![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{280} Pavattamaṃsanti matasseva maṃsaṃ. Māghātoti taṃ divasaṃ na labbhā kenaci kiñci jīvitā voropetuṃ. Potthanikanti maṃsacchedanasatthakaṃ vuccati. Kimpimāyāti kimpi imāya. Na bhagavā ussahatīti na bhagavā sakkoti. Yatra hi nāmāti yasmā nāma. Paṭivekkhīti vīmaṃsi paṭipucchīti vuttaṃ hoti. Appaṭivekkhitvāti appaṭipucchitvā. Sace pana asukamaṃsanti jānāti paṭipucchanakiccaṃ natthi ajānantena pana pucchitvāva khāditabbaṃ. {281} Sunakhamaṃsanti ettha araññakokā nāma sunakhasadisā honti tesaṃ maṃsaṃ vaṭṭati. Yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena saṃ yogena uppanno tassa maṃsaṃ na vaṭṭati. So hi ubhayaṃ bhajatīti. Ahimaṃsanti yassa kassaci apādakassa dīghajātikassa maṃsaṃ na vaṭṭati. Sīhamaṃsādīni pākaṭāneva. Ettha ca manussamaṃsaṃ sajātikatāya paṭikkhittaṃ hatthiassamaṃsaṃ rājaṅgatāya sunakhamaṃsañca ahimaṃsañca paṭikkūlatāya sīhamaṃsādīni pañca attano anupaddavatthāyāti. Iti imesaṃ manussādīnaṃ dasannaṃ maṃsampi aṭṭhipi lohitampi cammampi lomampi sabbaṃ na vaṭṭati. Yaṅkiñci ñatvā vā añatvā vā khādantassa āpattiyeva. Yadā jānāti tadā desetabbā. Apucchitvā khādissāmīti gaṇhato paṭiggahaṇepi dukkaṭaṃ. Pucchitvā khādissāmīti gaṇhato anāpatti. Uddissa katampana jānitvā khādantasseva āpatti pacchā jānanto Āpattiyā na kāretabbo.The Pali Atthakatha in Roman Book 3 page 193-194. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=3972 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=3972 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=34 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=778 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=812 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=812 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]