![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{21} Assajipunabbasukavatthuṃ saṅghādisesavaṇṇanāyaṃ vuttaṃ. {27} Kāyikena davenātiādīsu panettha kāyiko davo nāma kāyikakīḷā vuccati. Sesapadadvayepi eseva nayo. Kāyiko anācāro nāma kāyadvāre paññattasikkhāpadavītikkamo vuccati. Sesapadadvayepi eseva nayo. Kāyikaṃ upaghātikaṃ nāma kāyadvāre paññattasikkhāpadassa asikkhana- bhāvena upahananaṃ vuccati. Nāsanaṃ vināsananti attho. Sesapadadvayepi eseva nayo. Kāyiko micchājīvo nāma paṭikkhitta- vejjakammādivasena telapacanāriṭṭhapacanādīni. Vācasiko micchājīvo nāma gihīnaṃ sāsanasampaṭicchannārocanādīni. Kāyikavācasiko micchājīvo nāma tadubhayaṃ. Sesaṃ tajjanīye vuttanayameva.The Pali Atthakatha in Roman Book 3 page 278. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5712 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5712 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-7 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=187 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=146 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=146 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]