ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {305} Yaṃ bhikkhave mayā idaṃ na kappatīti ime cattāro mahāpadese
bhagavā bhikkhūnaṃ nayaggahaṇatthāya āha. Tattha dhammasaṅgāhakattherā
suttaṃ gahetvā parimaddantā idaṃ addasaṃsu. Ṭhapetvā dhaññaphala-
rasanti satta dhaññāni pacchābhattaṃ na kappantīti paṭikkhittāni.
Tālanāḷikerapanasalabujaalāvukumbhaṇḍapusaphalatipusaelālukāti nava
mahāphalāni sabbañca aparaṇṇaṃ dhaññagatikameva. Taṃ kiñcāpi
na paṭikkhittaṃ athakho akappiyaṃ anulometi tasmā pacchābhattaṃ
na kappatīti. Aṭṭha pānāni anuññātāni avasesāni
vettatintinikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni
aṭṭhapānagatikāneva. Tāni kiñcāpi na anuññātāni athakho kappiyaṃ
anulomenti tasmā kappanti. Ṭhapetvā hī sānulomaṃ dhaññaphalarasaṃ
aññaṃ phalapānaṃ nāma akappiyaṃ natthi sabbaṃ yāmakālikaṃyevāti
kurundiyaṃ vuttaṃ. Bhagavatā cha cīvarāni anuññātāni dhamma-
saṅgāhakattherehi tesaṃ anulomāni dukulaṃ pattunnaṃ cīnapaṭaṃ somārapaṭaṃ
iddhimayikaṃ devadattiyanti aparāni cha anuññātāni. Tattha
pattunnanti pattunnadese pāṇakehi sañjātavatthaṃ. Dve paṭā
desanāmeneva vuttā. Tāni tīṇi koseyyassānulomāni dukulaṃ
sāṇassa itarāni dve kappāsikassa vā sabbesaṃ vā. Bhagavatā
ekādasapatte paṭikkhipitvā dve pattā anuññātā lohapatto
ceva mattikāpatto ca. Lohathālakaṃ mattikathālakaṃ tambalohathālakanti
tesaṃyeva anulomāni. Bhagavatā tayo tumbā anuññātā lohatumbo
kaṭṭhatumbo phalatumboti. Kuṇḍikā kañcanako udakatumboti tesaṃyeva
anulomāni. Kurundiyampana pānīyasaṅkhapānīyasarāvakāni etesaṃ
anulomānīti vuttaṃ. Paṭṭikā sūkarantakanti dve kāyabandhanāni
anuññātāni dussapaṭṭena rajjukena ca katakāyabandhanāni tesaṃ
Anulomāni. Setacchattaṃ kilañjacchattaṃ paṇṇacchattanti tīṇi
chattāni anuññātāni ekapaṇṇacchattaṃ tesaṃyeva anulomanti
iminā nayena pāliñca aṭṭhakathañca anupekkhitvā aññānipi
kappiyākappiyānaṃ anulomāni veditabbāni.
     Tadahupaṭiggahitaṃ kāle kappatītiādi sabbaṃ sambhinnarasaṃ
sandhāya vuttaṃ. Sace hi challimpi anapanetvā sakaleneva
nāḷikeraphalena saddhiṃ pānakaṃ paṭiggahitaṃ hoti nāḷikeraṃ apanetvā
taṃ vikālepi vaṭṭati. Upari sappipiṇḍaṃ ṭhapetvā sītalapāyāsaṃ
denti yaṃ pāyāsena asaṃsaṭṭhaṃ sappi taṃ apanetvā sattāhaṃ
paribhuñjituṃ vaṭṭati. Thaddhamadhuphāṇitādīsupi eseva nayo.
Takkolajātiphalādīhipi alaṅkaritvā piṇḍapātaṃ denti tāni uddharitvā
dhovitvā yāvajīvaṃ paribhuñjitabbāni. Yāguyaṃ pakkhipitvā dinnasiṅgi-
verādīsu telādīsupi pakkhipitvā dinnalaṭṭhimadhukādīsupi eseva nayo.
Evaṃ yaṃ yaṃ asambhinnarasaṃ hoti taṃ taṃ ekato paṭiggahitampi
yathā suddhaṃ hoti tathā dhovitvā vā tacchetvā vā tassa
tassa kālavasena paribhuñjituṃ vaṭṭati. Sace pana sambhinnarasaṃ hoti
saṃsaṭṭhaṃ na vaṭṭati. Yāvakālikaṃ hi attanā saddhiṃ sambhinnarasāni
tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti yāmakālikampi
dvepi sattāhakālikādīni attano sabhāvaṃ upaneti sattāhakālikampi
attanā saddhiṃ saṃsaṭṭhaṃ yāvajīvikaṃ attano sabhāvaṃyeva upaneti
tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā pure
Paṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati dvīhapaṭiggahitena chāhaṃ
tīhapaṭiggahitena pañcāhaṃ sattāhapaṭiggahitena tadaheva kappatīti
veditabbaṃ. Tasmāyeva hi sattāhakālikena bhikkhave yāvajīvikaṃ
tadahupaṭiggahitanti avatvā paṭiggahitaṃ sattāhaṃ kappatīti vuttaṃ.
     Kālayāmasattāhātikkamesu cettha vikālabhojanasannidhibhesajjasikkhāpadānaṃ
vasena āpattiyo veditabbā. Imesu ca pana catūsu kālikesu
yāvakālikaṃ yāmakālikanti idameva dvayaṃ antovutthakañceva
sannidhikārakañca hoti sattāhakālakañca yāvajīvikañca akappiyakuṭiyaṃ
nikkhipitumpi vaṭṭati sannidhimpi na janetīti. Sesaṃ sabbattha
uttānamevāti.
                Bhesajjakkhandhakavaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 204-207. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4219              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4219              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2197              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2449              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2449              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]