ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

     {379} Idani adito patthaya vuttacivaranam patilabhakhettam dassetum
atthima bhikkhave matikatiadimaha. Simaya detitiadi
puggaladhitthananayena vuttam. Ettha ca simaya danam pathamamatika
katikaya danam dutiya .pe. Puggalassa danam atthama. Tattha
simaya dammiti evam simam paramasitva dento simaya deti
nama. Eseva nayo sabbattha. Simaya deti yavatika bhikkhu
antosimagata tehi bhajetabbantiadimhi pana matikaniddese
simaya detiti ettha tava khandasima upacarasima samanasamvasasima
avippavasasima labhasima gamasima nigamasima nagarasima abbhantarasima
udakukkhepasima janapadasima ratthasima rajjasima dipasima
cakkavalasima iti pannarasa sima veditabba. Tattha khandasima
simakathaya vuttava. Upacarasima parikkhittassa viharassa
parikkhepena aparikkhittassa parikkheparahatthanena paricchinna hoti.
Apica bhikkhunam dhuvasannipatatthanato va pariyante thitabhojanasalato
va nivaddhavasanakaavasato va thamamajjhimassa purisassa dvinnam
leddupatanam anto upacarasima veditabba. Sa pana avasesu
vaddhantesu vaddhati parihayantesu parihayati. Mahapaccariyam
pana sa labhavasena bhikkhusu vaddhantesu vaddhatiti vuttam.
Sace vihare sannipatitabhikkhuhi saddhim ekabaddha hutva yojanasatampi
puretva nisidanti yojanasatampi upacarasimava hoti sabbesam
Labho papunati. Samanasamvasaavippavasasimadvayampi vuttanayameva.
     Labhasima nama neva sammasambuddhena anunnata na
dhammasangahakattherehi thapita apica kho rajarajamahamatta viharam
karapetva gavutam va addhayojanam va yojanam va samantato
paricchinditva ayam amhakam viharassa labhasimati namalikhitatthambhe
nikhanitva yam etthantare uppajjati sabbam tam amhakam viharassa
demati simam thapenti ayam labhasima nama. Gamanigama-
nagaraabbhantaraudakukkhepasimapi vuttayeva. Janapadasima nama
kasikosalaratthadinam anto bahu janapada honti tattha ekeko
janapadaparicchedo janapadasima nama. Ratthasima nama kasikosaladi-
ratthaparicchedo. Rajjasima nama balibhogo colabhogo
keratthabhogoti evamekekassa ranno anapavattitthanam. Dipasima
nama samuddantena paricchinna mahadipa ca antaradipa ca.
Cakkavalasima nama cakkavalapabbateneva paricchinna. Evametasu
simasu khandasimaya kenaci kammena sannipatitam sangham disva ettheva
simaya sanghassa demati vutte yavatika bhikkhu antokhandasimagata
tehi bhajetabbam. Tesamyeva hi tam papunati. Annesam
simantarikaya va upacarasimaya va thitanampi na papunati.
Khandasimaya utthite pana rukkhe va pabbate va thitassa hettha
va pathavivemajjhagatassa papunatiyeva. Imissa upacarasimaya
sanghassa dammiti dinnampana khandasimasimantarikasu thitanampi papunati.
Samanasamvasasimaya dammiti dinnam pana khandasimasimantarikasu thitanam
na papunati. Avippavasasimalabhasimasu dinnam tasu simasu
antogatanam papunati. Gamasimadisu dinnampana tasam simanam
abbhantare baddhasimaya thitanampi papunati. Abbhantarasima-
udakukkhepasimasu dinnam tattha antogatanamyeva papunati.
Janapadarattharajjadipacakkavalasimasu gamasimadisu vuttasadisoyeva vinicchayo.
     Sace pana jambudipe thito tambapannidipe sanghassa dammiti
vadati tambapannidipato ekopi gantva sabbesam ganhitum
labhati. Sacepi tatreva eko sabhagabhikkhu sabhaganam bhagam
ganhati na varetabbo. Evam tava yo simam paramasitva
deti tassa dane vinicchayo veditabbo. Yo pana asukasimayanti
vattum na janati kevalam simati vacanamattameva jananto viharam
agantva simaya dammiti va simatthakasanghassa dammiti va
bhanati so pucchitabbo sima nama bahuvidha katarasimam
sandhaya bhanasiti. Sace vadati aham asukasimati na janami
simatthakasangho bhajetva ganhatuti katarasimaya bhajetabbam.
Mahasivatthero kiraha avippavasasimayati. Tato nam ahamsu
avippavasasima nama tiyojanapi hoti evam sante tiyojane
thita labham ganhissanti tiyojane thatva agantukavattam
puretva aramam pavisitabbam bhavissati gamiko tiyojanam gantva
senasanam apucchissati nissayapatipannassa tiyojanatikkame nissayo
Patippassambhissati parivasikena tiyojanam atikkamitva arunam
upatthapetabbam bhavissati bhikkhuniya tiyojane thatva aramappavesanam
apucchitabbam bhavissati sabbametam upacarasimaya paricchedavaseneva
katum vattati tasma upacarasimayameva bhajetabbanti.
     Katikayati samanalabhakatikaya. Tenevaha sambahula avasa
samanalabha hontiti. Tatrevam katika katabba ekasmim
vihare sannipatitehi bhikkhuhi yam viharam sangahitukama samanalabham
katum icchanti tassa namam gahetva asuko nama viharo
poranakoti va buddhadhivutthoti va appalabhoti va yankinci
karanam vatva tam viharam iminapi viharena saddhim ekalabham katum
sanghassa ruccatiti tikkhattum savetabbam. Ettavata tasmim vihare
nisinnopi idha nisinnova hoti tasmim viharepi sanghena evameva
katabbam. Ettavata idha nisinnopi tasmim nisinnova hoti.
Ekasmim bhajiyamane itarasmim thitassa bhagam gahetum vattati. Evam
ekena viharena saddhim bahupi avasa ekalabha katabba.
     Bhikkhapannattiyati attano pariccagapannapanatthane. Tenevaha
yattha sanghassa dhuvakara kariyantiti. Tassattho yasmim vihare
imassa civaradayakassa santakam sanghassa pakavattam va vattati yasmim
va vihare bhikkhu attano bharam katva sada gehe bhojeti
yattha va tena avaso karito salakabhattadini va nibaddhani
yena pana sakalopi viharo patitthapito tattha vattabbameva natthi
Ime dhuvakara nama tasma sace so yattha mayham dhuvakara
kariyanti tattha dammiti va tattha dethati va bhanati bahusu
cepi thanesu dhuvakara honti sabbattha dinnameva hoti. Sace
pana ekasmim vihare bhikkhu bahutara honti tehi vattabbam
tumhakam dhuvakare ekattha bhikkhu bahu ekattha appakati. Sace
bhikkhugananaya ganhathati bhanati tatha bhajetva ganhitum vattati.
Ettha ca vatthabhesajjadi appakampi sukhena bhajiyati. Yadi pana
manco va pithakam va ekameva hoti tam pucchitva yassa va
viharassa ekaviharepi va yassa senasanassa so vicareti tattha
databbam. Sace asukabhikkhu ganhatuti vadati vattati. Atha
mayham dhuvakare dethati vatva avicaretvava gacchati sanghassapi
vicaretum vattati. Evam pana vicaretabbam sanghattherassa vasanatthane
dethati vattabbam. Sace tattha senasanam paripunnam hoti yattha
nappahoti tattha databbam. Sace eko bhikkhu mayham vasanatthane
senasanaparibhogabhandam natthiti vadati tattha databbam. Sanghassa
detiti viharam pavisitva imani civarani sanghassa dammiti vadati.
Sammukhibhutenati upacarasimaya thitena sanghena gandim paharitva
kalam ghosapetva bhajetabbam. Simatthassa asampattassapi bhagam
ganhanto na varetabbo. Viharo maha hoti therasanato
patthaya vatthesu diyamanesu alasajatika mahathera paccha agacchanti
bhante visativassanam diyati tumhakam thitika atikkantati na
Vattabba thitikam thapetva tesam datva paccha thitikaya databbam.
     Asukavihare kira bahum civaram uppannanti sutva yojanantarikaviharatopi
bhikkhu agacchanti sampattasampattanam thitatthanato patthaya
databbam. Asampattanampi upacarasimam pavitthanam antevasikadisu
ganhantesu databbameva. Bahiupacarasimaya thitanam dethati
vadanti na databbam. Sace pana upacarasimam okkamantehi
ekabaddha hutva attano viharadvare va antovihareyeva va
honti parisavasena vaddhita nama hoti sima tasma
databbam. Sanghanavakassa dinnepi paccha agatanam theranam
databbameva. Dutiyabhage pana therasanam arulhe agatanam
pathamabhago na papunati dutiyabhagato vassaggena databbam.
     Sace ekasmim vihare dasa bhikkhu honti dasa vatthani sanghassa
demati denti patekkam bhajetabbani. Sace sabbaneva
amhakam papunantiti gahetva gacchanti duppapitani ceva
duggahitani ca gatagatatthane sanghikaneva honti. Ekam pana
uddharitva idam tumhakam papunatiti sanghattherassa datva sesani
imani amhakam papunantiti gahetum vattati. Ekameva vattham
sanghassa demati aharanti abhajetvava amhakam papunatiti
ganhanti duppapitanceva duggahitanca. Satthakena va haliddi-
adina va lekham katva ekam kotthasam idam thanam tumhakam
papunatiti sanghattherassa papetva sesam amhakam papunatiti
Gahetum vattati. Yam pana vatthasseva puppham va phalam va vallim
va tena paricchedam katum na vattati. Sace ekam tantam
uddharitva idam thanam tumhakam papunatiti therassa datva sesam
amhakam papunatiti ganhanti vattati. Khandakhandam chinditva
bhajiyamanam vattatiyeva. Ekabhikkhuke vihare sanghassa civaresu
uppannesu sace pubbe vuttanayeneva so bhikkhu sabbani mayham
papunantiti ganhati suggahitani thitika pana na titthati.
Sace ekekam uddharitva idam mayham papunatiti ganhati thitika
titthati. Tattha atthitaya thitikaya puna annasmim civare uppanne
sace eko bhikkhu agacchati majjhe chinditva dvihipi gahetabbam.
Thitaya thitikaya puna annasmim civare uppanne sace navakataro
agacchati thitika hettha gacchati sace vuddhataro agacchati
thitika uddham arohati. Athanno natthi puna attano
papetva gahetabbam. Sanghassa demati va bhikkhusanghassa demati
va yena kenaci akarena sangham amasitva dinnam pana pamsukulikanam
na vattati gahapaticivaram patikkhipami pamsukulikangam samadiyamiti
vuttatta na pana akappiyatta bhikkhusanghena apaloketva
dinnampi na gahetabbam. Yam pana bhikkhu attano santakam deti tam
bhikkhudattiyam nama vattati pamsukulam pana na hoti. Evam santepi
dhutangam na bhijjati. Bhikkhunam dema theranam demati vutte
pana pamsukulikanampi vattati. Idam vattham sanghassa dema imina
Upahanatthavikapattatthavikaayogaamsavaddhakadini karontuti dinnampi
vattati. Pattatthavikadinam atthaya dinnani bahuni honti civaratthayapi
pahonti tato civaram katva parupitum vattati. Sace pana sangho
bhajitatirittani vatthani chinditva upahanatthavikadinam atthaya
bhajeti tato gahetum na vattati. Samikehi vicaritameva hi
vattati na itaram. Pamsukulikasanghassa dhamakarakapatadinam atthaya
demati vuttepi gahetum vattati. Parikkharo nama pamsukulikanampi
icchitabbo yam tattha atirekam hoti tam civarepi upanetum
vattati. Suttam sanghassa denti pamsukulikehipi gahetabbam. Ayam
tava viharam pavisitva imani civarani sanghassa dammiti dinnesu
vinicchayo sace pana bahiupacarasimaya addhanapatipanne bhikkhu
disva sanghassa dammiti sanghattherassa va sanghanavakassa va aroceti
sacepi yojanam pharitva parisa thita honti ekabaddha sabbesam
papunati ye pana dvadasahi hatthehi parisam asampatta tesam
na papunati. Ubhatosanghassa detiti ettha ubhatosanghassa
dammiti vuttepi dvedhasanghassa dammi dvinnam sanghanam dammi
bhikkhusanghassa ca bhikkhunisanghassa ca dammiti vuttepi ubhatosanghassa
dinnameva hoti. Upaddham databbanti dve bhage same katva
eko databbo. Ubhatosanghassa ca tuyhanca dammiti vutte sace
dasa bhikkhu ca dasa bhikkhuniyo ca honti ekavisatipativimse katva
eko puggalassa databbo dasa bhikkhusanghassa dasa bhikkhunisanghassa
Yena puggaliko laddho so sanghatopi attano vassaggena gahetum
labhati. Kasma. Ubhatosanghagahanena gahitatta. Ubhatosanghassa ca
cetiyassa ca dammiti vuttepi eseva nayo. Idha pana cetiyassa
sanghato papunanakakotthaso nama natthi ekapuggalassa
pattakotthasasamova kotthaso hoti. Ubhatosanghassa ca tuyhanca
cetiyassa cati vutte pana dvavisatikotthase katva dasa bhikkhunam
dasa bhikkhuninam eko puggalassa eko cetiyassa databbo
tattha puggalo sanghatopi attano vassaggena puna gahetum labhati
cetiyassa ekoyeva. Bhikkhusanghassa ca bhikkhuninanca dammiti vutte
pana na majjhe bhinditva databbam bhikkhu ca bhikkhuniyo ca
ganetva databbam. Bhikkhusanghassa ca bhikkhuninanca tuyhancati
vutte pana puggalo visum na labhati papunanatthanato ekameva
labhati. Kasma. Bhikkhusanghagahanena gahitatta. Bhikkhusanghassa ca
bhikkhuninanca tuyhanca cetiyassa cati vuttepi cetiyassa
ekapuggalapativimso labbhati puggalassa visum na labbhati tasma
ekam cetiyassa datva avasesam bhikkhu ca bhikkhuniyo ca ganetva
bhajetabbam. Bhikkhunanca bhikkhuninanca dammiti vuttepi majjhe
bhinditva na databbam puggalagananaya eva vibhajitabbam. Bhikkhunanca
bhikkhuninanca tuyhanca bhikkhunanca bhikkhuninanca cetiyassa ca
bhikkhunanca bhikkhuninanca tuyhanca cetiyassa cati evam vuttepi
cetiyassa ekapativimso labbhati puggalassa visum natthi bhikkhu ca
Bhikkhuniyo ca ganetva eva bhajetabbam. Yatha ca bhikkhusangham adim
katva nayo nito evam bhikkhunisangham adim katvapi netabbo.
Bhikkhusanghassa ca tuyhancati vutte puggalassa visum na labbhati
vassaggeneva gahetabbam. Bhikkhusanghassa ca cetiyassa cati vutte
pana cetiyassa visum pativimso labbhati. Bhikkhusanghassa ca tuyhanca
cetiyassa cati vuttepi cetiyasseva labbhati na puggalassa.
Bhikkhunanca tuyhancapi vuttepi visum na labbhati. Bhikkhunanca
cetiyassa cati vutte pana cetiyassa labbhati. Bhikkhunanca tuyhanca
cetiyassa cati vuttepi cetiyasseva visum labbhati na puggalassa.
Bhikkhunisangham adim katvapi evameva yojetabbam. Pubbepi buddhappamukhassa
ubhatosanghassa danam denti bhagava majjhe nisidati dakkhinato
bhikkhu vamato bhikkhuniyo nisidanti bhagava ubhinnam sanghatthero
tada bhagava attana laddhapaccaye attanapi paribhunjati bhikkhunampi
dapeti. Etarahi pana panditamanussa sadhatukam patimam va
cetiyam va thapetva buddhappamukhassa ubhatosanghassa danam denti.
Patimaya va cetiyassa va purato adharake pattam thapetva
dakkhinodakam datva buddhanam demati tattha yam pathamam khadaniyam
bhojaniyam denti viharam va aharitva idam cetiyassa demati
pindapatanca malagandhadini ca denti tattha katham
patipajjitabbanti. Malagandhadini tava cetiye aropetabbani
vatthehi pataka telena padipa katabba pindapatamadhuphanitadini
Pana yo nibaddham cetiyapatijaggiko hoti pabbajito va gahattho
va tassa databbani nibaddhajaggike asati ahatabhattam thapetva
vattam katva paribhunjitum vattati. Upakatthe kale bhunjitva
pacchapi vattam katum vattatiyeva. Malagandhadisu ca yankinci
idam haritva cetiyapujam karothati vutte durepi haritva pujetabbam.
Bhikkhusanghassa harati vuttepi haritabbam. Sace pana aham pindaya
carami asanasalaya bhikkhu atthi te harissantiti vutte
bhante tuyhamyeva dammiti vadati bhunjitum vattati. Atha pana
bhikkhusanghassa dassamiti harantassa gacchato antarava kalo
upakattho hoti attano papetva bhunjitum vattati. Vassam
vutthasanghassa detiti viharam pavisitva imani civarani vassam
vutthasanghassa dammiti deti. Yavatika bhikkhu tasmim avase vassam
vutthati yattaka vassacchedam akatva purimavassam vuttha tehi
bhajetabbam annesam na papunati. Disa pakkantassapi sati
gahake yava kathinassa ubbhara databbam. Anatthate pana kathine
antohemante evanca vatva dinnam pacchimavassam vutthanampi
papunatiti lakkhanannu vadanti. Atthakathasu panetam na vicaritam.
Sace pana bahiupacarasimayam thito vassam vutthasanghassa dammiti vadati
sampattanam sabbesam papunati. Atha asukavihare vassam
vutthasanghassati vadati tattha vassam vutthanameva yava kathinassubbhara
papunati. Sace pana gimhanam pathamadivasato patthaya evam
Vadati tatra sammukhibhutanam sabbesam papunati. Kasma.
Pitthisamaye uppannatta. Antovasseyeva vassam vasantanam
dammiti vutte chinnavassa na labhanti vassam vasantava labhanti.
Civaramase pana vassam vasantanam dammiti vutte pacchimikaya
vassupagatanamyeva papunati purimikaya vassupagatananca chinna-
vassananca na papunati. Civaramasato patthaya yava hemantassa
pacchimo divaso tava vassavasiyam demati vutte kathinam atthatam
va hotu anatthatam va atitavassam vutthanameva papunati.
Gimhanam pathamadivasato patthaya vutte pana matika aropetabba
atitavassavasassa panca masa atikkanta anagato catum-
masaccayena bhavissati kataravassavasassa desiti. Sace atitavassam
vutthanam dammiti vadati tam antovassam vutthanameva papunati.
Disa pakkantanampi sabhava ganhitum labhanti. Sace anagate
vassavasinam dammiti tam thapetva vassupanayikadivase gahetabbam.
Atha agutto viharo corabhayam atthi na sakka thapetum ganhitva
va ahinditunti vutte sampattanam dammiti vadati bhajetva
gahetabbam. Sace vadati ito me bhante tatiye vasse
vassavasinam yam na dinnam tam dammiti tasmim antovasse vutthabhikkhunam
papunati. Sace te disa pakkanta anno vissasiko
ganhati databbam. Atha ekoyeva avasittho sesa kalakata
sabbam ekasseva papunati. Sace ekopi natthi sanaghikam hoti
Tam sammukhibhutehi bhajetabbam. Adissa detiti adisitva paricchinditva
deti. Yaguyatiadisu ayamattho yaguya va .pe. Bhesajje
va adissa deti. Tatrayam yojana bhikkhu ajjatanaya va
svatanaya va yaguya nimantetva tesam gharam pavitthanam yagum
deti yagum datva pitaya yaguya imani civarani yehi mayham
yagu pita tesam dammiti deti. Yehi nimantitehi yagu pita
tesamyeva papunati. Yehi pana bhikkhacaravattena gharadvarena
gacchantehi va gharam pavitthehi va yagu laddha yesam va
asanasalato pattam aharitva manussehi nita yesam va therehi
pesita tesam na papunati. Sace pana nimantitabhikkhuhi saddhim
annepi bhikkhu bahu agantva antogehanca bahigehanca puretva
nisinna honti dayako ce evam vadati nimantita va hontu
animantita va yesam maya yagu dinna sabbesam imani
vatthani hontuti sabbesam papunanti. Yehi pana theranam
hatthato yagu laddha tesam na papunanti. Atha so yehi
mayham yagu pita sabbesam hontuti vadati sabbesam papunanti.
Bhattakhadaniyesupi eseva nayo. Civare vati pubbepi yena vassam
vasetva bhikkhunam civaram dinnapubbam hoti so ce bhikkhu bhojetva
vadati yesam maya pubbe civaram dinnam tesamyeva imam civaram va
sappimadhuphanitadini va hontuti sabbam tesamyeva papunati.
Senasane vati yo maya karite vihare va parivene va vasati
Tassidam hotuti vutte tasseva hoti. Bhesajje vati mayam kalena
kalam theranam sappiadini bhesajjani dema yehi tani laddhani
tesamyevidam hotuti vutte tesamyeva hoti. Puggalassa detiti imam
civaram itthannamassa dammiti evam parammukha va padamule thapetva
imam bhante tumhakam dammiti evam sammukha va deti. Sace pana
idam tumhakanca tumhakam antevasikananca dammiti evam vadati
therassa ca antevasikananca papunati. Uddesam gahetum agato
gahetva gacchanto ca atthi tassapi papunati. Tumhehi
saddhim nivaddhacarikabhikkhunam dammiti vutte uddesantevasikanam vattam
katva uddesaparipucchadini gahetva vicarantanam sabbesam papunati.
Ayam puggalassa detiti imasmim pade vinicchayo. Sesam sabbattha
uttanamevati.
                 Civarakkhandhakavannana nitthita.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 248-261. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5109&modeTY=2              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5109&modeTY=2              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=133              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3609              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3705              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3705              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]