ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page208.

Kaṭhinakkhandhakavaṇṇanā ------------ {306} kaṭhinakkhandhake. Pāṭheyyakāti pāṭheyyaraṭṭhavāsino. Pāṭheyyaṃ nāma kosalesu pacchimadisābhāge raṭṭhaṃ tattha vāsinoti vuttaṃ hoti. Kosalarañño ekapitubhātūnaṃ bhaddavaggiyattherānaṃ etaṃ adhivacanaṃ. Tesu sabbajeṭṭhako anāgāmi sabbapacchimako sotāpanno ekopi arahā vā puthujjano vā natthi. Āraññakāti dhutaṅgasamādānavasena āraññakā na araññavāsamattena. Piṇḍapātikādibhāvepi tesaṃ eseva nayo. Sīsavasena cetaṃ vuttaṃ. Ime pana terasāpi dhutaṅgāni samādāyayeva vattanti. Udakasaṅgaheti udakena saṅgahitena ghaṭite saṃsaṭṭhe thale ca ninne ca ekodakī bhūteti attho. Udakacikkhalleti akkantakkantaṭṭhāne udakacikkhallo uṭṭhahitvā yāva ānisadā paharati īdise cikkhalleti attho. Okapuṇṇehīti udakapuṇṇehi. Tesaṃ kira cīvarāni ghanāni tesu patitaṃ udakaṃ na paggharati ghanattā puṭabaddhaṃ viya tiṭṭhati tena vuttaṃ okapuṇṇehi cīvarehīti. Oghapuṇṇehītipi pāṭho. Avivadamānā vassaṃ vasimhāti ettha āgantukaṭṭhāne senāsanaphāsutāya abhāvena ca bhagavato dassanālābhena ukkaṇṭhita- tāya ca te bhikkhū phāsuṃ na vasiṃsu tasmā avivadamānā phāsukaṃ

--------------------------------------------------------------------------------------------- page209.

Vassaṃ vasimhāti nāvocuṃ. Dhammiṃ kathaṃ katvāti bhagavā tesaṃ bhikkhūnaṃ anamataggiyakathaṃ kathesi. Te sabbeva kathāpariyosāne arahattaṃ pāpuṇitvā nisinnaṭṭhānatoyeva ākāse uppatitvā agamaṃsu. Taṃ sandhāya vuttaṃ dhammiṃ kathaṃ katvāti. Tato bhagavā sace kaṭhinatthāro paññatto abhavissa ete bhikkhū ekaṃ cīvaraṃ ṭhapetvā santaruttarena āgacchantā na evaṃ kilantā assu kaṭhinatthāro ca nāmesa sabbabuddhehi anuññātoti cintetvā kaṭhinatthāraṃ anujānitukāmo bhikkhū āmantesi āmantetvā ca pana anujānāmi bhikkhavetiādimāha. Tattha atthatakaṭhinānaṃ voti ettha nipātamattaṃ vokāro atthatakaṭhinānanti attho. Evañhi sati parato so nesaṃ bhavissatīti yujjati. Athavā voti sāmīvacanamevetaṃ. So nesanti ettha pana so cīvaruppādoyeva atthatakaṭhinā nesaṃ bhavissatīti attho. Tattha anāmantacāroti yāva kaṭhinaṃ na uddharīyati tāva anāmantetvā caraṇaṃ kappissati cārittasikkhāpade anāpatti bhavissatīti attho. Asamādānacāroti ticīvaraṃ asamādāya caraṇaṃ cīvaravippavāso kappissatīti attho. Gaṇabhojananti gaṇabhojanampi kappissati. Yāvadatthacīvaranti yāvatakena cīvarena attho tāvatakaṃ anadhiṭṭhitaṃ avikappitaṃ kappissatīti attho. Yo ca tattha cīvarup- pādoti tattha kaṭhinatthatasīmāyaṃ matakacīvaraṃ vā hotu saṅghaṃ uddissa dinnaṃ vā saṅghikena tatruppādena ābhataṃ vā yenakenaci ākārena

--------------------------------------------------------------------------------------------- page210.

Yaṃ saṅghikaṃ cīvaraṃ uppajjati taṃ tesaṃ bhavissatīti attho. Evañca pana bhikkhave kaṭhinaṃ attharitabbanti ettha kaṭhinatthāraṃ ke labhanti ke na labhantīti. Gaṇanavasena tāva pacchimakoṭiyā pañca janā labhanti uddhaṃ satasahassampi. Pañcannaṃ heṭṭhā na labhanti. Vutthavassavasena purimikāya vassaṃ upagantvā paṭhamapavāraṇāya pavāritā labhanti chinnavassā vā pacchimikāya upagatā vā na labhanti aññasmiṃ vihāre vutthavassāpi na labhantīti mahāpaccariyaṃ vuttaṃ. Purimikāya upagatānampana sabbe pacchimikā gaṇapūrakā honti ānisaṃsaṃ na labhanti ānisaṃso itaresaṃyeva hoti. Sace purimikāya upagatā cattāro vā honti tayo vā dve vā eko vā itare gaṇapūrake katvā kaṭhinaṃ attharitabbaṃ. Atha cattāro bhikkhū upagatā eko paripuṇṇavasso sāmaṇero so ce pacchimikāya upasampajjati gaṇapūrako ceva hoti ānisaṃsañca labhati. Tayo bhikkhū dve sāmaṇerā dve bhikkhū tayo sāmaṇerā eko bhikkhu cattāro sāmaṇerāti etthāpi eseva nayo. Sace purimikāya upagatā kaṭhinatthārakusalā na honti atthārakusalā khandhakabhāṇakattherā pariyesitvā ānetabbā kammavācaṃ sāvetvā kaṭhinaṃ attharāpetvā dānañca bhuñjitvā gamissanti. Ānisaṃso pana itaresaṃyeva hoti. Kaṭhinaṃ kena dinnaṃ vaṭṭati. Yenakenaci devena vā manussena vā pañcannaṃ vā sahadhammikānaṃ aññatarena dinnaṃ vaṭṭati. Kaṭhinadāyakassa vattaṃ atthi sace so taṃ

--------------------------------------------------------------------------------------------- page211.

Ajānanto pucchati bhante kathaṃ kaṭhinaṃ dātabbanti tassa evaṃ ācikkhitabbaṃ tiṇṇaṃ cīvarānaṃ aññatarapahonakaṃ suriyuggamanasamaye vatthaṃ kaṭhinacīvaraṃ demāti dātuṃ vaṭṭati tassa parikammatthaṃ ettakā nāma sūciyo ettakaṃ suttaṃ ettakaṃ rajanaṃ parikammaṃ karontānaṃ ettakānaṃ bhikkhūnaṃ yāgubhattañca dātuṃ vaṭṭatīti. Kaṭhinatthārakenāpi dhammena samena uppannaṃ kaṭhinaṃ attharitabbaṃ. Attharantena vattaṃ jānitabbaṃ tantavāyagehato hi ābhatasantāneneva khalimakkhitasāṭakopi na vaṭṭati malinasāṭakopi na vaṭṭati tasmā kaṭhinatthārasāṭakaṃ labhitvā suṭṭhu dhovitvā sūciādīni cīvarakammupa- karaṇāni sajjetvā bahūhi bhikkhūhi saddhiṃ tadaheva sibbetvā niṭṭhitasūcikammaṃ rajitvā kappabinduṃ datvā kaṭhinaṃ attharitabbaṃ. Sace tasmiṃ anatthateyeva añño kaṭhinasāṭakaṃ āharati aññāni ca bahūni kaṭhinānisaṃsavatthāni deti yo ānisaṃsaṃ bahuṃ deti tassa santakeneva attharitabbaṃ. Itaro yathā tathā ovaditvā saññā- petabbo. Kaṭhinampana kena attharitabbaṃ. Yassa saṅgho kaṭhinacīvaraṃ deti. Saṅghena pana kassa dātabbaṃ. Yo jiṇṇacīvaro hoti. Sace bahū jiṇṇacīvarā vuḍḍhassa dātabbaṃ. Vuḍḍhesupi yo mahāpuriso tadaheva cīvaraṃ katvā attharituṃ sakkoti tassa dātabbaṃ. Sace vuḍḍho na sakkoti navakataro sakkoti tassa dātabbaṃ. Apica saṅghena mahātherassa saṅgahaṃ kātuṃ vaṭṭati tasmā tumhe bhante gaṇhatha mayaṃ katvā dassāmāti vattabbaṃ. Tīsu

--------------------------------------------------------------------------------------------- page212.

Cīvaresu yaṃ jiṇṇaṃ hoti tadatthāya dātabbaṃ. Pakatiyā dupaṭṭa- cīvarassa dupaṭṭatthāyayeva dātabbaṃ. Sacepissa ekapaṭṭacīvaraṃ ghanaṃ hoti kaṭhinasāṭakā ca pelavā sāruppatthāya dupaṭṭapahonakameva dātabbaṃ. Ahaṃ alabhanto ekapaṭṭaṃ pārupāmīti vadantassāpi dupaṭṭaṃ dātuṃ vaṭṭati. Yo pana lobhapakatiko hoti tassa na dātabbaṃ. Tenāpi kaṭhinaṃ attharitvā pacchā visibbetvā dve cīvarāni karissāmīti na gahetabbaṃ. Yassa pana dīyati tassa yena vidhinā dātabbaṃ taṃ dassetuṃ evañca pana bhikkhave kaṭhinaṃ attharitabbanti ārabhitvā suṇātu me bhantetiādikā dānakammavācā tāva vuttā. Evaṃ dinne pana kaṭhine sace taṃ kaṭhinadussaṃ niṭṭhitaparikammameva hoti iccetaṃ kusalaṃ no ce niṭṭhitaparikammaṃ hoti ahaṃ theroti vā bahussutoti vā ekenāpi akātuṃ na labbhati sabbeheva sannipatitvā dhovanasibbanarajanāni niṭṭhapetabbāni. Idaṃ hi kaṭhinavattaṃ nāma buddhappasatthaṃ atīte padumuttaro hi bhagavā kaṭhinavattaṃ akāsi. Tassa kira aggasāvako sujātatthero nāma kaṭhinaṃ gaṇhi. Taṃ satthā aṭṭhasaṭṭhiyā bhikkhusatasahassehi saddhiṃ nisīditvā akāsi. Katapariyositaṃ pana kaṭhinaṃ gahetvā atthārakena bhikkhunā sace saṅghāṭiyā kaṭhinaṃ attharitukāmo hoti porāṇikā saṅghāṭi paccuddharitabbā navā saṅghāṭi adhiṭṭhātabbā imāya saṅghāṭiyā kaṭhinaṃ attharāmīti vācā bhinditabbātiādinā parivāre vuttavidhānena kaṭhinaṃ attharitabbaṃ.

--------------------------------------------------------------------------------------------- page213.

Attharitvā ca pana tena kaṭhinatthārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo atthataṃ bhante saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodathāti tehi anumodakehi bhikkhūhi ekaṃsaṃ uttarāsaṅgaṃ karitvā añjaliṃ paggahetvā evamassa vacanīyo atthataṃ āvuso saṅghassa kaṭhinaṃ dhammiko kaṭhinatthāro anumodāmātievamādinā parivāre vuttavidhāneneva anumodāpetabbaṃ itarehi ca anumoditabbaṃ. Evaṃ sabbesaṃ atthataṃ hoti kaṭhinaṃ. Vuttaṃ hetaṃ parivāre dvinnaṃ puggalānaṃ atthataṃ hoti kaṭhinaṃ atthārakassa ca anumodakassa cāti. Punapi vuttaṃ na saṅgho kaṭhinaṃ attharati na gaṇo kaṭhinaṃ attharati puggalo kaṭhinaṃ attharati saṅghassa anumodanāya gaṇassa anumodanāya puggalassa atthārā saṅghassa atthataṃ hoti kaṭhinaṃ gaṇassa atthataṃ hoti kaṭhinaṃ puggalassa atthataṃ hoti kaṭhinanti. Evaṃ atthate pana kaṭhine sace pana kaṭhinacīvarena saddhiṃ ābhataṃ ānisaṃsaṃ dāyakā yena amhākaṃ kaṭhinaṃ gahitaṃ tasseva demāti denti bhikkhusaṅgho anissaro. Atha avicāretvāva datvā gacchanti bhikkhusaṅgho issaro tasmā sace kaṭhinatthārakassa sesacīvarānipi dubbalāni honti saṅghena apaloketvā tesaṃpi atthāya vatthāni dātabbāni. Kammavācā pana ekāyeva vaṭṭati. Avasesakaṭhinānisaṃsavatthāni vassāvāsikaṭṭhitikāya dātabbāni. Ṭhitikāya abhāvena therāsanato paṭṭhāya dātabbāni. Garubhaṇḍaṃ

--------------------------------------------------------------------------------------------- page214.

Na bhājetabbaṃ. Sace pana ekasīmāya bahū vihārā honti sabbe bhikkhū sannipātetvā ekattha kaṭhinaṃ attharitabbaṃ visuṃ visuṃ attharituṃ na vaṭṭati. {308} Idāni yathā ca kaṭhinaṃ atthataṃ hoti yathā ca anatthataṃ taṃ vidhiṃ vitthārato dassetuṃ evañca pana bhikkhave atthataṃ hoti kaṭhinaṃ evaṃ anatthatanti vatvā akaraṇīyañceva mahābhūmikañca anatthatalakkhaṇaṃ tāva dassento ullikhitamattenātiādike catuvīsati ākāre dassesi tato paraṃ atthatalakkhaṇaṃ dassento ahatena atthatantiādike sattarasa ākāre dassesi. Parivārepi hi catuvīsatiyā ākārehi anatthataṃ hoti kaṭhinaṃ sattarasahākārehi atthataṃ hoti kaṭhinanti idameva lakkhaṇaṃ vuttaṃ. Tattha ullikhitamattenāti dīghato ca puthulato ca pamāṇagahaṇamattena. Pamāṇaṃ hi gaṇhanto tassa tassa padesassa sañjānanatthaṃ nakhādīhi vā taṃ paricchedaṃ dassento ullikhati nalāṭādīsu vā ghaṃsati tasmā taṃ pamāṇagahaṇaṃ ullikhitamattanti vuccati. Dhovanamattenāti kaṭhinadussadhovanamattena. Cīvaravicāraṇa- mattenāti pañcakaṃ vā sattakaṃ vā navakaṃ vā ekādasakaṃ vā hotūti evaṃ vicāraṇamattena. Chedanamattenāti yathāvicāritassa vatthassa chedanamattena. Bandhanamattenāti moghasuttakāropana- mattena. Ovaṭṭiyakaraṇamattenāti moghasuttakānusārena dīghasibbita- mattena. Kaṇḍūsakaraṇamattenāti muddhiyapaṭabandhanamattena. Daḷhī- kammakaraṇamattenāti dve cimilikāyo ekato katvā sibbitamattena.

--------------------------------------------------------------------------------------------- page215.

Athavā paṭhamacimilikā ghaṭetvā ṭhapitā hoti kaṭhinasāṭakaṃ tassā kucchismiṃ cimilikaṃ katvā sibbitamattenātipi attho. Mahāpaccariyaṃ pakaticīvarassa upassayadānenāti vuttaṃ. Kurundiyampana pakatipaṭṭabaddhacīvaraṃ dupaṭṭaṃ kātuṃ kucchicimilikaalliyāpanamattenāti vuttaṃ. Anuvātakaraṇamattenāti piṭṭhianuvātāropanamattena. Paribhaṇḍakaraṇamattenāti kucchianuvātāropanamattena. Ovaṭṭeyya- karaṇamattenāti āgantukapaṭāropanamattena. Kaṭhinacīvarato vā paṭaṃ gahetvā aññasmiṃ kaṭhinacīvare paṭāropanamattena. Kambalamaddana- mattenāti ekavāraṃyeva rajane pakkhittena dantavaṇṇena paṇḍupalāsa- vaṇṇena vā. Sace pana sakiṃ vā dvikkhattuṃ vā rattampi sāruppaṃ hoti vaṭṭati. Nimittakatenāti iminā dussena kaṭhinaṃ attharissāmīti evaṃ nimittakatena. Ettakameva hi parivāre vuttaṃ. Aṭṭhakathāsu pana ayaṃ sāṭako sundaro sakkā iminā kaṭhinaṃ attharitunti evaṃ nimittakammaṃ katvā laddhenāti vuttaṃ. Parikathākatenāti kaṭhinaṃ nāma dātuṃ vaṭṭati kaṭhinadāyako bahuṃ puññaṃ pasavatīti evaṃ parikathāya uppāditena. Kaṭhinaṃ nāma atiukkaṭṭhaṃ vaṭṭati mātarampi viññāpetuṃ na vaṭṭati ākāsato otiṇṇasadisameva vaṭṭati. Kukkukatenāti tāvakālikena. Sannidhikatenāti ettha duvidho sannidhi karaṇasannidhi ca nicayasannidhi ca. Tattha tadaheva akatvā ṭhapetvā karaṇaṃ karaṇasannidhi nāma. Saṅgho ajja kaṭhinadussaṃ labhitvā punadivase deti ayaṃ nicayasannidhi nāma.

--------------------------------------------------------------------------------------------- page216.

Nissaggiyenāti rattinissaggiyena. Parivārepi vuttaṃ nissaggiyaṃ nāma kayiramāne aruṇo udriyatīti. Akappakatenāti anādinna- kappabindunā. Aññatra saṅghāṭiyātiādīsu ṭhapetvā saṅghāṭi- uttarāsaṅgaantaravāsake aññena paccattharaṇādinā atthataṃ anatthataṃ hotīti. Aññatra pañcakena vā atirekapañcakena vāti pañcakāni vā atirekapañcakāni vā khaṇḍāni katvā mahāmaṇḍalaaḍḍha- maṇḍalāni dassetvā kateneva vaṭṭati. Evañhi samaṇḍalīkataṃ hoti taṃ ṭhapetvā aññena acchinnakena vā dvitti catukkhaṇḍakena vā na vaṭṭati. Aññatra puggalassa atthārāti puggalassa atthāraṃ ṭhapetvā na aññena saṅghassa vā gaṇassa vā atthārena atthataṃ hoti. Nissīmaṭṭho anumodatīti bahiupacāra- sīmāya ṭhito anumodati. {309} Ahatenāti aparibhuttena. Ahatakappenāti ahatasadisena ekavāraṃ vā dvikkhattuṃ vā dhotena. Pilotikāyāti gatavatthukasāṭakena. Paṃsukūlenāti tevīsatiyā khettesu uppannapaṃsukūlena. Paṃsukūliyabhikkhunā colakabhikkhaṃ āhiṇḍitvā laddhacolakehi katacīvarenāti kurundīmahāpaccarīsu vuttaṃ. Āpaṇikenāti āpaṇadvāre patitapilotikaṃ gahetvā kaṭhinatthāya deti tenāpi vaṭṭatīti attho. Sesaṃ vuttavipallāsena veditabbaṃ. Imasmiṃ pana ṭhāne saha kaṭhinassa atthārā katī dhammā jāyantītiādi bahūsu aṭṭhakathāsu vuttaṃ taṃ sabbaṃ parivāre pāliṃ ārūḷhameva tasmā tattha āgatanayeneva veditabbaṃ. Na hi tena idha avuccamānena

--------------------------------------------------------------------------------------------- page217.

Kaṭhinatthārassa kiñci parihāyati. {310} Evaṃ kaṭhinatthāraṃ dassetvā idāni ubbhāraṃ dassetuṃ kathañca bhikkhave ubbhataṃ hoti kaṭhinanti- ādimāha. Tattha mātikāti mātaro janettiyoti attho. Kaṭhinubbhāraṃ hi etā aṭṭha janettiyo. Tāsu pakkamanaṃ anto assāti pakkamanantikā. Evaṃ sesāpi veditabbā. {311} Na paccessanti na puna āgamissaṃ. Etasmiṃ pana pakkamanantike kaṭhinuddhāre paṭhamaṃ cīvarapalibodho chijjati pacchā āvāsapalibodho evaṃ pakkamato hi cīvarapalibodho antosīmāyameva chijjati āvāsapalibodho sīmātikkame. Vuttampi cetaṃ parivāre pakkamanantiko kaṭhinuddhāro vutto ādiccabandhunā etañcāhaṃ vissajjissaṃ cīvarapalibodho paṭhamaṃ chijjati pacchā āvāsapalibodho chijjatīti. Cīvaraṃ ādāyāti akatacīvaraṃ ādāya. Bahisīmāgatassāti aññaṃ sāmantaṃ vihāraṃ gatassa. Evaṃ hotīti tasmiṃ vihāre senāsana- phāsukaṃ vā sahāyasampattiṃ vā disvā evaṃ hoti. Etasmiṃ pana niṭṭhānantike kaṭhinuddhāre āvāsapalibodho paṭhamaṃ chijjati so hi na paccessanti citte uppannamatteva chijjati. Vuttampi cetaṃ niṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā etañcāhaṃ vissajjissaṃ āvāsapalibodho paṭhamaṃ chijjati cīvare niṭṭhite cīvarapalibodho chijjatīti. Etena nayena sesamātikāvibhajjanepi attho veditabbo.

--------------------------------------------------------------------------------------------- page218.

Ayaṃ panettha viseso sanniṭṭhānantike dvepi palibodhā nevimaṃ cīvaraṃ kāressaṃ na paccessanti citte uppannamatteyeva ekato chijjanti. Vuttañhetaṃ sanniṭṭhānantiko kaṭhinuddhāro vutto ādiccabandhunā etañcāhaṃ vissajjissaṃ dve palibodhā apubbaṃ acarimaṃ chijjantīti. Evaṃ sabbakaṭhinuddhāresu palibodhupacchedo veditabbo. So pana yasmā iminā ca vuttanayena parivāre ca āgatabhāvena sakkā jānituṃ tasmā vitthārato na vutto. Ayampanettha saṅkhepo nāsanantike āvāsapalibodho paṭhamaṃ chijjati cīvare naṭṭhe cīvarapalibodho chijjati. Savanantike cīvarapalibodho paṭhamaṃ chijjati tassa saha savanena āvāsapalibodho chijjati. Āsāvacchedike āvāsa- palibodho paṭhamaṃ chijjati cīvarāsāya upacchinnāya cīvarapalibodho chijjati. Ayampana yasmā anāsāya labhati āsāya na labhati tassa evaṃ hoti idhevimaṃ cīvaraṃ kāressaṃ na paccessantiādinā nayena itarehi uddhārehi saddhiṃ vomissakadesanānekappabhedo hoti tasmā parato visuṃ vitthāretvā vutto idha na vutto. Idha pana savanantikassa anantaraṃ sīmātikkantiko vutto. Tattha cīvara- palibodho paṭhamaṃ chijjati tassa bahisīme āvāsapalibodho chijjati. Sahubbhāre dve palibodhā apubbaṃ acarimaṃ chijjanti. {316-325} Evaṃ ādāyavāre satta kaṭhinuddhāre dassetvā puna samādāyavārepi vippakatacīvarassa ādāyasamādāyavāresupi yathāsambhavaṃ teyeva dassitā. Tato paraṃ

--------------------------------------------------------------------------------------------- page219.

Antosīmāyaṃ paccessaṃ na paccessanti imaṃ vidhiṃ anāmasitvāva na paccessanti imameva āmasitvāva anadhiṭṭhitenātiādinā nayena ca ye ye yujjanti te te dassitā. Tato paraṃ cīvarāsāya pakkamatītiādinā nayena itarehi saddhiṃ vomissakanayena anekakkhattuṃ āsāvacchedikaṃ dassetvā puna disaṃgamiyavasena ca phāsuvihārikavasena ca niṭṭhānantikādīsu yujjamānā kaṭhinuddhārā dassitā. Evaṃ pabhedato kaṭhinuddhāraṃ dassetvā idāni ye ye tena tena kaṭhinuddhārena palibodhā chijjantīti vuttā tesaṃ tesaṃ paṭipakkhe dassento dveme bhikkhave kaṭhinassa palibodhātiādimāha. Tattha cattenāti yena cattena so āvāso catto hoti taṃ cattaṃ nāma tena cattena. Vantamuttesupi eseva nayo. Sesaṃ sabbattha uttānamevāti. Kaṭhinakkhandhakavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 3 page 208-219. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4277&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4277&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2372              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2655              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2655              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]