ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Kosambikkhandhakavaṇṇanā
                       --------
     {451} kosambikkhandhake. Taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsūti
ettha ayaṃ anupubbīkathā dve kira bhikkhū ekasmiṃ āvāse
vasanti vinayadharo ca suttantiko ca. Tesu suttantiko bhikkhu
ekadivasaṃ vaccakuṭiṃ paviṭṭho ācamanaudakāvasesaṃ bhājane ṭhapetvā
nikkhami. Vinayadharo pacchā paviṭṭho taṃ udakaṃ disvā nikkhamitvā
taṃ bhikkhuṃ pucchi āvuso tayā idaṃ udakaṃ ṭhapitanti. Āma
āvusoti. Tvaṃ ettha āpattibhāvaṃ na jānāsīti. Āma
na jānāmīti. Hoti āvuso ettha āpattīti. Sace hoti
desissāmīti. Sace pana te āvuso asañcicca asatiyā kataṃ
natthi āpattīti. So tassā āpattiyā anāpattidiṭṭhī ahosi.
     Vinayadharopi attano nissitakānaṃ ayaṃ suttantiko āpattiṃ
āpajjamānopi na jānātīti ārocesi. Te tassa nissitake disvā
tumhākaṃ upajjhāyo āpattiṃ āpajjitvāpi āpattibhāvaṃ na jānātīti
āhaṃsu. Te āgantvā upajjhāyassa ārocesuṃ. So evamāha
ayaṃ vinayadharo pubbe anāpattīti vatvā idāni āpattīti vadati
musāvādī esoti. Te gantvā tumhākaṃ upajjhāyo musāvādīti
evaṃ aññamaññaṃ kalahaṃ vaḍḍhayiṃsu. Tato vinayadharo okāsaṃ
Labhitvā tassa āpattiyā adassane ukkhepanīyakammaṃ akāsi.
Tena vuttaṃ taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsūti. {453} Bhinno
bhikkhusaṅgho bhinno bhikkhusaṅghoti ettha na tāva bhinno apica
kho yathā deve vuṭṭhe idāni sassaṃ nipphannanti vuccati avassaṃ
hi taṃ nipphajjissati evameva iminā kāraṇena āyatiṃ avassaṃ
bhijjissati. So ca kho kalahavasena na saṅghabhedavasena tasmā
bhinnoti vuttaṃ. Sambhavaatthavasena 1- cettha āmeṇḍitaṃ veditabbaṃ.
     {454} Etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmīti kasmā evaṃ bhāsitvā
pakkāmi. Sace hi bhagavā ukkhepake vā akāraṇena tumhehi
so bhikkhu ukkhittoti vadeyya ukkhittānuvattake vā tumhe
āpattiṃ āpannāti vadeyya etesaṃ bhagavā pakkho etesaṃ
bhagavā pakkhoti vatvā āghātaṃ bandheyyuṃ tasmā tantimeva
ṭhapetvā etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi. {455} Attanāva
attānanti ettha yo saṅghena ukkhepanīyakammānaṃ adhammavādīnaṃ
pakkhe nisinno tumhe kiṃ bhaṇathāti tesañca itaresañca laddhiṃ
sutvā ime adhammavādino itare dhammavādinoti cittaṃ
uppādeti ayaṃ tesaṃ majjhe nisinnova tesaṃ nānāsaṃvāsako hoti
kammaṃ kopeti itaresampi hatthapāsaṃ anāgatattā kopeti.
Evaṃ attanāva attānaṃ nānāsaṃvāsakaṃ karoti. Samānasaṃvāsakanti
etthāpi yo adhammavādīnaṃ pakkhe nisinno adhammavādino ime
itare dhammavādinoti tesaṃ majjhe pavisati yattha vā tattha vā
@Footnote: 1. sambhamaatthavasenāti maññe.
Pakkhe nisinno ime dhammavādinoti gaṇhāti ayaṃ attanāva
attānaṃ samānasaṃvāsakaṃ karotīti veditabbo. {456} Kāyakammaṃ
vacīkammanti ettha kāyena paharantā kāyakammaṃ upadaṃsenti pharusaṃ
vadantā vacīkammaṃ upadaṃsentīti veditabbā. Hatthaparāmāsaṃ karontīti
kodhavasena hatthehi aññamaññaṃ parāmasanaṃ karonti. Adhammiyamāneti
adhammiyāni kiccāni kurumāne. Asammodikāya vattamānāyāti
sammodikāya avattamānāya. Ayameva vā pāṭho. Sammodana-
kathāya avattamānāyāti attho. Ettāvatā na aññamaññanti
ettha dve pantiyo katvā upacāraṃ muñcitvā nisīditabbaṃ.
Dhammiyamāne pana pakkhe sammodikāya vattamānāya āsanantarikāya
nisīditabbaṃ ekekaṃ āsanaṃ antaraṃ katvā nisīditabbaṃ. {457-458} Mā
bhaṇḍanantiādīsu akatthāti pāṭhasesaṃ gahetvā mā bhaṇḍanaṃ
akatthāti evaṃ attho daṭṭhabbo. Adhammavādīti ukkhittānuvattakesu
aññataro. Ayaṃ pana bhikkhu bhagavato atthakāmo. Ayaṃ
kirassa adhippāyo ime bhikkhū kodhābhibhūtā satthuvacanaṃ na
gaṇhanti mā bhagavā ete ovadanto kilamitthāti tasmā
evamāha. Bhagavā pana pacchāpi saññaṃ labhitvā oramissantīti
tesaṃ anukampāya atītavatthuṃ āharitvā kathesi. Tattha anatthatoti
anattho ato. Etasmā me purisā anatthoti vuttaṃ hoti.
Athavā anatthatoti anatthado. Sesaṃ pākaṭameva. {464} Puthusaddoti-
ādigāthāsu pana puthu mahā saddo assāti puthusaddo.
Samajanoti ekasadiso jano. Sabbo cāyaṃ bhaṇḍanakārakajano
samantato saddanicchāraṇena puthusaddo ceva sadiso cāti vuttaṃ
hoti. Na bālo koci maññathāti tattha koci ekopi ahaṃ
bāloti maññittha sabbepi paṇḍitamāninoyeva. Nāññaṃ bhiyyo
amaññarunti koci ekopi ahaṃ bāloti ca na maññittha bhiyyo ca
saṅghasmiṃ bhijjamāne aññaṃpi ekaṃ mayhaṃ kāraṇā saṅgho bhijjatīti
idaṃ kāraṇaṃ na maññitthāti attho. Parimuṭṭhāti muṭṭhassatino.
Vācāgocarabhāṇinoti rākārassa rassādeso kato vācāgocarā
na satipaṭṭhānādigocarā bhāṇinoti. Kathaṃ bhāṇino. Yāvicchanti
mukhāyāmanti yāva mukhaṃ pasāretuṃ icchanti tāva pasāretvā
bhāṇino ekopi saṅghagāravena mukhasaṅkocanaṃ na karotīti attho.
Yena nītāti yena kalahena imaṃ nilajjabhāvaṃ nītā. Na taṃ vidūti
taṃ na jānanti evaṃ sādīnavo ayanti. Ye ca taṃ upanayhantīti
taṃ akkocchi ayaṃ mantiādikaṃ ākāraṃ ye upanayhanti.
Sanantanoti porāṇo. Pareti paṇḍite ṭhapetvā tato aññe
bhaṇḍanakārakā pare nāma. Te ettha saṅghamajjhe kalahaṃ
karontā mayaṃ yamāmhase uparamāma nassāma satataṃ samitaṃ
maccusantikaṃ gacchāmāti na jānantiyeva. Ye ca tattha vijānantīti
ye ca tattha paṇḍitā mayaṃ maccusamīpaṃ gacchāmāti vijānanti.
Tato sammanti medhagāti evaṃ hi te jānantā yonisomanasikāraṃ
uppādetvā medhagānaṃ kalahānaṃ vūpasamāya paṭipajjanti. Aṭṭhicchiddāti
Ayaṃ gāthā brahmadattañca dīghāvukumārañca sandhāya vuttā.
Tesaṃpi hoti saṅgati kasmā tumhākaṃ na hoti. Yesaṃ vo neva
mātāpitūnaṃ aṭṭhīni chinnāni pāṇāni hatāni na gavāssa
dhanāni haṭāni. Sace labhethātiādigāthā paṇḍitasahāyassa ca
bālasahāyassa ca vaṇṇāvaṇṇadīpanatthaṃ vuttā. Abhibhuyya sabbāni
parissayānīti pākaṭaparissaye ca paṭicchannaparissaye ca abhibhavitvā
tena saddhiṃ attamanova satimā careyya. Rājāva raṭṭhaṃ vijitanti
yathā attano vijitaṃ raṭṭhaṃ mahājanakarājā ca arindamamahārājā ca
pahāya ekakā cariṃsu evaṃ careyyāti attho. Mātaṅgaraññeva
nāgoti mātaṅgo araññeva nāgo. Mātaṅgoti hatthī vuccati.
Nāgoti mahantādhivacanametaṃ. Yathā hi mātuposako mātaṅgo
nāgo araññe ekakova cari na ca pāpāni akāsi yathā ca
pārileyyako evaṃ eko care na ca pāpāni kayirāti vuttaṃ
hoti. {467} Pārileyyake viharati rakkhitavanasaṇḍeti pārileyyakaṃ
upanissāya rakkhitavanasaṇḍe viharati. Hatthināgoti mahāhatthī.
Hatthikalabhehīti hatthipotakehi. Hatthicchāpehīti khīrapakehi daharapotakehi.
Chinnaggānīti tehi purato purato gacchantehi chinnaggāni
khāyitāvasesāni khāṇusadisāni tiṇāni khādati. Obhaggobhagganti tena
hatthināgena uccaṭṭhānato bhañjitvā pātitaṃ. Assa sākhābhaṅganti
etassa santakaṃ sākhābhaṅgaṃ te khādanti. Āvilānīti tehi
paṭhamataraṃ otaritvā pivantehi ālulitāni kaddamodakāni pivati.
Ogāhāti titthato. Nāgassa nāgenāti hatthināgassa buddhanāgena.
Īsādantassāti rathaīsāsadisadantassa. Yadeko ramatī vaneti
yasmā buddhanāgo viya ayaṃpi hatthināgo eko pavivitto vane
ramati tasmāssa nāgassa nāgena cittaṃ sameti ekībhāvaratiyā
ekasadisaṃ hotīti attho. Yathābhirantaṃ viharitvāti ettha temāsaṃ
bhagavā tattha vihāsīti veditabbo. Ettāvatā kosambikehi kira
ubbāḷho bhagavā temāsaṃ araññaṃ pavisitvā vasatīti sabbattha
kathā patthaṭā ahosi. Athakho kosambikā upāsakāti athakho
imaṃ kathāsallāpaṃ sutvā kosambivāsino upāsakā. {468} Adhammaṃ dhammoti-
ādīni aṭṭhārasa bhedakaravatthūni saṅghabhedakkhandhake vaṇṇayissāma.
     Ādāyanti laddhipāraṃ. Vivittanti suññaṃ. {475} Taṃ ukkhittakaṃ bhikkhuṃ
osāretvāti taṃ gahetvā nissīmaṃ gantvā āpattiṃ desāpetvā
kammavācāya osāretvā. Tāvadeva uposathoti taṃ divasameva
uposathakkhandhake vuttanayena sāmaggīuposatho kātabbo. {476} Amūlā
mūlaṃ gantvāti na mūlā mūlaṃ gantvā. Taṃ vatthuṃ avinicchanīti
attho. Ayaṃ vuccati upāli saṅghasāmaggī atthāpetā byañjanupetāti
atthato apagatā saṅghasāmaggīti imaṃ pana byañjanamattaṃ
upetā. {477} Saṅghassa kiccesūti saṅghassa karaṇīyesu uppannesu.
Mantanāsūti vinayamantanāsu. Atthesu jātesūti vinayaatthesu
uppannesu. Vinicchayesūti tesaṃyeva atthānaṃ vinicchayesu. Mahatthikoti
mahāupakāro. Paggahārahoti paggahituṃ yutto. Anānuvajjo
Paṭhamena sīlatotiādimhiyeva tāva sīlato na upavajjo.
Avekkhitācāroti apekkhitācāro ālokite vilokite sampajānakārīti-
ādinā nayena upaparikkhitācāro. Aṭṭhakathāsu pana appaṭic-
channācāroti vuttaṃ. Visayhāti abhibhavitvā. Anuyyuttaṃ bhaṇanti
anuyyuttaṃ anupagataṃ bhaṇanto. Yasmā hi so anuyyuttaṃ bhaṇati
usuyyāya vā agatigamanavasena vā kāraṇā apagataṃ na bhaṇati
tasmā atthaṃ na hāpeti. Usuyyāya pana agatigamanavasena vā
bhaṇanto atthaṃ hāpeti kāraṇaṃ na vadati parisagato chambhati
ceva vedhati ca yo īdiso na hoti ayaṃ paggahārahoti
dasseti. Kiñci bhiyyo tatheva pañhanti gāthā tassattho yatheva
anuyyuttaṃ bhaṇanto atthaṃ na hāpeti tatheva parisāya majjhe
pañhaṃ pucchito samāno na ceva pajjhāyati na maṅku hoti.
Yo hi atthaṃ na jānāti so pajjhāyati yo vattuṃ na sakkoti
so maṅku hoti. Yo pana atthañca jānāti vattuñca sakkoti
so na pajjhāyati na maṅku hoti. Kālāgatanti kathetabbayutta-
kāle āgataṃ. Byākaraṇārahanti pañhassa atthānulomatāya
byākaraṇānucchavikaṃ. Vacoti vadanto evarūpaṃ vacanaṃ bhaṇantoti
attho. Rañjetīti toseti. Viññūparisanti viññūnaṃ parisaṃ.
     Ācerakamhi ca saketi attano ācariyavāde. Alaṃ pametunti vīmaṃsituṃ
taṃ taṃ kāraṇaṃ paññāya tulayituṃ samattho. Paguṇoti kataparicayo
laddhāsevano. Kathetaveti kathetabbe. Viraddhikovidoti
Viruddhaṭṭhānakusalo. Paccatthikā yena vajantīti ayaṃ gāthā yādise
kathetabbe paguṇo taṃ dassetuṃ vuttā. Ayaṃ hettha attho
yādisena kathitena paccatthikā ca niggahaṃ gacchanti mahājano ca
saññāpanaṃ gacchati saññattiavabodhanaṃ gacchatīti attho. Ayañca
kathento sakaṃ ādāyaṃ attano ācariyavādaṃ na hāpeti. Yasmiṃ
vatthusmiṃ adhikaraṇaṃ uppannaṃ tadanurūpaṃ anupaghātakaraṃ pañhaṃ byākaramāno
tādise kathetabbe paguṇo hoti. Dūteyyakammesu alanti
aṭṭhahi dūtaṅgehi samannāgatattā saṅghassa dūteyyakammesu samattho.
Saṃ suṭṭhu uggaṇhātīti samuggaho. Idaṃ vuttaṃ hoti yathā
nāma āhunaṃ āhūti piṇḍaṃ samuggaṇhanti evaṃ pītisomanassa-
jāteneva cetasā saṅghassa kiccesu samuggaho saṅghakiccesu tassa
kiccassa paṭiggāhakoti attho. Karaṃ vacoti vacanaṃ karonto.
Na tena maññatīti tena vacanakaraṇena ahaṃ karomi saṅghabhāraṃ
nittharāmīti na mānātimānaṃ jappeti. Āpajjati yāvatakesūti
yattakesu vatthūsu āpattiṃ āpajjamāno āpajjati. Hoti
yathā ca vuṭṭhitīti tassā ca āpattiyā yathā vuṭṭhānaṃ hoti.
Ete vibhaṅgāti yesu ca vatthūsu āpajjati yathā ca vuṭṭhānaṃ
hoti imesaṃ atthānaṃ jotakā ete vibhaṅgā ubhayo assa
sāgatā suṭṭhu āgatā. Āpattivuṭṭhānapadassa kovidoti āpatti-
vuṭṭhānakāraṇakusalo. Yāni cācaranti yāni ca bhaṇḍanakārakādīni
ācaranto tajjanīyakammādivasena nissāraṇaṃ gacchati. Osāraṇaṃ
Taṃ vusitassa jantunoti taṃ vattaṃ vusitassa jantuno yā osāraṇā
kātabbā etampi jānāti. Sesaṃ sabbattha uttānamevāti.
                Kosambikkhandhakavaṇṇanā niṭṭhitā.
      Iti samantapāsādikāya saṃvaṇṇanāya mahāvaggavaṇṇanā samattā.
         Yathā ca vaṇṇanā esā    samattā nirupaddavā
         evaṃ sabbe janā santiṃ    pappontu nirupaddavanti.
                      ---------



             The Pali Atthakatha in Roman Book 3 page 266-274. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5476              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5476              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=4440              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=4535              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=4535              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]