![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{46} Channavatthusmiṃ. Āvāsaparamparañca bhikkhave saṃsathāti sabbā- vāsesu ca ārocetha. {50} Bhaṇḍanakārakotiādīsu bhaṇḍanādipaccayā āpannaṃ āpattiṃ āropetvā tassā adassaneyeva kammaṃ kātabbaṃ. Tikā vuttappakārā eva. {51} Sammā vattanāyaṃ panettha tecattāḷīsa vattāni. Tattha na anuddhaṃsetabboti na codetabbo. Na bhikkhu bhikkhūhīti añño bhikkhu aññehi bhikkhūhi na bhinditabbo. Na gihidhajoti odātavatthāni acchinnadasāni pupphadasāni ca na dhāretabbāni. Na titthiyadhajoti kusacīrādīni na dhāretabbāni. Na āsādetabboti na apasādetabbo. Anto vā bahi vāti vihārassa anto vā bahi vā. Na titthiyādi padattayaṃ uttānameva. Sesaṃ sabbaṃ pārivāsikakkhandhake vaṇṇayissāma. Sesaṃ tajjanīye vuttanayameva. Āpattiyā appaṭikamme ukkhepanīyakammaṃ iminā Sadisameva. {65} Ariṭṭhavatthuṃ khuddakavaṇṇanāyaṃ vuttaṃ. Bhaṇḍanakārakoti- ādīsu yaṃ diṭṭhiṃ nissāya bhaṇḍanādīni karoti tassā appaṭinissaggeyeva kammaṃ kātabbaṃ. Sesaṃ tajjanīye vuttanayameva. Sammā vattanāyaṃpi hi idha tecattāḷīsayeva vattānīti. Kammakkhandhakavaṇṇanā niṭṭhitā. ------------The Pali Atthakatha in Roman Book 3 page 279-280. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=5742 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=5742 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=-12 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=308 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=285 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=285 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]