![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{35} Mayhaṃ kho bhikkhaveti mayā khoti attho. Athavā mayhaṃ yoniso manasikāroti yo mayhaṃ yoniso manasikāro tena hetunāti attho. Puna anuppattāti ettha vibhattiṃ pariṇāmetvā mayāti vattabbaṃ. {36} Bhaddavaggiyāti te kira rājakumārā rūpena ca cittena ca bhaddakā vaggabandheneva vicaranti tasmā bhaddavaggiyāti vuccanti. Tenahi voti ettha vokāro nipātamatto. Dhammacakkhuṃ udapādīti kesañci sotāpattimaggo kesañci sakadāgāmimaggo kesañci anāgāmimaggo udapādi tayopi hi ete maggā dhammacakkhunti vuccanti. Te kira tuṇḍilajātake tiṃsadhuttā ahesuṃ. Atha tuṇḍilovādaṃ sutvā pañca sīlāni rakkhiṃsu. Idaṃ tesaṃ pubbakammaṃ.The Pali Atthakatha in Roman Book 3 page 26-27. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=541 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=541 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=35 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=811 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=848 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=848 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]