ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {363} Tuyheva bhikkhu tani civaraniti annatra gahetva hatanipi
tuyheva na tesam anno koci issaroti. Evanca pana
vatva anagatepi nikkukkucca ganhissantiti dassetum idha panati-
adimaha. Tasseva tani civarani yava kathinassa ubbharayati
sace ganapurake bhikkhu labhitva kathinam atthatam hoti panca mase
no ce atthatam hoti ekam civaramasameva. Yam yam sanghassa
demati va denti sangham uddissa demati va denti vassam
vutthasanghassa demati va denti vassavasikam demati va denti
sacepi matakacivaram avibhajitva tam viharam pavisanti sabbam tasseva
bhikkhuno hoti. Yampi so vassavasatthaya vuddhim payojetva
thapitaupanikkhepato va tatruppadato va vassavasikam ganhati
sabbam suggahitameva hoti. Idam hi ettha lakkhanam yena
tenakarena sanghassa uppannavattham atthatakathinassa panca mase
anatthatakathinassa ekam civaramasam papunati. Yam pana idam idha
vassam vutthasanghassa demati va vassavasikam demati va vatva
dinnam tam anatthatakathinassapi panca mase papunati. Tato param
uppannam vassavasikam pucchitabbam kim atitavasse idam vassavasikam
udahu anagatavasseti. Kasma. Pitthisamaye uppannatta.
     Utukalanti vassanato annam kalam. Tani civarani adaya savatthim
Gantvati ettha tani civarani gatagatatthane sanghikaneva honti
bhikkhuhi ditthamattamevettha pamanam tasma sace keci patipatham
agacchanta kuhim avuso gacchasiti pucchitva tamattham sutva kim
avuso mayam sangho na homati tattheva bhajetva ganhanti
suggahitani. Sacepi esa magga okkamitva kinci viharam va
asanasalam va pindaya caranto ekam gehameva va pavisati
tatra ca nam bhikkhu disva tamattham pucchitva bhajetva ganhanti
suggahitaneva. Adhitthatunti ettha adhitthahantena vattam
janitabbam tena hi bhikkhuna gandim paharitva kalam ghosetva thokam
agametva sace gandisannaya va kalasannaya va bhikkhu
agacchanti tehi saddhim bhajetabbani no ce agacchanti
mayhimani civarani papunantiti adhitthatabbani. Evam adhitthite
sabbani tasseva honti thitika pana na titthati. Sace ekekam
uddharitva ayam pathamabhago mayham papunati ayam dutiyabhagoti
evam ganhati gahitani ca suggahitani honti thitika ca
titthati. Evam papetva ganhantenapi adhitthitameva hoti.
Sace pana gandim paharitva va appaharitva va kalampi ghosetva
va aghosetva va ahamevettha mayhameva imani civaraniti
ganhati duggahitani honti. Atha anno koci idha natthi
mayham etani papunantiti ganhati suggahitani. Patite
kuseti ekakotthase kusadandake patitamatte sacepi bhikkhusahassam
Hoti gahitameva nama civaram. Nakama bhago databboti sace
pana attano ruciya datukama honti dentu. Anubhagepi
eseva nayo. Sacivaraniti kalacivarampi sanghassa itova dassama
visum sajjiyamane aticivaram 1- hotiti khippameva sacivarani bhattani
akamsu. There agamma uppannaniti tumhesu pasadena khippam
uppannani. Sanghassa demati civarani dentiti sakalampi civarakalam
sanikam sanikam dentiyeva. Purimesu pana dvisu vatthusu paricchinna-
danatta adamsuti vuttam. Sambahula therativinayadharapamokkhathera.
Idam pana vatthum saddhim purimena dvibhatikavatthuna parinibbute
bhagavati uppannam ime ca thera ditthapubba tathagatam tasma
purimesu vatthusu tathagatena pannattanayeneva kathesum. {364} Gamakavasam



             The Pali Atthakatha in Roman Book 3 page 240-242. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4940&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4940&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=126              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3496              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3579              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3579              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]