ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Kaṭhinakkhandhakavaṇṇanā
                     ------------
     {306} kaṭhinakkhandhake. Pāṭheyyakāti pāṭheyyaraṭṭhavāsino. Pāṭheyyaṃ
nāma kosalesu pacchimadisābhāge raṭṭhaṃ tattha vāsinoti vuttaṃ
hoti. Kosalarañño ekapitubhātūnaṃ bhaddavaggiyattherānaṃ etaṃ
adhivacanaṃ. Tesu sabbajeṭṭhako anāgāmi sabbapacchimako sotāpanno
ekopi arahā vā puthujjano vā natthi. Āraññakāti
dhutaṅgasamādānavasena āraññakā na araññavāsamattena.
Piṇḍapātikādibhāvepi tesaṃ eseva nayo. Sīsavasena cetaṃ vuttaṃ. Ime
pana terasāpi dhutaṅgāni samādāyayeva vattanti. Udakasaṅgaheti
udakena saṅgahitena ghaṭite saṃsaṭṭhe thale ca ninne ca ekodakī
bhūteti attho. Udakacikkhalleti akkantakkantaṭṭhāne udakacikkhallo
uṭṭhahitvā yāva ānisadā paharati īdise cikkhalleti
attho. Okapuṇṇehīti udakapuṇṇehi. Tesaṃ kira cīvarāni
ghanāni tesu patitaṃ udakaṃ na paggharati ghanattā puṭabaddhaṃ viya
tiṭṭhati tena vuttaṃ okapuṇṇehi cīvarehīti. Oghapuṇṇehītipi
pāṭho. Avivadamānā vassaṃ vasimhāti ettha āgantukaṭṭhāne
senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhita-
tāya ca te bhikkhū phāsuṃ na vasiṃsu tasmā avivadamānā phāsukaṃ
Vassaṃ vasimhāti nāvocuṃ. Dhammiṃ kathaṃ katvāti bhagavā tesaṃ bhikkhūnaṃ
anamataggiyakathaṃ kathesi. Te sabbeva kathāpariyosāne arahattaṃ
pāpuṇitvā nisinnaṭṭhānatoyeva ākāse uppatitvā agamaṃsu. Taṃ
sandhāya vuttaṃ dhammiṃ kathaṃ katvāti. Tato bhagavā sace
kaṭhinatthāro paññatto abhavissa ete bhikkhū ekaṃ cīvaraṃ ṭhapetvā
santaruttarena āgacchantā na evaṃ kilantā assu kaṭhinatthāro
ca nāmesa sabbabuddhehi anuññātoti cintetvā kaṭhinatthāraṃ
anujānitukāmo bhikkhū āmantesi āmantetvā ca pana anujānāmi
bhikkhavetiādimāha.
     Tattha atthatakaṭhinānaṃ voti ettha nipātamattaṃ vokāro
atthatakaṭhinānanti attho. Evañhi sati parato so nesaṃ bhavissatīti
yujjati. Athavā voti sāmīvacanamevetaṃ. So nesanti ettha
pana so cīvaruppādoyeva atthatakaṭhinā nesaṃ bhavissatīti attho.
     Tattha anāmantacāroti yāva kaṭhinaṃ na uddharīyati tāva
anāmantetvā caraṇaṃ kappissati cārittasikkhāpade anāpatti
bhavissatīti attho. Asamādānacāroti ticīvaraṃ asamādāya caraṇaṃ
cīvaravippavāso kappissatīti attho. Gaṇabhojananti gaṇabhojanampi
kappissati. Yāvadatthacīvaranti yāvatakena cīvarena attho tāvatakaṃ
anadhiṭṭhitaṃ avikappitaṃ kappissatīti attho. Yo ca tattha cīvarup-
pādoti tattha kaṭhinatthatasīmāyaṃ matakacīvaraṃ vā hotu saṅghaṃ uddissa
dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā yenakenaci ākārena
Yaṃ saṅghikaṃ cīvaraṃ uppajjati taṃ tesaṃ bhavissatīti attho. Evañca
pana bhikkhave kaṭhinaṃ attharitabbanti ettha kaṭhinatthāraṃ ke labhanti
ke na labhantīti. Gaṇanavasena tāva pacchimakoṭiyā pañca janā
labhanti uddhaṃ satasahassampi. Pañcannaṃ heṭṭhā na labhanti.
Vutthavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā
labhanti chinnavassā vā pacchimikāya upagatā vā na labhanti
aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vuttaṃ.
Purimikāya upagatānampana sabbe pacchimikā gaṇapūrakā honti
ānisaṃsaṃ na labhanti ānisaṃso itaresaṃyeva hoti. Sace purimikāya
upagatā cattāro vā honti tayo vā dve vā eko vā
itare gaṇapūrake katvā kaṭhinaṃ attharitabbaṃ. Atha cattāro bhikkhū
upagatā eko paripuṇṇavasso sāmaṇero so ce pacchimikāya
upasampajjati gaṇapūrako ceva hoti ānisaṃsañca labhati. Tayo
bhikkhū dve sāmaṇerā dve bhikkhū tayo sāmaṇerā eko
bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace
purimikāya upagatā kaṭhinatthārakusalā na honti atthārakusalā
khandhakabhāṇakattherā pariyesitvā ānetabbā kammavācaṃ sāvetvā
kaṭhinaṃ attharāpetvā dānañca bhuñjitvā gamissanti. Ānisaṃso
pana itaresaṃyeva hoti. Kaṭhinaṃ kena dinnaṃ vaṭṭati. Yenakenaci
devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena
dinnaṃ vaṭṭati. Kaṭhinadāyakassa vattaṃ atthi sace so taṃ
Ajānanto pucchati bhante kathaṃ kaṭhinaṃ dātabbanti tassa evaṃ
ācikkhitabbaṃ tiṇṇaṃ cīvarānaṃ aññatarapahonakaṃ suriyuggamanasamaye
vatthaṃ kaṭhinacīvaraṃ demāti dātuṃ vaṭṭati tassa parikammatthaṃ
ettakā nāma sūciyo ettakaṃ suttaṃ ettakaṃ rajanaṃ parikammaṃ
karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatīti.
     Kaṭhinatthārakenāpi dhammena samena uppannaṃ kaṭhinaṃ attharitabbaṃ.
Attharantena vattaṃ jānitabbaṃ tantavāyagehato hi ābhatasantāneneva
khalimakkhitasāṭakopi na vaṭṭati malinasāṭakopi na vaṭṭati tasmā
kaṭhinatthārasāṭakaṃ labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammupa-
karaṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadaheva sibbetvā
niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kaṭhinaṃ attharitabbaṃ. Sace
tasmiṃ anatthateyeva añño kaṭhinasāṭakaṃ āharati aññāni ca
bahūni kaṭhinānisaṃsavatthāni deti yo ānisaṃsaṃ bahuṃ deti tassa
santakeneva attharitabbaṃ. Itaro yathā tathā ovaditvā saññā-
petabbo. Kaṭhinampana kena attharitabbaṃ. Yassa saṅgho kaṭhinacīvaraṃ
deti. Saṅghena pana kassa dātabbaṃ. Yo jiṇṇacīvaro hoti.
Sace bahū jiṇṇacīvarā vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo
mahāpuriso tadaheva cīvaraṃ katvā attharituṃ sakkoti tassa
dātabbaṃ. Sace vuḍḍho na sakkoti navakataro sakkoti tassa
dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati tasmā
tumhe bhante gaṇhatha mayaṃ katvā dassāmāti vattabbaṃ. Tīsu
Cīvaresu yaṃ jiṇṇaṃ hoti tadatthāya dātabbaṃ. Pakatiyā dupaṭṭa-
cīvarassa dupaṭṭatthāyayeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ
hoti kaṭhinasāṭakā ca pelavā sāruppatthāya dupaṭṭapahonakameva
dātabbaṃ. Ahaṃ alabhanto ekapaṭṭaṃ pārupāmīti vadantassāpi
dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti tassa na
dātabbaṃ. Tenāpi kaṭhinaṃ attharitvā pacchā visibbetvā dve
cīvarāni karissāmīti na gahetabbaṃ. Yassa pana dīyati tassa
yena vidhinā dātabbaṃ taṃ dassetuṃ evañca pana bhikkhave kaṭhinaṃ
attharitabbanti ārabhitvā suṇātu me bhantetiādikā
dānakammavācā tāva vuttā. Evaṃ dinne pana kaṭhine sace taṃ
kaṭhinadussaṃ niṭṭhitaparikammameva hoti iccetaṃ kusalaṃ no ce
niṭṭhitaparikammaṃ hoti ahaṃ theroti vā bahussutoti vā ekenāpi
akātuṃ na labbhati sabbeheva sannipatitvā dhovanasibbanarajanāni
niṭṭhapetabbāni. Idaṃ hi kaṭhinavattaṃ nāma buddhappasatthaṃ atīte
padumuttaro hi bhagavā kaṭhinavattaṃ akāsi. Tassa kira aggasāvako
sujātatthero nāma kaṭhinaṃ gaṇhi. Taṃ satthā aṭṭhasaṭṭhiyā
bhikkhusatasahassehi saddhiṃ nisīditvā akāsi. Katapariyositaṃ pana
kaṭhinaṃ gahetvā atthārakena bhikkhunā sace saṅghāṭiyā kaṭhinaṃ
attharitukāmo hoti porāṇikā saṅghāṭi paccuddharitabbā navā
saṅghāṭi adhiṭṭhātabbā imāya saṅghāṭiyā kaṭhinaṃ attharāmīti vācā
bhinditabbātiādinā parivāre vuttavidhānena kaṭhinaṃ attharitabbaṃ.
Attharitvā ca pana tena kaṭhinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo
atthataṃ bhante saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodathāti
tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā
añjaliṃ paggahetvā evamassa vacanīyo atthataṃ āvuso saṅghassa
kaṭhinaṃ dhammiko kaṭhinatthāro anumodāmātievamādinā parivāre
vuttavidhāneneva anumodāpetabbaṃ itarehi ca anumoditabbaṃ.
Evaṃ sabbesaṃ atthataṃ hoti kaṭhinaṃ. Vuttaṃ hetaṃ parivāre
dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ atthārakassa ca anumodakassa
cāti. Punapi vuttaṃ na saṅgho kaṭhinaṃ attharati na gaṇo
kaṭhinaṃ attharati puggalo kaṭhinaṃ attharati saṅghassa anumodanāya
gaṇassa anumodanāya puggalassa atthārā saṅghassa atthataṃ hoti
kaṭhinaṃ gaṇassa atthataṃ hoti kaṭhinaṃ puggalassa atthataṃ hoti
kaṭhinanti. Evaṃ atthate pana kaṭhine sace pana kaṭhinacīvarena
saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā yena amhākaṃ kaṭhinaṃ gahitaṃ tasseva
demāti denti bhikkhusaṅgho anissaro. Atha avicāretvāva
datvā gacchanti bhikkhusaṅgho issaro tasmā sace kaṭhinatthārakassa
sesacīvarānipi dubbalāni honti saṅghena apaloketvā
tesaṃpi atthāya vatthāni dātabbāni. Kammavācā pana ekāyeva
vaṭṭati. Avasesakaṭhinānisaṃsavatthāni vassāvāsikaṭṭhitikāya dātabbāni.
Ṭhitikāya abhāvena therāsanato paṭṭhāya dātabbāni. Garubhaṇḍaṃ
Na bhājetabbaṃ. Sace pana ekasīmāya bahū vihārā honti
sabbe bhikkhū sannipātetvā ekattha kaṭhinaṃ attharitabbaṃ visuṃ
visuṃ attharituṃ na vaṭṭati. {308} Idāni yathā ca kaṭhinaṃ atthataṃ
hoti yathā ca anatthataṃ taṃ vidhiṃ vitthārato dassetuṃ evañca
pana bhikkhave atthataṃ hoti kaṭhinaṃ evaṃ anatthatanti vatvā
akaraṇīyañceva mahābhūmikañca anatthatalakkhaṇaṃ tāva dassento
ullikhitamattenātiādike catuvīsati ākāre dassesi tato paraṃ
atthatalakkhaṇaṃ dassento ahatena atthatantiādike sattarasa
ākāre dassesi. Parivārepi hi catuvīsatiyā ākārehi anatthataṃ
hoti kaṭhinaṃ sattarasahākārehi atthataṃ hoti kaṭhinanti idameva
lakkhaṇaṃ vuttaṃ. Tattha ullikhitamattenāti dīghato ca puthulato ca
pamāṇagahaṇamattena. Pamāṇaṃ hi gaṇhanto tassa tassa padesassa
sañjānanatthaṃ nakhādīhi vā taṃ paricchedaṃ dassento ullikhati
nalāṭādīsu vā ghaṃsati tasmā taṃ pamāṇagahaṇaṃ ullikhitamattanti
vuccati. Dhovanamattenāti kaṭhinadussadhovanamattena. Cīvaravicāraṇa-
mattenāti pañcakaṃ vā sattakaṃ vā navakaṃ vā ekādasakaṃ vā
hotūti evaṃ vicāraṇamattena. Chedanamattenāti yathāvicāritassa
vatthassa chedanamattena. Bandhanamattenāti moghasuttakāropana-
mattena. Ovaṭṭiyakaraṇamattenāti moghasuttakānusārena dīghasibbita-
mattena. Kaṇḍūsakaraṇamattenāti muddhiyapaṭabandhanamattena. Daḷhī-
kammakaraṇamattenāti dve cimilikāyo ekato katvā sibbitamattena.
Athavā paṭhamacimilikā ghaṭetvā ṭhapitā hoti kaṭhinasāṭakaṃ
tassā kucchismiṃ cimilikaṃ katvā sibbitamattenātipi attho.
Mahāpaccariyaṃ pakaticīvarassa upassayadānenāti vuttaṃ. Kurundiyampana
pakatipaṭṭabaddhacīvaraṃ dupaṭṭaṃ kātuṃ kucchicimilikaalliyāpanamattenāti
vuttaṃ. Anuvātakaraṇamattenāti piṭṭhianuvātāropanamattena.
Paribhaṇḍakaraṇamattenāti kucchianuvātāropanamattena. Ovaṭṭeyya-
karaṇamattenāti āgantukapaṭāropanamattena. Kaṭhinacīvarato vā paṭaṃ
gahetvā aññasmiṃ kaṭhinacīvare paṭāropanamattena. Kambalamaddana-
mattenāti ekavāraṃyeva rajane pakkhittena dantavaṇṇena paṇḍupalāsa-
vaṇṇena vā. Sace pana sakiṃ vā dvikkhattuṃ vā rattampi sāruppaṃ
hoti vaṭṭati. Nimittakatenāti iminā dussena kaṭhinaṃ attharissāmīti
evaṃ nimittakatena. Ettakameva hi parivāre vuttaṃ. Aṭṭhakathāsu
pana ayaṃ sāṭako sundaro sakkā iminā kaṭhinaṃ attharitunti
evaṃ nimittakammaṃ katvā laddhenāti vuttaṃ. Parikathākatenāti
kaṭhinaṃ nāma dātuṃ vaṭṭati kaṭhinadāyako bahuṃ puññaṃ pasavatīti
evaṃ parikathāya uppāditena. Kaṭhinaṃ nāma atiukkaṭṭhaṃ vaṭṭati
mātarampi viññāpetuṃ na vaṭṭati ākāsato otiṇṇasadisameva
vaṭṭati. Kukkukatenāti tāvakālikena. Sannidhikatenāti ettha
duvidho sannidhi karaṇasannidhi ca nicayasannidhi ca. Tattha tadaheva
akatvā ṭhapetvā karaṇaṃ karaṇasannidhi nāma. Saṅgho ajja
kaṭhinadussaṃ labhitvā punadivase deti ayaṃ nicayasannidhi nāma.
     Nissaggiyenāti rattinissaggiyena. Parivārepi vuttaṃ nissaggiyaṃ
nāma kayiramāne aruṇo udriyatīti. Akappakatenāti anādinna-
kappabindunā. Aññatra saṅghāṭiyātiādīsu ṭhapetvā saṅghāṭi-
uttarāsaṅgaantaravāsake aññena paccattharaṇādinā atthataṃ anatthataṃ
hotīti. Aññatra pañcakena vā atirekapañcakena vāti pañcakāni
vā atirekapañcakāni vā khaṇḍāni katvā mahāmaṇḍalaaḍḍha-
maṇḍalāni dassetvā kateneva vaṭṭati. Evañhi samaṇḍalīkataṃ
hoti taṃ ṭhapetvā aññena acchinnakena vā dvitti
catukkhaṇḍakena vā na vaṭṭati. Aññatra puggalassa atthārāti
puggalassa atthāraṃ ṭhapetvā na aññena saṅghassa vā gaṇassa vā
atthārena atthataṃ hoti. Nissīmaṭṭho anumodatīti bahiupacāra-
sīmāya ṭhito anumodati. {309} Ahatenāti aparibhuttena.
Ahatakappenāti ahatasadisena ekavāraṃ vā dvikkhattuṃ vā dhotena.
Pilotikāyāti gatavatthukasāṭakena. Paṃsukūlenāti tevīsatiyā khettesu
uppannapaṃsukūlena. Paṃsukūliyabhikkhunā colakabhikkhaṃ āhiṇḍitvā
laddhacolakehi katacīvarenāti kurundīmahāpaccarīsu vuttaṃ. Āpaṇikenāti
āpaṇadvāre patitapilotikaṃ gahetvā kaṭhinatthāya deti tenāpi
vaṭṭatīti attho. Sesaṃ vuttavipallāsena veditabbaṃ. Imasmiṃ pana
ṭhāne saha kaṭhinassa atthārā katī dhammā jāyantītiādi bahūsu
aṭṭhakathāsu vuttaṃ taṃ sabbaṃ parivāre pāliṃ ārūḷhameva tasmā
tattha āgatanayeneva veditabbaṃ. Na hi tena idha avuccamānena
Kaṭhinatthārassa kiñci parihāyati. {310} Evaṃ kaṭhinatthāraṃ dassetvā
idāni ubbhāraṃ dassetuṃ kathañca bhikkhave ubbhataṃ hoti kaṭhinanti-
ādimāha. Tattha mātikāti mātaro janettiyoti attho.
Kaṭhinubbhāraṃ hi etā aṭṭha janettiyo. Tāsu pakkamanaṃ anto
assāti pakkamanantikā. Evaṃ sesāpi veditabbā. {311} Na paccessanti
na puna āgamissaṃ. Etasmiṃ pana pakkamanantike kaṭhinuddhāre
paṭhamaṃ cīvarapalibodho chijjati pacchā āvāsapalibodho evaṃ
pakkamato hi cīvarapalibodho antosīmāyameva chijjati āvāsapalibodho
sīmātikkame. Vuttampi cetaṃ parivāre
          pakkamanantiko kaṭhinuddhāro   vutto ādiccabandhunā
          etañcāhaṃ vissajjissaṃ               cīvarapalibodho paṭhamaṃ chijjati
          pacchā āvāsapalibodho chijjatīti.
     Cīvaraṃ ādāyāti akatacīvaraṃ ādāya. Bahisīmāgatassāti aññaṃ
sāmantaṃ vihāraṃ gatassa. Evaṃ hotīti tasmiṃ vihāre senāsana-
phāsukaṃ vā sahāyasampattiṃ vā disvā evaṃ hoti. Etasmiṃ pana
niṭṭhānantike kaṭhinuddhāre āvāsapalibodho paṭhamaṃ chijjati so hi
na paccessanti citte uppannamatteva chijjati. Vuttampi cetaṃ
          niṭṭhānantiko kaṭhinuddhāro   vutto ādiccabandhunā
          etañcāhaṃ vissajjissaṃ         āvāsapalibodho paṭhamaṃ chijjati
          cīvare niṭṭhite cīvarapalibodho chijjatīti.
     Etena nayena sesamātikāvibhajjanepi attho veditabbo.
Ayaṃ panettha viseso sanniṭṭhānantike dvepi palibodhā nevimaṃ
cīvaraṃ kāressaṃ na paccessanti citte uppannamatteyeva ekato
chijjanti. Vuttañhetaṃ
          sanniṭṭhānantiko kaṭhinuddhāro   vutto ādiccabandhunā
          etañcāhaṃ vissajjissaṃ      dve palibodhā apubbaṃ acarimaṃ chijjantīti.
     Evaṃ sabbakaṭhinuddhāresu palibodhupacchedo veditabbo. So
pana yasmā iminā ca vuttanayena parivāre ca āgatabhāvena sakkā
jānituṃ tasmā vitthārato na vutto. Ayampanettha saṅkhepo
nāsanantike āvāsapalibodho paṭhamaṃ chijjati cīvare naṭṭhe
cīvarapalibodho chijjati. Savanantike cīvarapalibodho paṭhamaṃ chijjati tassa
saha savanena āvāsapalibodho chijjati. Āsāvacchedike āvāsa-
palibodho paṭhamaṃ chijjati cīvarāsāya upacchinnāya cīvarapalibodho
chijjati. Ayampana yasmā anāsāya labhati āsāya na labhati
tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessantiādinā
nayena itarehi uddhārehi saddhiṃ vomissakadesanānekappabhedo hoti
tasmā parato visuṃ vitthāretvā vutto idha na vutto. Idha
pana savanantikassa anantaraṃ sīmātikkantiko vutto. Tattha cīvara-
palibodho paṭhamaṃ chijjati tassa bahisīme āvāsapalibodho chijjati.
Sahubbhāre dve palibodhā apubbaṃ acarimaṃ chijjanti. {316-325} Evaṃ ādāyavāre
satta kaṭhinuddhāre dassetvā puna samādāyavārepi vippakatacīvarassa
ādāyasamādāyavāresupi yathāsambhavaṃ teyeva dassitā. Tato paraṃ
Antosīmāyaṃ paccessaṃ na paccessanti imaṃ vidhiṃ anāmasitvāva
na paccessanti imameva āmasitvāva anadhiṭṭhitenātiādinā nayena
ca ye ye yujjanti te te dassitā. Tato paraṃ cīvarāsāya
pakkamatītiādinā nayena itarehi saddhiṃ vomissakanayena anekakkhattuṃ
āsāvacchedikaṃ dassetvā puna disaṃgamiyavasena ca phāsuvihārikavasena
ca niṭṭhānantikādīsu yujjamānā kaṭhinuddhārā dassitā. Evaṃ
pabhedato kaṭhinuddhāraṃ dassetvā idāni ye ye tena tena
kaṭhinuddhārena palibodhā chijjantīti vuttā tesaṃ tesaṃ paṭipakkhe
dassento dveme bhikkhave kaṭhinassa palibodhātiādimāha. Tattha
cattenāti yena cattena so āvāso catto hoti taṃ cattaṃ nāma
tena cattena. Vantamuttesupi eseva nayo. Sesaṃ sabbattha
uttānamevāti.
                 Kaṭhinakkhandhakavaṇṇanā niṭṭhitā.
                     ------------



             The Pali Atthakatha in Roman Book 3 page 208-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4277              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4277              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2655              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]