บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{374} Paṭirūpe gāhaketi sace koci bhikkhu ahaṃ tassa bhikkhuno gaṇhāmīti gaṇhāti dātabbanti attho. Evameva tesu tevīsatiyā puggalesu soḷasa janā na labhanti satta janā labhantīti. {376} Saṅgho bhijjatīti bhijjitvā kosambikabhikakhū viya dve koṭṭhāsā honti. Ekasmiṃ pakkheti ekasmiṃ koṭṭhāse dakkhiṇodakañca gandhādīni ca denti ekasmiṃ cīvarāni. Saṅghassevetanti sakalassa saṅghassa dvinnaṃpi koṭṭhāsānaṃ etaṃ hoti gaṇḍiṃ paharitvā dvīhipi pakkhehi ekato bhājetabbaṃ. Pakkhassevetanti evaṃ dinne yassa koṭṭhāsassa udakaṃ dinnaṃ tassa udakameva hoti yassa cīvaraṃ dinnaṃ tasseva cīvaraṃ. Yattha pana dakkhiṇodakaṃ pamāṇaṃ hoti tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati eko cīvarānameva laddhattāti ubhohi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. Idaṃ kira parasamudde lakkhaṇanti mahāaṭṭhakathāyaṃ vuttaṃ. Tasmiṃyeva pakkheti ettha pana itaro pakkho Anissaroyeva. Cīvarapesanavatthūni pākaṭāneva.The Pali Atthakatha in Roman Book 3 page 247-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5094 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5094 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=132 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3603 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3701 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3701 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]