ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

vuṭṭhāpetabboti. Ussannaṃ hotīti bahuṃ rāsikataṃ hoti bhaṇḍāgāraṃ
na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṃ ṭhitena.
Bhājetunti kālaṃ ghosāpetvā paṭipāṭiyā bhājetuṃ. Kolāhalaṃ
akāsīti amhākaṃ ācariyassa detha upajjhāyassa dethāti evaṃ
mahāsaddamakāsi. Cīvarabhājakaṅgesu sabhāgānaṃ bhikkhūnaṃ apāpuṇantaṃpi
mahagghacīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ
pāpuṇantaṃpi mahagghaṃ cīvaraṃ adatvā appagghaṃ dento dosāgatiṃ

--------------------------------------------------------------------------------------------- page232.

Gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ navakānaṃpi bhayena apāpuṇantameva mahagghacīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati sabbesaṃ tulābhūto pamāṇabhūto majjhatto hoti sammannitabbo. Bhājitābhājitanti ettakāni vatthāni bhājitāni ettakāni abhājitānīti jānanto bhājitābhājitañca jāneyyāti vuccati. Uccinitvāti idaṃ thūlaṃ idaṃ saṇhaṃ idaṃ ghanaṃ idaṃ tanukaṃ idaṃ paribhuttaṃ idaṃ aparibhuttaṃ idaṃ dīghato ettakaṃ idaṃ puthulato ettakanti evaṃ vatthāni vicinitvā. Tulayitvāti idaṃ ettakaṃ agghati idaṃ ettakanti evaṃ agghaparicchedaṃ katvā. Vaṇṇāvaṇṇaṃ katvāti sace sabbesaṃ ekekameva dasa dasa agghanakaṃ pāpuṇāti iccetaṃ kusalaṃ no ce pāpuṇāti yaṃ nava vā aṭṭha vā agghati taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etenevupāyena same paṭiviṃse ṭhapetvāti attho. Bhikkhū gaṇetvā vaggaṃ bandhitvāti sace ekekassa dīyamāne divaso nappahoti dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭiviṃse ekekaṃ vaggaṃ bandhitvā ekaṃ bhaṇḍikaṃ katvā ekaṃ cīvarapaṭiviṃsaṃ ṭhapetuṃ anujānāmīti attho. Ekaṃ ṭhapitesu cīvarapaṭiviṃsesu kuso pātetabbo tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ. Sāmaṇerānaṃ upaḍḍhapaṭiviṃsanti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti uddesaparipucchāsu yuttā

--------------------------------------------------------------------------------------------- page233.

Ācariyupajjhāyānaṃyeva vattapaṭipattiṃ karonti na aññesaṃ karonti etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ. Kālacīvarampana samakameva dātabbaṃ. Tatruppādaṃ vassāvāsikaṃ sammuñjanibandhanādiṃ saṅghassa phātikammaṃ katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ bhaṇḍāgārikacīvarepi. Sace sāmaṇerā āgantvā bhante mayaṃ yāguṃ pacāma bhattaṃ pacāma khajjakaṃ pacāma apaharitaṃ karoma dantakaṭṭhaṃ āharāma raṅgachalliṃ kappiyaṃ katvā dema kimpana amhehi na katannāmāti ukkaṭṭhiṃ karonti samabhāgova dātabbo. Etaṃ ye ca virajjhitvā karonti yesañca karaṇabhāvo na paññāyati te sandhāya vuttaṃ. Kurundiyaṃ pana sace sāmaṇerā kasmā mayaṃ bhante saṅghakammaṃ na karoma karissāmāti yācanti samapaṭiviṃso dātabboti vuttaṃ. Uttaritukāmoti nadiṃ vā kantāraṃ vā uttaritukāmo satthaṃ labhitvā disāpakkamitukāmoti attho. Sakaṃ bhāgaṃ dātunti idaṃ bhaṇḍāgārato cīvarāni nīharitvā puñje kate gaṇḍiyā pahatāya bhikkhusaṅghe sannipatite satthaṃ labhitvā gantukāmo satthato mā parihāyīti etamatthaṃ sandhāya vuttaṃ. Tasmā anīhatesu vā cīvaresu appahatāya vā gaṇḍiyā asannipatite vā saṅghe dātuṃ na vaṭṭati. Cīvaresu pana nīhatesu gaṇḍiṃ paharitvā bhikkhusaṅghe

--------------------------------------------------------------------------------------------- page234.

Sannipatite cīvarabhājakena imassa bhikkhuno koṭṭhāsena ettakena bhavitabbanti takketvā nayaggāhena cīvaraṃ dātabbaṃ tulāya tulitamiva hi samasamaṃ dātuṃ na sakkoti tasmā ūnaṃ vā hotu adhikaṃ vā evaṃ takkena nayena dinnaṃ sudinnameva neva ūnakaṃ puna dātabbaṃ nātirittaṃ paṭiggaṇhitabbanti. Atirekabhāgenāti dasa bhikkhū honti sāṭakāpi daseva tesu eko dvādasa agghati sesā dasagghanakā sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanake kuso pātito so ettakena mama cīvaraṃ pahotīti tena atirekabhāgena gantukāmo hoti bhikkhū atirekaṃ āvuso saṅghassa santakanti vadanti taṃ sutvā bhagavā saṅghike ca gaṇasantake ca appakaṃ nāma natthi sabbattha saṃyamo kātabbo gaṇhantenāpi kukkuccāyitabbanti taṃ dassetuṃ anujānāmi bhikkhave anukkhepe dinneti āha. Tattha anukkhepo nāma yaṅkiñci anukkhipitabbaṃ anuppadātabbaṃ kappiyabhaṇḍaṃ yattakaṃ tassa paṭiviṃse adhikaṃ tattake agghanake yasmiṃ kismiñci kappiyabhaṇḍe dinneti attho. Vikalake tosetvāti ettha cīvaravikalakaṃ puggalavikalakanti dve vikalakā. Cīvaravikalakaṃ nāma sabbesaṃ pañca pañca vatthāni pattāni sesānipi atthi ekekaṃ pana na pāpuṇāti chinditvā dātabbāni chindantehi ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātapahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati. Aparibhogaṃ pana

--------------------------------------------------------------------------------------------- page235.

Na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṃ. Chinditvā dinne pana taṃ tositaṃ hoti atha kusapāto kātabbo sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti tattha aññaṃ samaṇaparikkhāraṃ ṭhapetvā yo tena tussati tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo idaṃpi cīvaravikalakanti andhakaṭṭhakathāyaṃ vuttaṃ. Puggalavikalakaṃ nāma dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati aṭṭha vā nava vā hoti tesaṃ aṭṭha vā nava vā koṭṭhāsā tumhe ime bhāge gaṇetvā visuṃ bhājethāti dātabbā evamayaṃ puggalānaṃ appahonakabhāvo puggalavikalakaṃ. Visuṃ dinne pana taṃ tositaṃ hoti evaṃ tosetvā kusapāto kātabboti. Athavā vikalake tosetvāti yo cīvarabhāgo ūnako taṃ aññena parikkhārena samaṃ katvā kusapāto kātabbo.


             The Pali Atthakatha in Roman Book 3 page 231-235. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4763&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4763&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=109              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3032              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3196              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]