ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {300} Kājehi gāhāpetvāti pañcahi kājasatehi susaṅkhatassa
badarapānassa kuṭasahassaṃ gāhāpetvā. Etasmiṃ nidāne etasmiṃ
pakaraṇe dhammiṃ kathaṃ katvāti sādhu bhikkhave pānaṃ apivantā samaṇassa
gotamassa sāvakā paccayabāhullikāti vādaṃ na uppādayittha mayi ca
gāravaṃ akattha mama ca tumhe sugāravaṃ janayittha iti vo
ahaṃ iminā kāraṇena suṭṭhu pasannotiādinā nayena dhammiṃ kathaṃ
katvā anujānāmi bhikkhave aṭṭha pānānītiādimāha. Tattha
ambapānanti āmehi vā pakkehi vā ambehi katapānaṃ. Tattha
āmehi karontena ambataruṇāni bhinditvā udake pakkhipitvā
ātape ādiccapākena pacitvā parissāvetvā tadahupaṭiggahitehi
madhusakkarakappurādīhi yojetvā kātabbaṃ. Evaṃ kataṃ purebhattameva
kappati. Anupasampannehi kataṃ labhitvā pana purebhattaṃ paṭiggahitaṃ
purebhattaṃ sāmisaparibhogenāpi vaṭṭati pacchābhattaṃ nirāmisaparibhogena
yāva aruṇuggamanā vaṭṭati. Esa nayo sabbapānesu. Tesu pana
jambupānanti jambuphalehi katapānaṃ. Cocapānanti aṭṭhikehi kadaliphalehi

--------------------------------------------------------------------------------------------- page203.

Katapānaṃ. Mocapānanti anaṭṭhikehi kadaliphalehi katapānaṃ. Madhukapānanti madhukānaṃ jātirasena katapānaṃ. Taṃ pana udakasambhinnaṃ vaṭṭati suddhaṃ na vaṭṭati. Muddikapānanti muddikā udake madditvā ambapānaṃ viya katapānaṃ. Sālukapānanti rattuppalanīluppalādīnaṃ sāluke madditvā katapānaṃ. Phārusakapānanti phārusakehi ambapānaṃ viya katapānaṃ. Imāni aṭṭhapānāni sītānipi ādiccapākānipi vaṭṭanti aggipākāni na vaṭṭanti. Dhaññaphalarasanti sattannaṃ dhaññānaṃ phalarasaṃ. Ḍākarasanti pakkaḍākarasaṃ. Yāvakālikapattānañhi purebhattameva raso kappati. Yāvajīvikānaṃ paṭiggahetvā ṭhapitasappiādīhi saddhiṃ pakkānaṃ sattāhaṃ kappati. Sace pana suddhodakena paccati yāvajīvampi vaṭṭati. Khīrādīhi saddhiṃ pacituṃ na vaṭṭati. Aññehi pakkampi ḍākarasasaṅkhameva gacchati. Kurundiyampana yāvakālikapattānampi sītodake madditvā kataraso vā ādiccapāko vā vaṭṭatīti vuttaṃ. Ṭhapetvā madhukapuppharasanti ettha madhukapuppharaso aggipāko vā hotu ādiccapāko vā pacchābhattaṃ na vaṭṭati. Purebhattampi yaṃ pākaṃ gahetvā majjaṃ karonti so ādito paṭṭhāya na vaṭṭati. Madhukapupphampana allaṃ vā sukkhaṃ vā bhajjitaṃ vā tena kataphāṇitaṃ vā yato paṭṭhāya majjaṃ na karoti taṃ sabbaṃ purebhattaṃ vaṭṭati. Ucchuraso nikkasaṭo pacchābhattaṃ vaṭṭati. Iti pānāni anujānantena imepi cattāro rasā anuññātāti.

--------------------------------------------------------------------------------------------- page204.

{301-302} Rojavatthuṃ uttānameva. Tattha sabbañca ḍākanti sappiādīhi pakkaṃ vā apakkaṃ vā yaṅkiñci ḍākaṃ. Piṭṭhakhādanīyanti piṭṭhamayaṃ khādanīyaṃ. Rojo kira idaṃ ubhayampi satasahassaṃ vayaṃ katvā paṭiyādāpesi. Saṅgaraṃ akaṃsūti katikaṃ akaṃsu. Uḷāraṃ kho te idanti sundaraṃ kho te idaṃ. Nāhaṃ bhante ānanda bahukatoti nāhaṃ buddhādigatappasādabahumānena idhāgatoti dasseti.


             The Pali Atthakatha in Roman Book 3 page 202-204. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4166&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4166&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2022              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2223              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2223              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]