บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
nīharāpetvā. {334} Jegucchaṃ me sappīti ayaṃ kira rājā vicchikassa jāto vicchikavisapaṭighātāya ca sappi bhesajjaṃ hoti vicchikānaṃ paṭikkūlaṃ tasmā evamāha. Uddekaṃ dassatīti uggāraṃ dassati. Paññāsayojanikā hotīti paññāsayojanāni gantuṃ samatthā hoti. Na kevalañcassa rañño hatthinīyeva nāḷāgiri nāma hatthī yojanasataṃ gacchati velukaṇṇo ca muñjakeso cāti dve assā vīsayojanasataṃ gacchanti kāko nāma dāso saṭṭhī yojanāni gacchati. Ekassa kira kulaputtassa anuppanne buddhe ekadivasaṃ bhuñjituṃ nisinnassa paccekabuddho dvāre ṭhatvā agamāsi. Tasseko puriso paccekabuddho āgantvā gatoti ārocesi. So sutvā gaccha vegena pattaṃ āharāti āharāpetvā attano sajjitabhattaṃ sabbaṃ datvā pesesi. Itaro taṃ nīharitvā paccekabuddhassa hatthe ṭhapetvā ahaṃ bhante tumhākaṃ katena iminā kāyaveyyā- vaṭikena yattha yattha nibbattāmi vāhanasampanno homīti patthanaṃ akāsi. So ayaṃ etarahi pajjoto nāma rājā jāto tāya patthanāya ayaṃ vāhanasampatti. Nakhena bhesajjaṃ olumpetvāti nakhena bhesajjaṃ odahitvā pakkhipitvāti attho. Sappiṃ pāyetvāti Sappiñca pāyetvā paricārikānañca āhāravidhiṃ ācikkhitvā. Nicchāresīti virecesi. {335} Siveyyakannāma uttarakurūsu sivatthikaṃ avamaṅgalavatthaṃ. Tattha kira manussā mataṃ teneva vatthena veṭhetvā nikkhipanti. Taṃ maṃsapesīti sallakkhetvā hatthisoṇḍasakuṇā ukkhipitvā nīharitvā himavantakūṭe ṭhapetvā vatthaṃ apanetvā khādanti. Atha vanacarakā vatthaṃ disvā rañño āharanti. Evamidaṃ pajjotena laddhaṃ hoti. Siviraṭṭhe kusalā itthiyo tīhi aṃsūhi suttaṃThe Pali Atthakatha in Roman Book 3 page 224-225. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4606 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4606 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-103 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2968 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3134 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3134 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]