ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {379} Idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ dassetuṃ
aṭṭhimā bhikkhave mātikātiādimāha. Sīmāya detītiādi
puggalādhiṭṭhānanayena vuttaṃ. Ettha ca sīmāya dānaṃ paṭhamamātikā
katikāya dānaṃ dutiyā .pe. Puggalassa dānaṃ aṭṭhamā. Tattha
sīmāya dammīti evaṃ sīmaṃ parāmasitvā dento sīmāya deti
nāma. Eseva nayo sabbattha. Sīmāya deti yāvatikā bhikkhū
antosīmagatā tehi bhājetabbantiādimhi pana mātikāniddese
sīmāya detīti ettha tāva khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā
avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā
udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā
cakkavāḷasīmā iti paṇṇarasa sīmā veditabbā. Tattha khaṇḍasīmā
sīmākathāya vuttāva. Upacārasīmā parikkhittassa vihārassa
parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti.
Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato
vā nivaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ
leḍḍupātānaṃ anto upacārasīmā veditabbā. Sā pana āvāsesu
vaḍḍhantesu vaḍḍhati parihāyantesu parihāyati. Mahāpaccariyaṃ
pana sā lābhavasena bhikkhūsu vaḍḍhantesu vaḍḍhatīti vuttaṃ.
Sace vihāre sannipatitabhikkhūhi saddhiṃ ekabaddhā hutvā yojanasataṃpi
pūretvā nisīdanti yojanasatampi upacārasīmāva hoti sabbesaṃ
Lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayaṃpi vuttanayameva.
     Lābhasīmā nāma neva sammāsambuddhena anuññātā na
dhammasaṅgāhakattherehi ṭhapitā apica kho rājarājamahāmattā vihāraṃ
kārāpetvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato
paricchinditvā ayaṃ amhākaṃ vihārassa lābhasīmāti nāmalikhitatthambhe
nikhanitvā yaṃ etthantare uppajjati sabbaṃ taṃ amhākaṃ vihārassa
demāti sīmaṃ ṭhapenti ayaṃ lābhasīmā nāma. Gāmanigama-
nagaraabbhantaraudakukkhepasīmāpi vuttāyeva. Janapadasīmā nāma
kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti tattha ekeko
janapadaparicchedo janapadasīmā nāma. Raṭṭhasīmā nāma kāsikosalādi-
raṭṭhaparicchedo. Rajjasīmā nāma balibhogo colabhogo
keraṭṭhabhogoti evamekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā
nāma samuddantena paricchinnā mahādīpā ca antaradīpā ca.
Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā. Evametāsu
sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ettheva
sīmāya saṅghassa demāti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā
tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti. Aññesaṃ
sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti.
Khaṇḍasīmāya uṭṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā
vā paṭhavīvemajjhagatassa pāpuṇātiyeva. Imissā upacārasīmāya
saṅghassa dammīti dinnampana khaṇḍasīmasīmantarikāsu ṭhitānaṃpi pāpuṇāti.
Samānasaṃvāsasīmāya dammīti dinnaṃ pana khaṇḍasīmasīmantarikāsu ṭhitānaṃ
na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu
antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnampana tāsaṃ sīmānaṃ
abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīma-
udakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti.
Janapadaraṭṭharajjadīpacakkavāḷasīmāsu gāmasīmādīsu vuttasadisoyeva vinicchayo.
     Sace pana jambūdīpe ṭhito tāmbapaṇṇidīpe saṅghassa dammīti
vadati tāmbapaṇṇidīpato ekopi gantvā sabbesaṃ gaṇhituṃ
labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ
gaṇhāti na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā
deti tassa dāne vinicchayo veditabbo. Yo pana asukasīmāyanti
vattuṃ na jānāti kevalaṃ sīmāti vacanamattameva jānanto vihāraṃ
āgantvā sīmāya dammīti vā sīmaṭṭhakasaṅghassa dammīti vā
bhaṇati so pucchitabbo sīmā nāma bahuvidhā katarasīmaṃ
sandhāya bhaṇasīti. Sace vadati ahaṃ asukasīmāti na jānāmi
sīmaṭṭhakasaṅgho bhājetvā gaṇhātūti katarasīmāya bhājetabbaṃ.
Mahāsīvatthero kirāha avippavāsasīmāyāti. Tato naṃ āhaṃsu
avippavāsasīmā nāma tiyojanāpi hoti evaṃ sante tiyojane
ṭhitā lābhaṃ gaṇhissanti tiyojane ṭhatvā āgantukavattaṃ
pūretvā ārāmaṃ pavisitabbaṃ bhavissati gamiko tiyojanaṃ gantvā
senāsanaṃ āpucchissati nissayapaṭipannassa tiyojanātikkame nissayo
Paṭippassambhissati pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ
upaṭṭhāpetabbaṃ bhavissati bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ
āpucchitabbaṃ bhavissati sabbametaṃ upacārasīmāya paricchedavaseneva
kātuṃ vaṭṭati tasmā upacārasīmāyameva bhājetabbanti.
     Katikāyāti samānalābhakatikāya. Tenevāha sambahulā āvāsā
samānalābhā hontīti. Tatrevaṃ katikā kātabbā ekasmiṃ
vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgahitukāmā samānalābhaṃ
kātuṃ icchanti tassa nāmaṃ gahetvā asuko nāma vihāro
porāṇakoti vā buddhādhivutthoti vā appalābhoti vā yaṅkiñci
kāraṇaṃ vatvā taṃ vihāraṃ imināpi vihārena saddhiṃ ekalābhaṃ kātuṃ
saṅghassa ruccatīti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre
nisinnopi idha nisinnova hoti tasmiṃ vihārepi saṅghena evameva
kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti.
Ekasmiṃ bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ
ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā.
     Bhikkhāpaññattiyāti attano pariccāgapaññāpanaṭṭhāne. Tenevāha
yattha saṅghassa dhuvakārā kariyantīti. Tassattho yasmiṃ vihāre
imassa cīvaradāyakassa santakaṃ saṅghassa pākavattaṃ vā vattati yasmiṃ
vā vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti
yattha vā tena āvāso kārito salākabhattādīni vā nibaddhāni
yena pana sakalopi vihāro patiṭṭhāpito tattha vattabbameva natthi
Ime dhuvakārā nāma tasmā sace so yattha mayhaṃ dhuvakārā
kariyanti tattha dammīti vā tattha dethāti vā bhaṇati bahūsu
cepi ṭhānesu dhuvakārā honti sabbattha dinnameva hoti. Sace
pana ekasmiṃ vihāre bhikkhū bahutarā honti tehi vattabbaṃ
tumhākaṃ dhuvakāre ekattha bhikkhū bahū ekattha appakāti. Sace
bhikkhugaṇanāya gaṇhathāti bhaṇati tathā bhājetvā gaṇhituṃ vaṭṭati.
Ettha ca vatthabhesajjādi appakaṃpi sukhena bhājiyati. Yadi pana
mañco vā pīṭhakaṃ vā ekameva hoti taṃ pucchitvā yassa vā
vihārassa ekavihārepi vā yassa senāsanassa so vicāreti tattha
dātabbaṃ. Sace asukabhikkhu gaṇhātūti vadati vaṭṭati. Atha
mayhaṃ dhuvakāre dethāti vatvā avicāretvāva gacchati saṅghassāpi
vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ saṅghattherassa vasanaṭṭhāne
dethāti vattabbaṃ. Sace tattha senāsanaṃ paripuṇṇaṃ hoti yattha
nappahoti tattha dātabbaṃ. Sace eko bhikkhu mayhaṃ vasanaṭṭhāne
senāsanaparibhogabhaṇḍaṃ natthīti vadati tattha dātabbaṃ. Saṅghassa
detīti vihāraṃ pavisitvā imāni cīvarāni saṅghassa dammīti vadati.
Sammukhībhūtenāti upacārasīmāya ṭhitena saṅghena gaṇḍiṃ paharitvā
kālaṃ ghosāpetvā bhājetabbaṃ. Sīmaṭṭhassa asampattassāpi bhāgaṃ
gaṇhanto na vāretabbo. Vihāro mahā hoti therāsanato
paṭṭhāya vatthesu dīyamānesu alasajātikā mahātherā pacchā āgacchanti
bhante vīsativassānaṃ dīyati tumhākaṃ ṭhitikā atikkantāti na
Vattabbā ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.
     Asukavihāre kira bahuṃ cīvaraṃ uppannanti sutvā yojanantarikavihāratopi
bhikkhū āgacchanti sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya
dātabbaṃ. Asampattānaṃpi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu
gaṇhantesu dātabbameva. Bahiupacārasīmāya ṭhitānaṃ dethāti
vadanti na dātabbaṃ. Sace pana upacārasīmaṃ okkamantehi
ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā
honti parisavasena vaḍḍhitā nāma hoti sīmā tasmā
dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ therānaṃ
dātabbameva. Dutiyabhāge pana therāsanaṃ ārūḷhe āgatānaṃ
paṭhamabhāgo na pāpuṇāti dutiyabhāgato vassaggena dātabbaṃ.
     Sace ekasmiṃ vihāre dasa bhikkhū honti dasa vatthāni saṅghassa
demāti denti pāṭekkaṃ bhājetabbāni. Sace sabbāneva
amhākaṃ pāpuṇantīti gahetvā gacchanti duppāpitāni ceva
duggahitāni ca gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana
uddharitvā idaṃ tumhākaṃ pāpuṇātīti saṅghattherassa datvā sesāni
imāni amhākaṃ pāpuṇantīti gahetuṃ vaṭṭati. Ekameva vatthaṃ
saṅghassa demāti āharanti abhājetvāva amhākaṃ pāpuṇātīti
gaṇhanti duppāpitañceva duggahitañca. Satthakena vā haliddi-
ādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ idaṃ ṭhānaṃ tumhākaṃ
pāpuṇātīti saṅghattherassa pāpetvā sesaṃ amhākaṃ pāpuṇātīti
Gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā phalaṃ vā valliṃ
vā tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ
uddharitvā idaṃ ṭhānaṃ tumhākaṃ pāpuṇātīti therassa datvā sesaṃ
amhākaṃ pāpuṇātīti gaṇhanti vaṭṭati. Khaṇḍākhaṇḍaṃ chinditvā
bhājiyamānaṃ vaṭṭatiyeva. Ekabhikkhuke vihāre saṅghassa cīvaresu
uppannesu sace pubbe vuttanayeneva so bhikkhu sabbāni mayhaṃ
pāpuṇantīti gaṇhāti suggahitāni ṭhitikā pana na tiṭṭhati.
Sace ekekaṃ uddharitvā idaṃ mayhaṃ pāpuṇātīti gaṇhāti ṭhitikā
tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne
sace eko bhikkhu āgacchati majjhe chinditvā dvīhipi gahetabbaṃ.
Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro
āgacchati ṭhitikā heṭṭhā gacchati sace vuḍḍhataro āgacchati
ṭhitikā uddhaṃ ārohati. Athañño natthi puna attano
pāpetvā gahetabbaṃ. Saṅghassa demāti vā bhikkhusaṅghassa demāti
vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ
na vaṭṭati gahapaticīvaraṃ paṭikkhipāmi paṃsukūlikaṅgaṃ samādiyāmīti
vuttattā na pana akappiyattā bhikkhusaṅghena apaloketvā
dinnaṃpi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti taṃ
bhikkhudattiyaṃ nāma vaṭṭati paṃsukūlaṃ pana na hoti. Evaṃ santepi
dhutaṅgaṃ na bhijjati. Bhikkhūnaṃ dema therānaṃ demāti vutte
pana paṃsukūlikānaṃpi vaṭṭati. Idaṃ vatthaṃ saṅghassa dema iminā
Upāhanatthavikapattatthavikaāyogaaṃsavaddhakādīni karontūti dinnaṃpi
vaṭṭati. Pattatthavikādīnaṃ atthāya dinnāni bahūni honti cīvaratthāyapi
pahonti tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho
bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya
bhājeti tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi
vaṭṭati na itaraṃ. Paṃsukūlikasaṅghassa dhamakarakapaṭādīnaṃ atthāya
demāti vuttepi gahetuṃ vaṭṭati. Parikkhāro nāma paṃsukūlikānaṃpi
icchitabbo yaṃ tattha atirekaṃ hoti taṃ cīvarepi upanetuṃ
vaṭṭati. Suttaṃ saṅghassa denti paṃsukūlikehipi gahetabbaṃ. Ayaṃ
tāva vihāraṃ pavisitvā imāni cīvarāni saṅghassa dammīti dinnesu
vinicchayo sace pana bahiupacārasīmāya addhānapaṭipanne bhikkhū
disvā saṅghassa dammīti saṅghattherassa vā saṅghanavakassa vā āroceti
sacepi yojanaṃ pharitvā parisā ṭhitā honti ekabaddhā sabbesaṃ
pāpuṇāti ye pana dvādasahi hatthehi parisaṃ asampattā tesaṃ
na pāpuṇāti. Ubhatosaṅghassa detīti ettha ubhatosaṅghassa
dammīti vuttepi dvedhāsaṅghassa dammi dvinnaṃ saṅghānaṃ dammi
bhikkhusaṅghassa ca bhikkhunīsaṅghassa ca dammīti vuttepi ubhatosaṅghassa
dinnameva hoti. Upaḍḍhaṃ dātabbanti dve bhāge same katvā
eko dātabbo. Ubhatosaṅghassa ca tuyhañca dammīti vutte sace
dasa bhikkhū ca dasa bhikkhuniyo ca honti ekavīsatipaṭiviṃse katvā
eko puggalassa dātabbo dasa bhikkhusaṅghassa dasa bhikkhunīsaṅghassa
Yena puggaliko laddho so saṅghatopi attano vassaggena gahetuṃ
labhati. Kasmā. Ubhatosaṅghagahaṇena gahitattā. Ubhatosaṅghassa ca
cetiyassa ca dammīti vuttepi eseva nayo. Idha pana cetiyassa
saṅghato pāpuṇanakakoṭṭhāso nāma natthi ekapuggalassa
pattakoṭṭhāsasamova koṭṭhāso hoti. Ubhatosaṅghassa ca tuyhañca
cetiyassa cāti vutte pana dvāvīsatikoṭṭhāse katvā dasa bhikkhūnaṃ
dasa bhikkhunīnaṃ eko puggalassa eko cetiyassa dātabbo
tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati
cetiyassa ekoyeva. Bhikkhusaṅghassa ca bhikkhunīnañca dammīti vutte
pana na majjhe bhinditvā dātabbaṃ bhikkhū ca bhikkhuniyo ca
gaṇetvā dātabbaṃ. Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcāti
vutte pana puggalo visuṃ na labhati pāpuṇanaṭṭhānato ekameva
labhati. Kasmā. Bhikkhusaṅghagahaṇena gahitattā. Bhikkhusaṅghassa ca
bhikkhunīnañca tuyhañca cetiyassa cāti vuttepi cetiyassa
ekapuggalapaṭiviṃso labbhati puggalassa visuṃ na labbhati tasmā
ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā
bhājetabbaṃ. Bhikkhūnañca bhikkhunīnañca dammīti vuttepi majjhe
bhinditvā na dātabbaṃ puggalagaṇanāya eva vibhajitabbaṃ. Bhikkhūnañca
bhikkhunīnañca tuyhañca bhikkhūnañca bhikkhunīnañca cetiyassa ca
bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cāti evaṃ vuttepi
cetiyassa ekapaṭiviṃso labbhati puggalassa visuṃ natthi bhikkhū ca
Bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ
katvā nayo nīto evaṃ bhikkhunīsaṅghaṃ ādiṃ katvāpi netabbo.
Bhikkhusaṅghassa ca tuyhañcāti vutte puggalassa visuṃ na labbhati
vassaggeneva gahetabbaṃ. Bhikkhusaṅghassa ca cetiyassa cāti vutte
pana cetiyassa visuṃ paṭiviṃso labbhati. Bhikkhusaṅghassa ca tuyhañca
cetiyassa cāti vuttepi cetiyasseva labbhati na puggalassa.
Bhikkhūnañca tuyhañcāpi vuttepi visuṃ na labbhati. Bhikkhūnañca
cetiyassa cāti vutte pana cetiyassa labbhati. Bhikkhūnañca tuyhañca
cetiyassa cāti vuttepi cetiyasseva visuṃ labbhati na puggalassa.
Bhikkhunīsaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ. Pubbepi buddhappamukhassa
ubhatosaṅghassa dānaṃ denti bhagavā majjhe nisīdati dakkhiṇato
bhikkhū vāmato bhikkhuniyo nisīdanti bhagavā ubhinnaṃ saṅghatthero
tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati bhikkhūnaṃpi
dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā
cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti.
Paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā
dakkhiṇodakaṃ datvā buddhānaṃ demāti tattha yaṃ paṭhamaṃ khādanīyaṃ
bhojanīyaṃ denti vihāraṃ vā āharitvā idaṃ cetiyassa demāti
piṇḍapātañca mālāgandhādīni ca denti tattha kathaṃ
paṭipajjitabbanti. Mālāgandhādīni tāva cetiye āropetabbāni
vatthehi paṭākā telena padīpā kātabbā piṇḍapātamadhuphāṇitādīni
Pana yo nibaddhaṃ cetiyapaṭijaggiko hoti pabbajito vā gahaṭṭho
vā tassa dātabbāni nibaddhajaggike asati āhaṭabhattaṃ ṭhapetvā
vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā
pacchāpi vattaṃ kātuṃ vaṭṭatiyeva. Mālāgandhādīsu ca yaṅkiñci
idaṃ haritvā cetiyapūjaṃ karothāti vutte dūrepi haritvā pūjetabbaṃ.
Bhikkhusaṅghassa harāti vuttepi haritabbaṃ. Sace pana ahaṃ piṇḍāya
carāmi āsanasālāya bhikkhū atthi te harissantīti vutte
bhante tuyhaṃyeva dammīti vadati bhuñjituṃ vaṭṭati. Atha pana
bhikkhusaṅghassa dassāmīti harantassa gacchato antarāva kālo
upakaṭṭho hoti attano pāpetvā bhuñjituṃ vaṭṭati. Vassaṃ
vutthasaṅghassa detīti vihāraṃ pavisitvā imāni cīvarāni vassaṃ
vutthasaṅghassa dammīti deti. Yāvatikā bhikkhū tasmiṃ āvāse vassaṃ
vutthāti yattakā vassacchedaṃ akatvā purimavassaṃ vutthā tehi
bhājetabbaṃ aññesaṃ na pāpuṇāti. Disā pakkantassāpi sati
gāhake yāva kaṭhinassa ubbhārā dātabbaṃ. Anatthate pana kaṭhine
antohemante evañca vatvā dinnaṃ pacchimavassaṃ vutthānaṃpi
pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ.
Sace pana bahiupacārasīmāyaṃ ṭhito vassaṃ vutthasaṅghassa dammīti vadati
sampattānaṃ sabbesaṃ pāpuṇāti. Atha asukavihāre vassaṃ
vutthasaṅghassāti vadati tattha vassaṃ vutthānameva yāva kaṭhinassubbhārā
pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ
Vadati tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā.
Piṭṭhisamaye uppannattā. Antovasseyeva vassaṃ vasantānaṃ
dammīti vutte chinnavassā na labhanti vassaṃ vasantāva labhanti.
Cīvaramāse pana vassaṃ vasantānaṃ dammīti vutte pacchimikāya
vassūpagatānaṃyeva pāpuṇāti purimikāya vassūpagatānañca chinna-
vassānañca na pāpuṇāti. Cīvaramāsato paṭṭhāya yāva hemantassa
pacchimo divaso tāva vassāvāsiyaṃ demāti vutte kaṭhinaṃ atthataṃ
vā hotu anatthataṃ vā atītavassaṃ vutthānameva pāpuṇāti.
Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā
atītavassāvāsassa pañca māsā atikkantā anāgato cātum-
māsaccayena bhavissati kataravassāvāsassa desīti. Sace atītavassaṃ
vutthānaṃ dammīti vadati taṃ antovassaṃ vutthānameva pāpuṇāti.
Disā pakkantānaṃpi sabhāvā gaṇhituṃ labhanti. Sace anāgate
vassāvāsīnaṃ dammīti taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ.
Atha agutto vihāro corabhayaṃ atthi na sakkā ṭhapetuṃ gaṇhitvā
vā āhiṇḍitunti vutte sampattānaṃ dammīti vadati bhājetvā
gahetabbaṃ. Sace vadati ito me bhante tatiye vasse
vassāvāsīnaṃ yaṃ na dinnaṃ taṃ dammīti tasmiṃ antovasse vutthabhikkhūnaṃ
pāpuṇāti. Sace te disā pakkantā añño vissāsiko
gaṇhāti dātabbaṃ. Atha ekoyeva avasiṭṭho sesā kālakatā
sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi saṅaghikaṃ hoti
Taṃ sammukhībhūtehi bhājetabbaṃ. Ādissa detīti ādisitvā paricchinditvā
deti. Yāguyātiādīsu ayamattho yāguyā vā .pe. Bhesajje
vā ādissa deti. Tatrāyaṃ yojanā bhikkhū ajjatanāya vā
svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ
deti yāguṃ datvā pītāya yāguyā imāni cīvarāni yehi mayhaṃ
yāgu pītā tesaṃ dammīti deti. Yehi nimantitehi yāgu pītā
tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena
gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā yesaṃ vā
āsanasālato pattaṃ āharitvā manussehi nītā yesaṃ vā therehi
pesitā tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ
aññepi bhikkhū bahū āgantvā antogehañca bahigehañca pūretvā
nisinnā honti dāyako ce evaṃ vadati nimantitā vā hontu
animantitā vā yesaṃ mayā yāgu dinnā sabbesaṃ imāni
vatthāni hontūti sabbesaṃ pāpuṇanti. Yehi pana therānaṃ
hatthato yāgu laddhā tesaṃ na pāpuṇanti. Atha so yehi
mayhaṃ yāgu pītā sabbesaṃ hontūti vadati sabbesaṃ pāpuṇanti.
Bhattakhādanīyesupi eseva nayo. Cīvare vāti pubbepi yena vassaṃ
vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti so ce bhikkhū bhojetvā
vadati yesaṃ mayā pubbe cīvaraṃ dinnaṃ tesaṃyeva imaṃ cīvaraṃ vā
sappimadhuphāṇitādīni vā hontūti sabbaṃ tesaṃyeva pāpuṇāti.
Senāsane vāti yo mayā kārite vihāre vā pariveṇe vā vasati
Tassidaṃ hotūti vutte tasseva hoti. Bhesajje vāti mayaṃ kālena
kālaṃ therānaṃ sappiādīni bhesajjāni dema yehi tāni laddhāni
tesaṃyevidaṃ hotūti vutte tesaṃyeva hoti. Puggalassa detīti imaṃ
cīvaraṃ itthannāmassa dammīti evaṃ parammukhā vā pādamūle ṭhapetvā
imaṃ bhante tumhākaṃ dammīti evaṃ sammukhā vā deti. Sace pana
idaṃ tumhākañca tumhākaṃ antevāsikānañca dammīti evaṃ vadati
therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato
gahetvā gacchanto ca atthi tassāpi pāpuṇāti. Tumhehi
saddhiṃ nivaddhacārikabhikkhūnaṃ dammīti vutte uddesantevāsikānaṃ vattaṃ
katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti.
Ayaṃ puggalassa detīti imasmiṃ pade vinicchayo. Sesaṃ sabbattha
uttānamevāti.
                 Cīvarakkhandhakavaṇṇanā niṭṭhitā.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 248-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5109              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5109              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3705              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3705              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]