![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{37} Pamukhoti pubbaṅgamo. Pāmokkhoti uttamo visuddhapañño. {38} Anupahaccāti avināsetvā. Tejasā tejanti attano tejena nāgassa tejaṃ. Pariyādeyyanti abhibhaveyyaṃ vināseyyaṃ vāti. Makkhanti kodhaṃ. Na tveva ca kho arahā yathā ahanti attānaṃ arahā ahanti maññamāno vadati. Ajjuṇho aggisaraṇamhīti ajja ekadivasaṃ vaseyyāmāti attho. Phāsukāmoti hitakāmo. Sumānasoti pītisomanassehi sampayuttamano. Na vimanoti avimano dosena anabhibhūto manoti attho. Agyāgāraṃ udiccareti ādittanti attho. Jaṭilā bhaṇantīti iminā sambandho. Ahināgassa acciyo na hontīti avivaṇṇā virūpavaṇṇāti attho. Phalikavaṇṇāyoti phalikamaṇivaṇṇāyo. Aṅgirasassāti aṅgato raṃsiyo saṃsarantīti aṅgiraso tassa aṅgirasassa. Abhikkantāya rattiyāti parikkhīṇāya rattiyā appāvasiṭṭhāyāti attho. Abhikkantavaṇṇāti abhirūpavaṇṇā abhimanāpavaṇṇā. Kevalakappanti sakalaṃ kevalaṃ. Purimāhi vaṇṇanibhāhīti catunnaṃ mahārājānaṃ vaṇṇanibhaṃ Sandhāyāha. Pāṇināti hatthena. Kakudhe adhivatthā devatāti ajjunarukkhe adhivatthā devatā. {44-49} Vissajjeyyanti sukkhāpanatthāya pasāretvā ṭhapeyyanti attho. Bhante āhara hatthanti evaṃ vadanto viya onatoti āharahattho. Uyyojetvāti vissajjetvā. Maṇḍāmukhiyoti aggibhājanāni vuccanti. {51} Cirapaṭikāti cirakālato paṭṭhāya. {52} Kesamissanti ādīsu kesā eva kesamissaṃ. Esa nayo sabbattha. Khārikājanti khāribhāro.The Pali Atthakatha in Roman Book 3 page 27-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=37 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=864 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=906 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=906 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]