ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Cīvarakkhandhakavaṇṇanā
                      ----------
    {326} cīvarakkhandhake. Padakkhāti chekā kusalā. Abhisaṭāti abhigatā.
Kehi abhigatā. Atthikehi manussehi. Karaṇatthe pana sāmīvacanaṃ
katvā atthikānaṃ atthikānaṃ manussānanti vuttaṃ. Paññāsāya ca
rattiṃ gacchatīti paññāsakahāpaṇe gahetvā ca rattiṃ rattiṃ gacchati.
Negamoti kuṭumbikagaṇo. {327} Sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesīti
nāgarā dve satasahassāni rājā tīṇi satasahassāni aññañca
ārāmuyyānavāhanādiparicchedaṃ datvā vuṭṭhapesuṃ gaṇikaṭṭhāne
ṭhapesunti attho. Paṭisatena ca rattiṃ gacchatīti rattiṃ rattiṃ
paṭisatena gacchati. Gilānaṃ paṭivedeyyanti gilānabhāvaṃ jānāpeyyaṃ.
Kattarasuppeti jiṇṇasuppe. (disāpāmokkhoti sabbadisāsu vidito
pākaṭo padhāno vāti attho .) {328} kā me deva mātāti kasmā
pucchi. Taṃ kira aññe rājadārakā kīḷantā kalahe uṭṭhite
nimmātiko nibpitikoti vadanti yathā ca aññesaṃ dārakānaṃ chaṇādīsu
cūḷamātāmahāmātādayo kiñci kiñci paṇṇākāraṃ pesenti tathā
tassa na koci kiñci pesesi. Iti so taṃ sabbaṃ cintetvā nimmātiko-
yeva nukho ahanti jānanatthaṃ kā deva mātā ko pitāti pucchi.
     Yannūnāhaṃ sippanti yannūnāhaṃ vejjasippaṃ sikkheyyanti cintesi. Tassa
Kira etadahosi imāni kho hatthiassasippādīni parūpaghātapaṭisaṃyuttāni
vejjasippaṃ mettāpubbabhāgaṃ sattānaṃ hitapaṭisaṃyuttanti tasmā vejja-
sippameva sandhāya yannūnāhaṃ sippaṃ sikkheyyanti cintesi. Apicāyaṃ
ito kappasatasahassassa upari padumuttarassa bhagavato upaṭṭhākaṃ
buddhupaṭṭhāko ayanti catuparisabbhantare patthataguṇaṃ vejjaṃ disvā
ahovatāhampi evarūpaṃ ṭhānantaraṃ pāpuṇeyyanti cintetvā sattāhaṃ
buddhappamukhassa bhikkhusaṅghassa dānaṃ datvā bhagavantaṃ vanditvā ahampi
bhagavā tumhākaṃ upaṭṭhāko asukavejjo viya anāgate buddhupaṭṭhāko
bhaveyyanti patthanamakāsi. Tāya purimapatthanāya codiyamānopesa
vejjasippameva sandhāya yannūnāhaṃ sippaṃ sikkheyyanti cintesi.
     {329} Tasmiñca samaye takkasilakā vāṇijā abhayarājakumāraṃ dassanāya
agamaṃsu. Te jīvako kuto tumhe āgatāti pucchi. Takkasilātoti
vutto atthi tattha vejjasippācariyoti pucchitvā āma kumāra
takkasilāyaṃ disāpāmokkho vejjo paṭivasatīti sutvā tenahi yadā
gacchatha mayhaṃ āroceyyāthāti āha. Te tathā kariṃsu. So
pitaraṃ anāpucchitvā tehi saddhiṃ takkasilaṃ agamāsi. Tena vuttaṃ
abhayarājakumāraṃ anāpucchātiādi. Icchāmahaṃ ācariya sippaṃ
sikkhitunti taṃ kira upasaṅkamantaṃ disvā so vejjo kosi tvaṃ
tātāti pucchi. So bimbisāramahārājassa nattā abhayakumārassa
puttomhīti āha. Kasmā panāsi tāta idhāgatoti. Tato
so tumhākaṃ santike sippaṃ sikkhitunti vatvā icchāmahaṃ ācariya
Sippaṃ sikkhitunti āha. Bahuñca gaṇhātīti yathā aññe
khattiyarājakumārādayo ācariyassa dhanaṃ datvā kiñci kammaṃ akatvā
sippaṃ sikkhantiyeva na so evaṃ. So pana kiñci dhanaṃ adatvā
dhammantevāsikova hutvā ekaṃ kālaṃ upajjhāyassa kammaṃ karoti
ekaṃ kālaṃ sikkhati. Evaṃ santepi abhinīhārasampanno kulaputto
attano medhāvitāya bahuñca gaṇhāti lahuñca gaṇhāti suṭṭhu
ca upadhāreti gahitañcassa na pamussati. Satta ca me vassāni
adhīyantassa nayimassa sippassa anto paññāyatīti ettha ayaṃ
kira jīvako yattakaṃ ācariyo jānāti yaṃ aññe soḷasahi
vassehi uggaṇhanti taṃ sabbaṃ sattahi vassehi uggahesi.
Sakkassa pana devarañño etadahosi ayaṃ buddhānaṃ upaṭṭhāko
aggavissāsiko bhavissati handa naṃ bhesajjayojanaṃ sikkhāpemīti.
Ācariyassa sarīre ajjhāvasitvā yathā ṭhapetvā kammavipākaṃ
avasesarogaṃ ekeneva bhesajjayogena tikicchituṃ sakkoti tathā naṃ
bhesajjayojanaṃ sikkhāpesi. So pana ācariyassa santike sikkhāmīti
maññati tasmā samattho idāni jīvako tikicchitunti sakkena
vissaṭṭhamatto evaṃ cintetvā ācariyaṃ pucchi. Ācariyo pana
na iminā mamānubhāvena uggahitaṃ devatānubhāvena uggahitanti
ñatvāva tenahi bhaṇetiādimāha. Samantā yojanaṃ āhiṇḍantoti
divase divase ekekena dvārena nikkhamitvā cattāro divase
āhiṇḍanto. Parittaṃ pātheyyaṃ adāsīti appamattakaṃ adāsi.
Kasmā. Tassa kira etadahosi ayaṃ mahākulassa putto
gatamattoyeva pitupitāmahānaṃ santikā mahāsakkāraṃ labhissati tato
mayhaṃ vā sippassa vā guṇaṃ na jānissati antarāmagge pana
khīṇapātheyyo sippaṃ payojetvā avassaṃ mayhañca sippassa ca
guṇaṃ jānissatīti parittaṃ dāpesi. {330} Pasatenāti ekahatthapūṭena.
Picunāti kappāsapaṭalena. Yatra hi nāmāti yā nāma.
Kimpimāyanti kimpi me ayaṃ. {331} Sabbālaṅkāraṃ tuyhaṃ hotūti rājā
kira sace imaṃ gaṇhissati pamāṇayutte ṭhāne taṃ ṭhapessāmi
sace na gaṇhissati abbhantarikaṃ naṃ vissāsikaṃ karissāmīti cintetvā
evamāha. Abhayarājakumārassāpi nāṭakānampi cittaṃ uppajji
aho vata na gaṇheyyāti. Sopi tesaṃ cittaṃ ñatvā viya idaṃ
me deva ayyikānaṃ ābharaṇaṃ na panidaṃ mayhaṃ gaṇhituṃ paṭirūpanti
vatvā alaṃ devātiādimāha. Rājā pasanno sabbālaṅkāra-
sampannaṃ gehañca ambavanuyyānañca anusaṃvaccharaṃ satasahassauṭṭhānakaṃ
gāmañca mahāsakkārañca datvā tenahi bhaṇetiādimāha.
Adhikāraṃ me devo saratūti katassa upakāraṃ saratūti attho.
Sīsacchaviṃ uppāṭetvāti sīsacammaṃ apanetvā. Sibbiniṃ vināmetvāti
sibbiniṃ vivaritvā. {332} Sakkhasi pana tvaṃ gahapatīti kasmā āha.
Iriyapathasamparivattanena kira matthaluṅga na saṇṭhāti tassa ca
tīhi sattāhehi niccalassa nipannassa matthaluṅgaṃ saṇṭhahissatīti
ñatvā appevanāma satta satta māse paṭijānitvā satta satta
Divasepi nipajjeyyāti evamāha. Teneva parato vuttaṃ apica
paṭikaccevāsi mayā ñātoti. Nāhaṃ ācariya sakkomīti tassa
kira sarīre mahādāho uppajji tassā evamāha. Tīhi sattāhenāti
tīhi passehi ekekena sattāhena. {333} Janaṃ ussāretvāti janaṃ



             The Pali Atthakatha in Roman Book 3 page 220-224. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4520              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4520              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=102              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2933              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3096              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3096              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]