ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

kantanti tena suttena vāyitavatthaṃ etantipi vadanti. {336} Sinehethāti
kiṃ pana bhagavato kāyo lūkho na lūkho. Bhagavato hi āhāre
sadā devatā dibbojaṃ pakkhipanti sinehapānampana sabbattha dose
temeti sirā mudukā karoti tenāyaṃ evamāha. Tīṇi
uppalahatthānīti ekaṃ uppalahatthaṃ oḷārikadosaharaṇatthaṃ ekaṃ
majjhimadosaharaṇatthaṃ ekaṃ sukhumadosaharaṇatthaṃ. Na cirasseva pakatatto
ahosīti evaṃ pakatatte pana kāye nāgarā dānaṃ sampādesuṃ.
Jīvako āgantvā bhagavantaṃ etadavoca bhagavā ajja nāgarā
tumhākaṃ dānaṃ dātukāmā antogāmaṃ piṇḍāya pavisathāti.
Mahāmoggallānatthero cintesi kuto nukho ajja bhagavato
paṭhamapiṇḍapāto laddhuṃ vaṭṭatīti. Tato cintesi soṇo
seṭṭhiputto khettaparikammato paṭṭhāya aññehi asādhāraṇānaṃ
khīrodakasecanasaṃvaḍḍhānaṃ gandhasālīnaṃ odanaṃ bhuñjati tato bhagavato
piṇḍapātaṃ āharissāmīti iddhiyā gantvā tassa pāsādatale attānaṃ

--------------------------------------------------------------------------------------------- page226.

Dassesi. So therassa pattaṃ gahetvā paṇītaṃ piṇḍapātaṃ adāsi therassa ca gamanākāraṃ disvā bhuñjatha bhanteti āha. Thero tamatthaṃ ārocesi. Bhuñjatha bhante ahaṃ aññaṃ bhagavato dassāmīti theraṃ bhojetvā gandhehi pattaṃ ubbattitvā piṇḍapātaṃ adāsi. Taṃ thero āharitvā bhagavato adāsi. Rājāpi kho bimbisāro ajja bhagavā kiṃ bhuñjissatīti vihāraṃ āgantvā pavisamāneva piṇḍapātagandhaṃ ghāyitvā bhuñjitukāmo ahosi. Bhagavato ca dvīsuyeva piṇḍapātesu bhājanagatesu devatā ojaṃ pakkhipiṃsu yañca sujātā adāsi yañca parinibbānakāle cundo kammāraputto aññesu kavaḷe kavaḷe pakkhipanti tasmā bhagavā rañño icchaṃ jānitvā apakkhittojameva thokaṃ piṇḍapātaṃ rañño dāpesi. So paribhuñjitvā pucchi kiṃ bhante uttarakuruto ābhataṃ bhojananti. Na mahārāja uttarakuruto apica kho taveva raṭṭhavāsino gahapatiputtassa bhojanaṃ etanti vatvā soṇassa sampattiṃ ācikkhi. Taṃ sutvā rājā soṇaṃ daṭṭhukāmo hutvā cammakkhandhake vuttanayena asītiyā kulaputtasahassehi saddhiṃ soṇassa āgamanaṃ akāsi. Te bhagavato dhammadesanaṃ sutvā sotāpannā jātā. Soṇo pana pabbajitvā arahatte patiṭṭhito. Bhagavāpi etadatthameva rañño piṇḍapātaṃ dāpesi. {337} Evaṃ katabhattakicce bhagavati athakho jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya .pe. Etadavoca. Atikkantavarāti ettha vinicchayo mahākhandhake vuttanayeneva

--------------------------------------------------------------------------------------------- page227.

Veditabbo. Bhagavā bhante paṃsukūliko bhikkhusaṅgho cāti bhagavato hi buddhattappattito paṭṭhāya yāva idaṃ vatthuṃ etthantare vīsati vassāni na koci bhikkhu gahapaticīvaraṃ sādiyi sabbe paṃsukūlikāva ahesuṃ tenāyamevamāha. Gahapaticīvaranti gahapatīhi dinnacīvaraṃ. Dhammiyā kathāyāti vatthadānānisaṃsapaṭisaṃyuttāya kathāya. Itarītarenāpīti appagghenapi mahagghenapi yena kenacīti attho. Pāvāroti salomako kappāsikapāvāro. Anujānāmi bhikkhave kojavanti ettha pakatikojavameva vaṭṭati mahāpiṭṭhiyakojavaṃ na vaṭṭati. Kojavanti uṇṇāmayo pāvārasadiso. {338} Kāsirājāti kāsīnaṃ rājā pasenadissa ekapitikabhātā esa. Aḍḍhakāsiyanti ettha kāsīti sahassaṃ vuccati taṃagghanako kāsiyo ayampana pañcasatāni agghati tasmā aḍḍhakāsiyoti vutto tenevāha upaḍḍhakāsīnaṃ khamamānanti. {339} Uccāvacānīti sundarāni ca asundarāni ca. Bhaṅgannāma khomaādīhi pañcahi suttehi missetvā kataṃ. Vākamayamevātipi vadanti. {340} Ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ na dveti te kira itarītarena cīvarenāti ekassa gahapatikena vā paṃsukūlena vāti evaṃ atthaṃ sallakkhayiṃsu. Nāgamesunti yāva te susānato āgacchanti tāva te na acchiṃsu pakkamiṃsuyeva. Nākāmā bhāgaṃ dātunti na anicchāya dātuṃ yadi pana icchanti dātabbo. Āgamesunti upacāre acchiṃsu. Tena bhagavā āha anujānāmi bhikkhave āgamentānaṃ akāmā

--------------------------------------------------------------------------------------------- page228.

Bhāgaṃ dātunti. Yadi pana manussā idhāgatāeva gaṇhantūti denti saññāṇaṃ vā katvā gacchanti sampattā gaṇhantūti sampattānaṃ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā yena gahitaṃ so eva sāmī. Sadisā okkamiṃsūti sabbe okkamiṃsu ekadisāya vā okkamiṃsūti attho. Te katikaṃ katvāti laddhapaṃsukūlaṃ sabbesaṃ bhājetvā gaṇhissāmāti bahiyeva katikaṃ katvā.


             The Pali Atthakatha in Roman Book 3 page 225-228. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4630&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4630&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2976              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3144              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3144              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]