parivattetvā ca jhāpayamāno asubhasaññaṃ paṭilabhi. So itaresaṃpi catunnaṃ janānaṃ passatha bho imaṃ asuciṃ paṭikkūlanti dassesi. Tepi tattha asubhasaññaṃ paṭilabhiṃsu. Te pañcapi gāmaṃ gantvā sesasahāyakānaṃ kathayiṃsu. Yaso pana dārako gehaṃpi gantvā mātāpitūnañca bhariyāya ca kathesi. Te sabbepi asubhasaññaṃ bhāvayiṃsu. Ayametesaṃ pubbayogo. Tenāyasmato yasassa nāṭakajanesu susānasaññāyeva uppajji. Tāya ca upanissayasampattiyā sabbesaṃ visesādhigamo nibbattīti. Atha kho bhagavā bhikkhū āmantesīti bhagavā yāva pacchimakattikapuṇṇamī tāva bārāṇasiyaṃ viharanto ekadivasaṃ te khīṇāsave saṭṭhī bhikkhū āmantesi. {32} Dibbā nāma dibbesu visayesu lobhapāsā. Mānusā nāma mānusakesu visayesu lobhapāsā. Mā ekena dveti ekena maggena dve mā agamittha. Assavanatāti assavanatāya. Parihāyantīti anadhigataṃ nādhigacchantā visesādhigamanato parihāyanti. {33} Antakāti lāmaka hīnasatta. Antalikkhacaroti rāgapāsaṃ sandhāyāha taṃ hi so antalikkhacaroti mantvā āha.


             The Pali Atthakatha in Roman Book 3 page 19-20. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=396&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=396&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=25              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=576              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=566              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=566              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]