ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                    Samuccayakkhandhakavaṇṇanā
                       ---------
     {97} samuccayakkhandhake. Chārattaṃ mānattanti ettha catubbidhaṃ
mānattaṃ appaṭicchannamānattaṃ paṭicchannamānattaṃ pakkhamānattaṃ
samodhānamānattanti. Tattha appaṭicchannamānattaṃ nāma yaṃ appaṭicchannāya
āpattiyā parivāsaṃ adatvā kevalaṃ āpattiṃ āpannabhāveneva
mānattārahassa mānattaṃ diyyati. Paṭicchannamānattaṃ nāma yaṃ
paṭicchannāya āpattiyā parivuṭṭhaparivāsassa diyyati. Pakkhamānattaṃ
nāma yaṃ paṭicchannāya vā appaṭicchannāya vā āpattiyā
aḍḍhamāsaṃ bhikkhunīnaṃ diyyati. Samodhānamānattaṃ nāma yaṃ odhāya
ekato katvā diyyati. Tesu idaṃ appaṭicchannāya āpattiyā
chārattaṃ mānattanti vacanato appaṭicchannamānattanti veditabbaṃ.
Taṃ dentena sace ekaṃ āpattiṃ āpanno hoti idha vuttanayeneva
dātabbaṃ. Sace dve vā tisso vā taduttari vā āpanno yatheva
ekaṃ āpattinti vuttaṃ evaṃ dve āpattiyo tisso āpattiyoti
vattabbaṃ. Taduttari pana sacepi sataṃ vā sahassaṃ vā hoti.
Sambahulāti vattabbaṃ. Nānāvatthukāyopi ekato katvā dātabbaṃ
tāsaṃ dānavidhiṃ parivāsadāne kathayissāma. Evaṃ āpattivasena kammavācaṃ
katvā dinne mānatte evametaṃdhārayāmītikammavācāpariyosāne
Māḷakasīmāyameva mānattaṃ samādiyāmi vattaṃ samādiyāmīti vuttanayeneva
vattaṃ samādātabbaṃ. Samādiyitvā tattheva saṅghassa ārocetabbaṃ.
Ārocentena ca evaṃ ārocetabbaṃ ahaṃ bhante ekaṃ āpattiṃ
āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ sohaṃ saṅghaṃ
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya
chārattaṃ mānattaṃ yāciṃ tassa me saṅgho ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā appaṭicchannāya chārattaṃ mānattaṃ
adāsi sohaṃ mānattaṃ carāmi vediyāmahaṃ bhante vediyatīti
maṃ saṅgho dhāretūti. Imaṃ ca pana atthaṃ gahetvā yāya kāyaci
vācāya ārocetuṃ vaṭṭatiyeva. Ārocetvā sace nikkhipitukāmena
vuttanayeneva saṅghamajjhe nikkhipitabbaṃ. Māḷakasīmato bhikkhūsu
nikkhantesu ekassa santike nikkhipituṃ vaṭṭati. Māḷakasīmato
nikkhamitvā satiṃ paṭilabhantena saha gacchantassa santike
nikkhipitabbaṃ. Sace sopi pakkanto aññassa yassa māḷake
nārocitaṃ tassa ārocetvā nikkhipitabbaṃ. Ārocentena pana
avasāne vediyatīti maṃ āyasmā dhāretūti vattabbaṃ. Dvinnaṃ
ārocentena āyasmantā dhārentūti vattabbaṃ. Tiṇṇaṃ ārocentena
āyasmanto dhārentūti vattabbaṃ. Nikkhittakālato paṭṭhāya
pakatattaṭṭhāne tiṭṭhati. Sace appabhikkhuko vihāro hoti
sabhāgā bhikkhū vasanti. Vattaṃ anikkhipitvā antovihāreyeva
rattiyo gaṇetabbā. Atha na sakkā sodhetuṃ vuttanayeneva vattaṃ
Nikkhipitvā paccūsasamayeva catūhi pañcahi vā bhikkhūhi saddhiṃ parikkhittassa
vihārassa parikkhepato aparikkhittassa parikkhepārahaṭṭhānato dve
leḍḍupāte atikkamitvā mahāmaggato okkamma gumbena vā
vatiyā vā paṭicchannaṭṭhāne nisīditabbaṃ. Antoaruṇeyeva
vuttanayeneva vattaṃ samādiyitvā ārocetabbaṃ. Sace añño koci
bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati sace esa taṃ
passati saddaṃ vāssa suṇāti ārocetabbaṃ. Anārocentassa
ratticchedo ceva vattabhedo ca. Atha dvādasahatthaṃ upacāraṃ
okkamitvā ajānantasseva gacchati. Ratticchedo hotiyeva
vattabhedo pana natthi. Ārocitakālato paṭṭhāya ca ekaṃ bhikkhuṃ
ṭhapetvā sesehi sati karaṇīye gantumpi vaṭṭati. Aruṇe uṭṭhite
tassa bhikkhussa santike vattaṃ nikkhipitabbaṃ. Sace sopi kenaci
kammena purearuṇeyeva gacchati. Aññaṃ vihārato nikkhantaṃ vā
āgantukaṃ vā yaṃ paṭhamaṃ passati tassa santike ārocetvā vattaṃ
nikkhipitabbaṃ. Ayañca yasmā gaṇassa ārocetvā bhikkhūnañca
atthibhāvaṃ sallakkhetvā vasi. Tenassa ūne gaṇe caraṇadoso
vā vippavāsadoso vā na hoti. Sace kañci na passati
vihāraṃ gantvā attanā saddhiṃ gatabhikkhūsu ekassa santike
nikkhipitabbanti mahāsumatthero āha. Mahāpadumatthero pana yaṃ
paṭhamaṃ passati tassa ārocetvā nikkhipitabbaṃ ayaṃ nikkhittavattassa
parihāroti āha. Evaṃ chārattaṃ mānattaṃ akhaṇḍaṃ caritvā yattha
Siyā vīsatigaṇo bhikkhusaṅgho tattha so bhikkhu abbhetabbo.
Abbhentehi ca paṭhamaṃ abbhānāraho kātabbo. Ayaṃ hi nikkhitta-
vattattā pakatattaṭṭhāne ṭhito. Pakatattassa ca abbhānaṃ kātuṃ
na vaṭṭati tasmā vattaṃ samādapetabbaṃ. Vatte samādinne
abbhānāraho hoti. Tenāpi vattaṃ samādiyitvā ārocetvā
abbhānaṃ yācitabbaṃ. Anikkhittavattassa puna vattasamādānakiccaṃ
natthi. So hi chārattātikkameneva abbhānāraho hoti tasmā
so abbhetabbo. Tatrāyaṃ evañca pana bhikkhave abbhetabboti
pāliyameva abbhānavidhi vutto. Ayañca ekāpattivasena vutto.
Sace pana dve tisso sambahulā vā ekavatthukā vā nānāvatthukā
vā āpattiyo honti tāsaṃ vasena kammavācā kātabbā.
Evaṃ appaṭicchannamānattaṃ dātabbaṃ. Paṭicchannamānattampana yasmā
paṭicchannāya āpattiyā parivuṭṭhaparivāsassa dātabbaṃ hoti tasmā
taṃ parivāsakathaṃ kathayitvāva kathayissāma. {102} Tenahi bhikkhave saṅgho
udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukka-
visaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ detūtiādinā nayena
pāliyaṃ anekehi ākārehi parivāso ca mānattañca vuttaṃ. Tassa
tassa yasmā āgatāgataṭṭhāne vinicchayo vuccamāno pāliyaṃ viya
ativitthāraṃ āpajjati na ca sakkā hoti sukhena pariggahetuṃ
tasmā taṃ samodhānetvā idheva dassayissāma. Ayañhi idha
adhippeto parivāso nāma paṭicchannaparivāso suddhantaparivāso
Samodhānaparivāsoti tividho hoti. Tattha paṭicchannaparivāso tāva
yathāpaṭicchannāya āpattiyā dātabbo. Kassaci hi ekāhapaṭicchannā
āpatti hoti yathā ayaṃ udāyittherassa kassaci dvīhādipaṭicchannā
yathā parato āgatā udāyittherasseva kassaci ekā āpatti
hoti yathā ayaṃ kassaci dve tisso taduttari vā yathā parato
āgatā tasmā paṭicchannaparivāsaṃ dentena paṭhamantāva paṭicchanna-
bhāvo jānitabbo. Ayaṃ hi āpatti nāma dasahākārehi paṭicchannā
hoti. Tatrāyaṃ mātikā āpatti ca hoti āpattisaññī ca
pakatatto ca hoti pakatattasaññī ca anantarāyiko ca hoti
anantarāyikasaññī ca pahu ca hoti pahuttasaññī ca chāhetukāmo ca
hoti chādeti cāti. Tattha āpatti ca hoti āpattisaññī
cāti yaṃ āpanno sā āpattiyeva hoti sopi ca tattha
āpattisaññīyeva. Iti jānanto chādeti channā hoti. Atha
panāyaṃ tattha anāpattisaññī acchannā hoti. Anāpatti pana
āpattisaññāyapi anāpattisaññāyapi chādentena acchāditāva hoti.
Lahukaṃ vā garukāti garukaṃ vā lahukāti chādeti. Alajjīpakkhe tiṭṭhati
āpatti pana acchannā hoti. Garukaṃ lahukāti maññamāno
deseti neva desitā hoti nacchannā. Garukaṃ garukāti ñatvā
chādeti channā hoti. Garukalahukabhāvaṃ na jānāti āpattiṃ
chādemīti chādeti channāva hoti. Pakatattoti tividhaṃ ukkhepanīya-
kammaṃ akato. So ce pakatattasaññī hutvā chādeti channāva
Hoti. Atha mayhaṃ saṅghena kammaṃ katanti apakatattasaññī
hutvā chādeti acchannāva hoti. Apakatattena pakatatta-
saññinā vā apakattasaññinā vā chāditāpi acchannāva
hoti. Vuttampi cetaṃ
        āpajjati garukaṃ sāvasesaṃ               chādeti anādariyaṃ paṭicca
        na bhikkhunī no ca phuseyya vajjaṃ   pañhāmesākusalehicintitāti.
     Ayaṃ hi pañhā ukkhittakena kathitā. Anantarāyikoti yassa dasasu
antarāyesu ekopi natthi so ce anantarāyikasaññī hutvā
chādeti channāva hoti. Sacepi so bhīrukajātikattā andhakāre
amanussacaṇḍamigabhayena antarāyikasaññī hutvā chādeti acchannāva
hoti. Yassa hi pabbatavihāre vasantassa kandaraṃ vā aṭaviṃ vā
nadiṃ vā atikkamitvā ārocetabbaṃ hoti. Antarāmagge
caṇḍavāḷāmanussādi bhayaṃ atthi magge ajagarā nipajjanti nadī pūrā
hoti. Etasmiṃ pana satiyeva antarāyikasaññī chādeti acchannāva
hoti. Antarāyikassa pana anantarāyikasaññāya chādayato acchannāva
hoti. Pahūti yo sakkoti bhikkhuno santikaṃ gantuñceva ārocituñca
so ce pahuttasaññī hutvā chādeti channāva hoti. Sacassa mukhe
appamattako gaṇḍo vā hoti hanukaṃ vāto vā vijjhati danto
vā rujjhati bhikkhā vā mandā laddhā hoti tāvattakena pana
neva vattuṃ na sakkoti na gantuṃ. Apica kho na sakkomīti
saññī hoti ayaṃ pahu hutvā appahuttasaññī nāma. Iminā
Chāditāpi acchāditā. Appahunā pana vattuṃ vā gantuṃ vā
asamatthena pahuttasaññinā vā appahuttasaññinā vā chāditā
hoti acchāditāva. Chādetukāmo ca hoti chādeti cāti
idaṃ uttānameva. Sace pana chādessāmīti dhuranikkhepaṃ katvā
purebhatte vā pacchābhatte vā paṭhamayāmādīsu vā lajjidhammaṃ
okkamitvā antoaruṇeyeva ārocesi ayaṃ chādetukāmo na
chādeti nāma. Yassa pana abhikkhuke ṭhāne vasantassa āpattiṃ
āpajjitvā sabhāgassa bhikkhuno āgamanaṃ āgamentassa sabhāgassa
santikaṃ vā gacchantassa aḍḍhamāsopi māsopi atikkamati. Ayaṃ
na chādetukāmopi chādeti nāma. Ayaṃpi acchannāva hoti. Yo
pana āpannamattova aggiakkamanapuriso viya sahasā apakkamitvā
sabhāgaṭṭhānaṃ gantvā āvikaroti ayaṃ na chādetukāmova neva
chādeti nāma. Sace pana sabhāgaṃ disvāpi ayaṃ me upajjhāyo vā
ācariyo vāti lajjāya nāroceti channāva hoti āpatti.
Upajjhāyādibhāvo hi idha appamāṇaṃ averisabhāgamattameva pamāṇaṃ
tasmā averisabhāgassa santike ārocetabbā. Yo pana visabhāgo
hoti sutvā pakāsetukāmo evarūpassa upajjhāyassāpi santike
na ārocetabbā. Tattha purebhattaṃ vā āpattiṃ āpanno hoti
pacchābhattaṃ vā divā vā rattiṃ vā yāva aruṇaṃ na uggacchati
tāva ārocetabbā. Uddhaste aruṇe paṭicchannāva hoti
paṭicchādanapaccayā ca dukkaṭaṃ āpajjati. Sabhāgasaṅghādisesaṃ āpannassa
Santike āvikātuṃ na vaṭṭati. Sace āvikaroti āpatti āvikatā
hoti dukkaṭāpattiyā pana na muccati tasmā suddhassa santike
āvikātabbā. Āvikaronto ca tuyhaṃ santike ekaṃ āpattiṃ
āvikaromīti vā ācikkhāmīti vā ārocemīti vā mama ekaṃ
āpattiṃ āpannabhāvaṃ jānāhīti vā vadatu ekaṃ garukāpattiṃ
āvikaromītiādinā nayena vadatu sabbehipi ākārehi appaṭic-
channāva hotīti kurundiyaṃ vuttaṃ. Sace pana lahukāpattiṃāvikaromīti-
ādinā nayena vadati paṭicchannāva hoti. Vatthuṃpi āroceti
āpattiṃpi āroceti ubhayaṃpi ārocetīti tividhenāpi ārocitāva
hoti. Iti imāni dasakāraṇāni sallakkhetvā paṭicchannaparivāsaṃ
dentena paṭhamameva paṭicchannabhāvo jānitabbo. Tato
paṭicchannadivase ca āpattiyo ca sallakkhetvā sace ekāhapaṭicchannāva
hoti ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
ekāhapaṭicchannanti evaṃ yācāpetvā idha vuttanayeneva kammavācaṃ
vatvā parivāso dātabbo. Atha dvīhatīhādipaṭicchannā hoti.
Dvīhapaṭicchannaṃ tīhapaṭicchannaṃ catūhapaṭicchannaṃ pañcāhapaṭicchannaṃ
chāhapaṭicchannaṃ sattāhapaṭicchannaṃ aṭṭhāhapaṭicchannaṃ navāhapaṭicchannaṃ
dasāhapaṭicchannaṃ ekādasāhapaṭicchannaṃ dvādasāhapaṭicchannaṃ
terasāhapaṭicchannaṃ cuddasāhapaṭicchannaṃ evaṃ yāva cuddasadivasāni
divasagaṇanena yojanā kātabbā. Pañcadasadivasāni paṭicchannāya
pakkhapaṭicchannanti vatvā yojanā kātabbā. Tato yāva
Ekūnatiṃsamo divaso tāva atirekapakkhapaṭicchannanti vatvā tato
māsapaṭicchannaṃ atirekamāsapaṭicchannaṃ dvimāsapaṭicchannaṃ atirekadvi-
māsapaṭicchannaṃ temāsapaṭicchannaṃ atirekatemāsapaṭicchannaṃ catumāsa-
paṭicchannaṃ atirekacatumāsapaṭicchannaṃ pañcamāsapaṭicchannaṃ atirekapañcamāsa-
paṭicchannaṃ chamāsa... Atirekachamāsa... Sattamāsa... Atirekasattamāsa...
Aṭṭhamāsa... Atirekaaṭṭhamāsa... Navamāsa... Atirekanavamāsa...
Dasamāsa... Atirekadasamāsa... Ekādasamāsa... Atirekaekādasamāsa-
paṭicchannanti evaṃ yojanā kātabbā. Saṃvacchare puṇṇe ekasaṃvacchara-
paṭicchannanti vatvā. Tato paraṃ atirekaekasaṃvacchara... Dvisaṃvacchara...
Atirekadvisaṃvacchara... Tisaṃvacchara... Atirekatisaṃvacchara... Catusaṃvacchara...
Atirekacatusaṃvacchara... Pañcasaṃvacchara... Atirekapañcasaṃvaccharapaṭicchannanti evaṃ
yāva saṭṭhīsaṃvacchara... Atirekasaṭṭhīsaṃvaccharapaṭicchannanti vā tato vā bhiyyopi
vatvā yojanā kātabbā. Sace pana dve tisso vā uttari vā
āpattiyo honti yathā idha ekaṃ āpattinti vuttaṃ evaṃ dve āpattiyo
tisso āpattiyoti vattabbaṃ. Tato paraṃ pana sataṃ vā hotu sahassaṃ
vā sambahulāti vattuṃ vaṭṭati. Nānāvatthukāsupi ahaṃ bhante
sambahulā saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavisaṭṭhiṃ
ekaṃ kāyasaṃsaggaṃ ekaṃ duṭṭhullaṃ vācaṃ ekaṃ attakāmapāricariyaṃ
ekaṃ sañcarittaṃ ekāhapaṭicchannāyoti evaṃ gaṇanavasena vā
ahaṃ bhante sambahulā saṅghādisesā āpattiyo āpajjiṃ nānāvatthukāyo
ekāhapaṭicchannāyoti evaṃ vatthukittanavasena vā ahaṃ bhante
Sambahulā saṅghādisesā āpattiyo āpajjiṃ ekāhapaṭicchannāyoti
evaṃ nāmakittanavasena vā yojanā kātabbā. Tattha nāmaṃ duvidhaṃ
sañjātisādhāraṇañca sabbasādhāraṇañca. Tattha saṅghādisesoti
sañjātisādhāraṇaṃ. Āpattīti sabbasādhāraṇaṃ. Tasmā sambahulā
āpattiyo āpajjiṃ ekāhapaṭicchannāyoti evaṃ sabbasādhāraṇa-
nāmavasenāpi vaṭṭati. Idañhi sabbampi parivāsādikaṃ vinayakammaṃ
vatthuvasena gottavasena nāmavasena āpattivasena ca kātuṃ vaṭṭatiyeva.
     Tattha sukkavisaṭṭhīti vatthu ceva gottañca. Saṅghādisesoti
nāmañceva āpatti ca. Kāyasaṃsaggoti vatthu ceva gottañca.
Saṅghādisesoti nāmañceva āpatti ca. Tattha sukkavisaṭṭhi-
kāyasaṃsaggotiādivacanenāpi nānāvatthukāyoti vacanenāpi vatthu
ceva gottañca gahitaṃ hoti. Saṅghādisesoti vacanenāpi āpattiyoti
vacanenāpi nāmañceva āpatti ca gahitā honti. Idha pana
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhinti nāmaṃpi
vatthugottānipi gahitāneva. Yathā ca idha pana ayaṃ udāyi bhikkhūti
vuttaṃ evaṃ yo yo āpanno hoti tassa tassa nāmaṃ gahetvā
ayaṃ itthannāmo bhikkhūti kammavācā kātabbā. Kammavācā-
pariyosāne tena bhikkhunā māḷakasīmāyameva parivāsaṃ samādiyāmi vattaṃ
samādiyāmīti vuttanayeneva vattaṃ samādātabbaṃ samādiyitvā tattheva
saṅghamajjhe ārocetabbaṃ ārocentena ca evaṃ ārocetabbaṃ
ahaṃ bhante ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ
Ekāhapaṭicchannaṃ sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya
sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ tassa me
saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāha-
paṭicchannāya ekāhaparivāsaṃ adāsi. Sohaṃ parivasāmi vediyāmahaṃ
bhante vediyatīti maṃ saṅgho dhāretūti. Imañca pana atthaṃ gahetvā
yāya kāyaci bhāsāya ārocetuṃ vaṭṭatiyeva. Ārocetvā sace
nikkhipitukāmena vuttanayeneva saṅghamajjhe nikkhipitabbaṃ. Māḷakato
bhikkhūsu nikkhantesu ekassapi santike nikkhipituṃ vaṭṭati.
Māḷakato nikkhamitvā satiṃ paṭilabhantena saha gacchantassa santike
nikkhipitabbaṃ. Sace sopi pakkanto aññassa yassa māḷake
nārocitaṃ tassa ārocetvā nikkhipitabbaṃ. Ārocentena ca
avasāne vediyatīti maṃ āyasmā dhāretūti vattabbaṃ. Dvinnaṃ
ārocentena āyasmantā dhārentūti vattabbaṃ. Tiṇṇaṃ vā
atirekānaṃ vā ārocentena āyasmanto dhārentūti vā saṅgho
dhāretūti vā vattabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne
tiṭṭhati. Sace appabhikkhuko vihāro hoti sabhāgā bhikkhū
vasanti. Vattaṃ anikkhipitvā vihāreyeva rattipariggaho kātabbo.
Atha na sakkā sodhetuṃ vuttanayeneva vattaṃ nikkhipitvā paccūsasamaye
ekena bhikkhunā saddhiṃ mānattavaṇṇanāyaṃ vuttanayeneva upacārasīmaṃ
atikkamitvā mahāmaggā okkamitvā paṭicchannaṭṭhāne nisīditvā
antoaruṇeyeva vuttanayena vattaṃ samādiyitvā tassa bhikkhuno
Parivāso ārocetabbo. Ārocentena sace navakataro hoti
āvusoti vattabbaṃ. Sace vuḍḍhataro bhanteti vattabbaṃ. Sace
añño koci bhikkhu kenacideva karaṇīyena taṃ ṭhānaṃ āgacchati.
Sace esa naṃ passati saddaṃ vāssa suṇāti ārocetabbaṃ.
Anārocentassa ratticchedo ca hoti vattabhedo ca. Atha
dvādasahatthaṃ upacāraṃ okkamitvā ajānantasseva gacchati ratticchedo
hotiyeva vattabhedo pana natthi. Uggate aruṇe vattaṃ
nikkhipitabbaṃ. Sace so bhikkhu kenacideva karaṇīyena pakkanto
hoti yaṃ aññaṃ sabbapaṭhamaṃ passati tassa ārocetvāva
nikkhipitabbaṃ sace na kañci passati vihāraṃ gantvā attanā
saddhiṃ gatabhikkhussa santike nikkhipitabbanti mahāsumatthero āha.
Mahāpadumatthero pana yaṃ paṭhamaṃ passati tassa ārocetvā
nikkhipitabbaṃ ayaṃ nikkhittavattassa parihāroti āha. Evaṃ
yattakāni divasāni āpatti paṭicchannā hoti tattakāni tato
adhikatarāni vā kukkuccavinodanatthāya parivasitvā saṅghamupasaṅkamitvā
vattaṃ samādiyitvā mānattaṃ yācitabbaṃ. Ayaṃ hi vatte
samādinneyeva mānattāraho hoti nikkhittavattena parivuṭṭhattā.
Anikkhittavattassa pana puna vattasamādānakiccaṃ natthi so hi
paṭicchannadivasātikkameneva mānattāraho hoti tasmā tassa mānattaṃ
dātabbameva. Idaṃ paṭicchannamānattaṃ nāma. Taṃ dentena sace
ekāpatti hoti pāliyaṃ vuttanayeneva dātabbaṃ. Atha dve vā tisso
Vā sohaṃ parivuṭṭhaparivāso saṅghaṃ dvinnaṃ tissannaṃ āpattīnaṃ
ekāhapaṭicchannānaṃ chārattaṃ mānattaṃ yācāmīti parivāse vuttanayeneva
āpattiyo ca divase ca sallakkhetvā yojanā kātabbā.
     Appaṭicchannaṃ āpattiṃ paṭicchannāya āpattiyā samodhānetvāpi
dātuṃ vaṭṭati. Kathaṃ. Paṭicchannāya parivāsaṃ vasitvā ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ ekāhapaṭicchannaṃ
sohaṃ saṅghaṃ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
ekāhapaṭicchannāya ekāhaparivāsaṃ yāciṃ tassa me saṅgho
ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya
ekāhaparivāsaṃ adāsi sohaṃ parivuṭṭhaparivāso ahaṃ bhante
ekaṃ āpattiṃ āpajjiṃ sañcetanikaṃ sukkavisaṭṭhiṃ appaṭicchannaṃ
sohaṃ bhante saṅghaṃ tāsaṃ āpattīnaṃ sañcetanikānaṃ sukkavisaṭṭhīnaṃ
paṭicchannāya ca appaṭicchannāya ca chārattaṃ mānattaṃ yācāmīti.
     Athassa tadanurūpaṃ kammavācaṃ katvā mānattaṃ dātabbaṃ. Sace
paṭicchannā dve āpattiyo appaṭicchannā ekā paṭicchannānañca
appaṭicchannāya cāti vattabbaṃ. Atha paṭicchannā ekā
appaṭicchannā dve paṭicchannāya ca appaṭicchannānañcāti
vattabbaṃ. Sace paṭicchannāpi dve appaṭicchannāpi dve
paṭicchannānañca appaṭicchannānañcāti vattabbaṃ. Sabbattha anurūpaṃ
kammavācaṃ katvā mānattaṃ dātabbaṃ. Ciṇṇamānattassa ca
tadanurūpameva kammavācaṃ katvā abbhānaṃ kātabbaṃ. Idha pana
Ekāpattivasena vuttaṃ. Iti yaṃ paṭicchannāya āpattiyā
parivāsāvasāne mānattaṃ diyyati idaṃ paṭicchannamānattaṃ nāma.
Evamettha ekeneva yojanāmukhena paṭicchannaparivāso ca paṭicchanna-
mānattañca vuttanti veditabbaṃ. Pakkhamānattaṃ samodhānamānattañca
avasesaparivāsakathāvasāne kathayissāma.
    Suddhantaparivāso samodhānaparivāsoti dve parivāsā avasesā.
    Tattha suddhantaparivāso nāma parato adhammikamānattacārāvasāne
tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā
āpattiyo āpanno hoti āpattipariyantaṃ na jānāti
rattipariyantaṃ na jānātīti imasmiṃ vatthusmiṃ anuññātaparivāso. So
duvidho cūḷasuddhanto mahāsuddhantoti. Duvidhopi cesa rattiparicchedaṃ
sakalaṃ vā ekaccaṃ vā ajānantassa ca asarantassa ca tattha
vematikassa ca dātabbo. Āpattipariyantampana ettakā ahaṃ
āpattiyo āpanno homīti jānātu vā mā vā akāraṇametaṃ
appamāṇaṃ. Tattha yo upasampadato paṭṭhāya anulomakkamena vā
ārocitadivasato paṭṭhāya paṭilomakkamena vā asukañca asukañca
divasaṃ vā pakkhaṃ vā māsaṃ vā saṃvaccharaṃ vā tava suddhabhāvaṃ
jānāsīti pucchiyamānopi āma bhante jānāmi ettakaṃ nāma kālaṃ
ahaṃ suddhoti vadati. Tassa dinno suddhantaparivāso
cūḷasuddhantoti vuccati. Taṃ gahetvā parivasantena yattakaṃ kālaṃ
attano suddhabhāvaṃ jānāti tattakaṃ apanetvā avasesaṃ māsaṃ vā
Dvemāsaṃ vā parivasitabbaṃ. Sace māsamattaṃ asuddhomhīti
sallakkhetvā parivāsaṃ aggahesi parivasantova puna aññaṃ māsaṃ
sarati. Tampi māsaṃ parivasitabbameva. Puna parivāsadānakiccaṃ
natthi. Atha dvemāsaṃ asuddhomhīti sallakkhetvā parivāsaṃ aggahesi
parivasanto ca māsamattameva asuddhomhīti sanniṭṭhānaṃ karoti.
Māsameva parivasitabbaṃ. Puna parivāsadānakiccaṃ natthi. Ayaṃ hi
suddhantaparivāso nāma uddhaṃpi ārohati heṭṭhāpi orohati.
Idamassa lakkhaṇaṃ. Aññasmiṃ pana āpattivuṭṭhāne idaṃ lakkhaṇaṃ. Yo
appaṭicchannaṃ āpattiṃ paṭicchannāti vinayakammaṃ karoti tassāpatti
vuṭṭhāti. Yo pana paṭicchannaṃ āpattiṃ appaṭichannāti vinayakammaṃ
karoti tassāpatti na vuṭṭhāti. Acirapaṭicchannaṃ cirapaṭicchannāti
karoti tassāpi vuṭṭhāti. Cirapaṭicchannaṃ acirapaṭicchannāti karoti
tassāpi na vuṭṭhāti. Ekamāpajjitvā sambahulāti karoti tassāpi
vuṭṭhāti ekaṃ vinā sambahulānaṃ abhāvato. Sambahulā pana
āpajjitvā ekaṃ āpajjinti karoti tassāpi na vuṭṭhāti.
     Yo pana yathāvuttena anulomapaṭilomanayena pucchiyamānopi
rattipariyantaṃ na jānāti na sarati vematiko vā hoti tassa dinno
suddhantaparivāso mahāsuddhantoti vuccati. Taṃ parivāsaṃ gahetvā
gahitadivasato paṭṭhāya  yāva upasampadadivaso tāva rattiyo
gaṇetvā parivasitabbaṃ. Ayaṃ uddhaṃ nārohati heṭṭhā pana
orohati. Tasmā sace parivasanto rattiparicchede sanniṭṭhānaṃ
Karoti māso vā saṃvaccharo vā mayhaṃ āpannassāti māsaṃ
vā saṃvaccharaṃ vā parivasitabbaṃ. Parivāsayācanadānalakkhaṇaṃ panettha
parato pāliyaṃ āgatanayeneva veditabbaṃ. Kammavācāpariyosāne
vattasamādānamānattaabbhānāni vuttanayāneva. Ayaṃ suddhantaparivāso
nāma.
     Samodhānaparivāso nāma tividho hoti odhānasamodhāno
agghasamodhāno missakasamodhānoti.
     Tattha odhānasamodhāno nāma antarā āpattiṃ āpajjitvā
paṭicchādentassa parivuṭṭhadivase odhunitvā makkhetvā purimāya
āpattiyā mūladivasaparicchede pacchā āpannāpattiṃ samodahitvā
dātabbaparivāso vuccati. So parato tenahi bhikkhave saṅgho udāyiṃ
bhikkhuṃ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā
samodhānaparivāsaṃ detūti ito paṭṭhāya vitthārato pāliyameva āgato.
     Ayaṃ panettha vinicchayo yo paṭicchannāya āpattiyā parivāsaṃ
gahetvā parivasanto vā mānattāraho vā mānattaṃ caranto vā
abbhānāraho vā aññaṃ āpattiṃ āpajjitvā purimāya āpattiyā
samā vā ūnakatarā vā rattiyo paṭicchādeti. Tassa mūlāya
paṭikassanena te parivuṭṭhadivase ca mānattaciṇṇadivase ca sabbe
odhunitvā adivase katvā pacchā āpannāpattiṃ mūlāpattiyaṃ samodhāya
parivāso dātabbo. Tena sace mūlāpatti pakkhapaṭicchannā
Antarāpatti ūnapakkhapaṭicchannā puna pakkhameva parivāso
parivasitabbo. Athāpi antarāpatti pakkhapaṭicchannā pakkhameva
parivasitabbaṃ. Etenupāyena yāva saṭṭhīvassapaṭicchannā mūlāpatti
tāva vinicchayo veditabbo. Saṭṭhīvassāni parivasitvā mānattāraho
hutvāpi hi ekadivasaṃ antarāpattiṃ paṭicchādetvā puna saṭṭhīvassāni
parivāsāraho hoti. Sace pana antarāpatti mūlāpattito
atirekapaṭicchannā hoti tattha kiṃ kātabbanti vutte mahāsumatthero
āha atekiccho ayaṃ puggalo atekiccho nāma āvikārāpetvā
vissajjetabboti. Mahāpadumatthero panāha kasmā atekiccho
nāma nanu ayaṃ samuccayakkhandhako nāma buddhānaṃ ṭhitakālasadiso
āpatti nāma paṭicchannā vā hotu appaṭicchannā vā samā vā
ūnakatarā vā atirekapaṭicchannā vāpi vinayadharassa kammavācaṃ
yojituṃ samatthabhāvoyevettha pamāṇaṃ tasmā yā antarāpatti
atirekapaṭicchannā hoti taṃ mūlāpattiṃ katvā tattha itaraṃ samodhāya
parivāso dātabboti. Ayaṃ odhānasamodhāno nāma.
     Agghasamodhāno nāma sambahulāsu āpattīsu yā ekā vā
dve vā tisso vā sambahulā vā āpattiyo sabbacirapaṭicchannāyo
tāsaṃ agghena samodhāya tāsaṃ rattiparicchedavasena avasesānaṃ
ūnakatarapaṭicchannānaṃ āpattīnaṃ parivāso diyyati. Ayaṃ vuccati
agghasamodhāno nāma. So parato tena kho pana samayena
aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti
Ekā āpatti ekāhapaṭicchannā ekā āpatti dvīhapaṭicchannāti-
ādinā nayena pāliyaṃ āgatoyeva. Yassa pana sataṃ āpattiyo
dasāhapaṭicchannā aparāpi sataṃ āpattiyo dasāhapaṭicchannāti evaṃ
dasakkhattuṃ katvā āpattisahassaṃ divasasataṃ paṭicchannaṃ hoti tena
kiṃ kātabbanti. Sabbā samodahitvā dasadivase parivasitabbaṃ. Evaṃ
ekeneva dasāhena divasasataṃpi parivasitabbameva hoti. Vuttampi cetaṃ
     dasasataṃ rattisataṃ āpattiyo chādayitvāna dasarattiyo
vasitvāna muñceyya pārivāsiko pañhā mesā kusalehi cintitāti
     ayaṃ agghasamodhāno nāma.
     Missakasamodhāno nāma yo nānāvatthukāyo āpattiyo
ekato katvā diyyati. Tatrāyaṃ nayo ahaṃ bhante sambahulā
saṅghādisesā āpattiyo āpajjiṃ ekaṃ sukkavisaṭṭhiṃ ekaṃ kāyasaṃsaggaṃ
ekaṃ duṭṭhullavācaṃ ekaṃ attakāmaṃ ekaṃ sañcarittaṃ ekaṃ kuṭikāraṃ
ekaṃ vihārakāraṃ ekaṃ duṭṭhadosaṃ ekaṃ aññabhāgiyaṃ ekaṃ saṅghabhedakaṃ
ekaṃ bhedānuvattakaṃ ekaṃ dubbacaṃ ekaṃ kuladūsakaṃ sohaṃ bhante saṅghaṃ
tāsaṃ āpattīnaṃ samodhānaparivāsaṃ yācāmīti tikkhattuṃ yācāpetvā
tadanurūpāya kammavācāya parivāso dātabbo. Ettha ca saṅghādisesā
āpattiyo āpajjiṃ nānāvatthukāyotipi saṅghādisesā āpattiyo
āpajjiṃ itipi evaṃ pubbe vuttanayeneva vatthuvasenapi gottavasenapi
nāmavasenapi āpattivasenapi yojetvā kammaṃ kātuṃ vaṭṭatiyeva.
Ayaṃ missakasamodhāno nāma. Sabbaparivāsakammavācāvasāne pana
Nikkhittānikkhittavattādikathā purimanayeneva veditabbā.
                   Parivāsakathā niṭṭhitā.
     Idāni yaṃ vuttaṃ pakkhamānattañca samodhānamānattañca avasesa-
parivāsakathāvasāne kathayissāmāti tassokāso sampatto tasmā
vuccati.
     Pakkhamānattanti bhikkhuniyā dātabbamānattaṃ. Tampana paṭicchannāyapi
appaṭicchannāyapi āpattiyā aḍḍhamāsameva dātabbaṃ. Vuttaṃ
hetaṃ bhagavatā garudhammaṃ ajjhāpannāya bhikkhuniyā ubhatosaṅghe
pakkhamānattaṃ caritabbanti. Taṃ pana bhikkhunīhi attano sīmaṃ sodhetvā
vihārasīmāya vā vihārasīmaṃ sodhetuṃ asakkontīhi khaṇḍasīmāya vā
sabbantimena paricchedena catuvaggaṃ gaṇaṃ sannipātāpetvā dātabbaṃ.
Sace ekā āpatti hoti ekissā vasena sace dve vā
tisso vā sambahulā vā ekavatthukā vā nānāvatthukā vā
tāsaṃ tāsaṃ vasena vatthugottanāmaāpattīsu yaṃ yaṃ icchati
taṃ taṃ ādāya yojanā kātabbā. Tatridaṃ ekāpattivasena
mukhamattadassanaṃ. Tāya āpannāya bhikkhuniyā bhikkhunīsaṅghaṃ upasaṅkamitvā
ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhunīnaṃ pāde vanditvā
ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyā ahaṃ
ayye ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ sāhaṃ ayye saṅghaṃ
ekissā āpattiyā gāmantarāya pakkhamānattaṃ yācāmīti. Evaṃ
tikkhattuṃ yācāpetvā byattāya bhikkhuniyā paṭibalāya saṅgho
ñāpetabbo suṇātu me ayye saṅgho ayaṃ itthannāmā
Bhikkhunī ekaṃ āpattiṃ āpajji gāmantaraṃ sā saṅghaṃ ekissā
āpattiyā gāmantarāya pakkhamānattaṃ yācati yadi saṅghassa pattakallaṃ
saṅgho itthannāmāya bhikkhuniyā ekissā āpattiyā gāmantarāya
pakkhamānattaṃ dadeyya esā ñatti suṇātu me ayye saṅgho
ayaṃ .pe. Dutiyampi... Tatiyampi etamatthaṃ vadāmi suṇātu me
ayye saṅgho .pe. Deti... Dinnaṃ saṅghena itthannāmāya bhikkhuniyā
ekissā āpattiyā gāmantarāya pakkhamānattaṃ khamati saṅghassa
tasmā tuṇhī evametaṃ dhārayāmīti. Kammavācāya pariyosāne vattaṃ
samādiyitvā bhikkhumānattakathāya vuttanayeneva saṅghassa ārocetvā
nikkhittavattaṃ vasitukāmāya tattheva saṅghamajjhe vā pakkantāsu
bhikkhunīsu ekāya bhikkhuniyā vā dutiyikāya vā santike vuttanayeneva
nikkhipitabbaṃ. Aññissā pana āgantukāya santike ārocetvā
nikkhipitabbaṃ. Nikkhittakālato paṭṭhāya pakatattaṭṭhāne tiṭṭhati.
Puna samādiyitvā aruṇaṃ uṭṭhāpentiyā pana bhikkhunīnaṃyeva santike
vasituṃ na labbhati. Ubhatosaṅghe pakkhamānattaṃ caritabbanti hi
vuttaṃ. Tasmā assā ācariyupajjhāyāhi vihāraṃ gantvā
saṅgāhakapakkhe ṭhito eko mahāthero vā dhammakathiko vā bhikkhu
vattabbo ekissā bhikkhuniyā vinayakammaṃ kātabbaṃ atthi tatra
no ayya cattāro bhikkhū pesethāti. Saṅgahaṃ akātuṃ na labbhati
pesessāmāti vattabbaṃ. Catūhi pakatattabhikkhunīhi mānattacāriniṃ
bhikkhuniṃ gahetvā antoaruṇeyeva nikkhamitvā gāmūpacārato dve
Leḍḍupāte atikkamitvā mahāmaggā okkamma gumbavatiādīhi
paṭicchannaṭṭhāne nisīditabbaṃ. Vihārūpacāratopi dve leḍḍupātā
atikkamitabbā catūhi pakatattabhikkhūhipi tattha gantabbaṃ. Gantvā ca
pana bhikkhunīhi saddhiṃ na ekaṭṭhāne nisīditabbaṃ paṭikkamitvā avidūre
ṭhāne nisīditabbanti kurundiyaṃ vuttaṃ. Mahāpaccarīādīsu pana
bhikkhunīhipi byattaṃ ekaṃ vā dve vā upāsikāyo bhikkhūhipi ekaṃ
vā dve vā upāsake attarakkhanatthāya gahetvā gantabbanti
vuttaṃ. Kurundiyaṃyeva bhikkhunīupassayassa ca bhikkhuvihārassa ca
upacāraṃ muñcituṃ vaṭṭatīti vuttaṃ. Gāmassāti na vuttaṃ. Evaṃ
nisinnesu bhikkhūsu ca bhikkhunīsu ca tāya bhikkhuniyā mānattaṃ samādiyāmi
vattaṃ samādiyāmīti vattaṃ samādiyitvā bhikkhunīsaṅghassa tāva evaṃ
ārocetabbaṃ ahaṃ ayye ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ
sāhaṃ saṅghaṃ ekissā āpattiyā gāmantarāya pakkhamānattaṃ yāciṃ
tassā me saṅgho ekissā āpattiyā gāmantarāya pakkhamānattaṃ
adāsi sāhaṃ pakkhamānattaṃ carāmi vediyāmahaṃ ayye vediyatīti
maṃ saṅgho dhāretūti. Tato bhikkhusaṅghassa santike gantvā evaṃ
ārocetabbaṃ ahaṃ ayyā ekaṃ āpattiṃ āpajjiṃ gāmantaraṃ .pe.
Vediyāmahaṃ ayyā vediyatīti maṃ saṅgho dhāretūti. Idhāpi yāya
kāyaci bhāsāya ārocetuṃ vaṭṭati. Ārocetvā bhikkhunīsaṅghasseva
santike nisīditabbaṃ. Ārocitakālato paṭṭhāya bhikkhūnaṃ gantuṃ
vaṭṭati. Sace sāsaṅkaṃ hoti bhikkhuniyo tattheva ṭhānaṃ paccāsiṃsanti
Ṭhātabbaṃ. Sace añño bhikkhu vā bhikkhunī vā taṃ ṭhānaṃ eti
passantiyā ārocetabbaṃ. No ce āroceti ratticchedo ca
vattabhede dukkaṭañca. Sace ajānantiyā evaṃ upacāraṃ okkamitvā
gacchati ratticchedova hoti na vattabhede dukkaṭaṃ. Sace
bhikkhuniyo upajjhāyādīnaṃ vattakaraṇatthaṃ pageva vā gantukāmā
honti rattivippavāsagaṇaohāyanagāmantarāpattirakkhanatthaṃ ekaṃ
bhikkhuniṃ ṭhapetvā gantabbaṃ. Tāya aruṇe uṭṭhite tassā
santike vattaṃ nikkhipitabbaṃ. Etenupāyena akhaṇḍā pañcadasa
rattiyo mānattaṃ caritabbaṃ. Anikkhittavattāya pana parivāsakkhandhake
vuttanayeneva sammā vattitabbaṃ. Ayaṃ pana viseso. Āgantukassa
ārocetabbanti ettha yattakā purebhattaṃ vā pacchābhattaṃ vā taṃ
gāmaṃ bhikkhū vā bhikkhuniyo vā āgacchanti sabbesaṃ ārocetabbaṃ.
Anārocentiyā ratticchedo ceva vattabhede dukkaṭañca. Sacepi
rattiṃ koci bhikkhu taṃ gāmūpacāraṃ okkamitvā gacchati ratticchedo
hotiyeva. Ajānanapaccayā pana vattabhedato muccati. Kurundīādīsu
pana anikkhittavattaṃ bhikkhūnaṃ vuttanayeneva kathetabbanti vuttaṃ. Taṃ
parivāsavattādīnaṃ upacārasīmāya paricchinnattā yuttataraṃ dissati.
Uposathe ārocetabbaṃ. Pavāraṇāya ārocetabbaṃ. Catunnaṃ
bhikkhūnañca bhikkhunīnañca devasikaṃ ārocetabbaṃ. Sace bhikkhūnaṃ
tasmiṃ gāme bhikkhācāro sampajjati tehi catūhi bhikkhūhi tattheva
gantabbaṃ. No ce sampajjati aññatra caritvāpi tatra āgantvā
Attānaṃ dassetvā gantabbaṃ. Bahigāme vā saṅketaṭṭhānaṃ kātabbaṃ
asukasmiṃ nāmaṭṭhāne amhe passasīti. Tāya saṅketaṭṭhānaṃ
gantvā ārocetabbaṃ. Saṅketaṭṭhāne adisvā vihāraṃ gantvā
ārocetabbaṃ. Vihāre sabbabhikkhūnaṃ ārocetabbaṃ. Sace sabbesaṃ
na sakkā hoti ārocetuṃ bahiupacārasīmāya ṭhatvā bhikkhuniyo
pesetabbā. Tāhi ānītānaṃ catunnaṃ bhikkhūnaṃ ārocetabbaṃ.
Sace vihāro dūro hoti sāsaṅko ca upāsake ca upāsikāyo ca
gahetvā gantabbaṃ. Sace panāyaṃ ekā vasati rattivippavāsaṃ
āpajjati tasmā tassā ekā pakatattā bhikkhunī sammannitvā
dātabbā ekacchanne vasanatthāya. Evaṃ akhaṇḍaṃ mānattaṃ
caritvā vīsatigaṇe bhikkhusaṅghe vuttanayeneva abbhānaṃ kātabbaṃ.
Sace mānattaṃ caramānā antarāpattiṃ āpajjati mūlāya paṭikassitvā
tassā āpattiyā mānattaṃ dātabbanti kurundiyaṃ vuttaṃ. Idaṃ
pakkhamānattaṃ nāma.
     Samodhānamānattaṃ pana tividhaṃ hoti odhānasamodhānaṃ aggha-
samodhānaṃ missakasamodhānanti. Tattha yadetaṃ parato udāyittherassa
pañcāhapaṭicchannāya āpattiyā parivāsaṃ parivasantassa parivāse ca
mānattārahaṭṭhāne ca antarāpattiṃ āpajjitvā mūlāya paṭikassitassa
tenahi bhikkhave saṅgho udāyissa bhikkhuno tissannaṃ āpattīnaṃ
chārattaṃ mānattaṃ detūti mānattaṃ anuññātaṃ idaṃ odhānasamodhānaṃ
nāma. Idañhi punappunaṃ mūlāya paṭikassanena parivuṭṭhadivase
Odhunitvā purimāpattīhi saddhiṃ samodhāya dinnaṃ tasmā odhāna-
samodhānanti vuccati. Kurundiyaṃ pana samodhānaparivāsaṃ vuṭṭhassa
dātabbamānattaṃ samodhānamānattanti vuttaṃ. Taṃpi tena pariyāyena
yujjati. Agghasamodhānampana missakasamodhānañca agghasamodhāna-
missakasamodhānaparivāsāvasāne dātabbamānattameva vuccati. Taṃ
parivāsakammavācānusārena yojetvā dātabbaṃ. Ettāvatā yaṃ vuttaṃ
tenahi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā
sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṃ
detūtiādinā nayena pāliyaṃ anekehi ākārehi parivāso ca mānattañca
vuttaṃ tassa yasmā āgatāgataṭṭhāne evaṃ vinicchayo vuccamāno
pāliyaṃ viya ativitthāraṃ āpajjati na ca sakkā hoti sukhena
pariggahetuṃ tasmā taṃ samodhānetvā idheva dassessāmāti tadidaṃ
atthato sampāditaṃ hoti. {102} Idāni yā tāva ayaṃ appaṭicchannāya
ekissā āpattiyā vasena pāli vuttā sā uttānatthāva.
     {108} Tato paraṃ dvīhatīhacatūhapañcāhapaṭicchannānaṃ vaseneva pāliyaṃ vatvā
pañcāhapaṭicchannāya parivāsato paṭṭhāya antarāpatti dassitā.
Yasmā pana taṃ āpattiṃ āpanno mūlāyapaṭikassanāraho nāma
hoti tasmāssa tattha mūlāya paṭikassanaṃ anuññātaṃ. Sace
pana nikkhittavatto āpajjati mūlāyapaṭikassanāraho na hoti.
Kasmā. Yasmā na so parivasanto āpanno pakatattaṭṭhāne
ṭhito āpanno tasmā tassā āpattiyā visuṃ mānattaṃ caritabbaṃ.
Sace paṭicchannā hoti parivāsopi vasitabbo yañcetaṃ mūlāya
paṭikassanaṃ vuttaṃ tasmiṃ kate parivuṭṭhadivasā makkhitāva honti.
Iti parivāse antarāpattiṃ dassetvā puna mānattārahassa antarāpattiṃ
dassetvā mūlāya paṭikassanaṃ vuttaṃ. Tasmiṃ hi kate parivuṭṭhadivasā
makkhitāva honti. Tato parivuṭṭhaparivāsassa tāsaṃ tissannaṃpi
āpattīnaṃ samodhānamānattaṃ dassitaṃ. Tato mānattacārikassa
antarāpattiṃ dassetvā mūlāya paṭikassanaṃ vuttaṃ. Tasmiṃ pana
paṭikassane kate mānattaciṇṇadivasāpi parivuṭṭhadivasāpi makkhitāva
honti. Tato abbhānārahassa antarāpattiṃ dassetvā mūlāya
paṭikassanaṃ vuttaṃ. Tasmiṃpi kate sabbe te parivāsamānatta-
ciṇṇadivasā makkhitāva honti. Tato paraṃ sabbā antarāpattiyo
yojetvā abbhānakammaṃ dassitaṃ. Evaṃ paṭicchannavāre
ekāhapaṭicchannādivasena pañca antarāpattīnaṃ vasena catassoti nava
kammavācā dassitā honti. {125} Tato paraṃ pakkhapaṭicchannāya āpattiyā
anto parivāsato paṭṭhāya pañcāhapaṭicchannāya antarāpattiyā
vasena samodhānaparivāso ca samodhānamānattañca dassitaṃ. Ettha
ca mānattacārikamānattārahakālepi āpannāya āpattiyā mūlāya
paṭikassane kate mānattaciṇṇadivasāpi parivāsaparivuṭṭhadivasāpi sabbe
makkhitāva honti. Kasmā. Yasmā paṭicchannā antarāpatti.
Teneva vuttaṃ mūlāya paṭikassitvā purimāya āpattiyā samodhāna-
parivāsaṃ datvā chārattaṃ mānattaṃ detūti. Tato paraṃ sabbā
Antarāpattiyo yojetvā abbhānakammaṃ dassetvā sañcetanikāya
sukkavisaṭṭhiyā vatthuṃ niṭṭhāpitaṃ. {134} Tato ekāpattimūlakañca āpatti-
vaḍḍhanakañcāti dve naye dassetvā agghasamodhānaparivāso dassito.
     Tato sañcicca anārocitāpattivatthuṃ dassetvā asañcicca ajānana-
asaraṇavematikabhāvehi anārocitāya āpattiyā pacchā lajjidhamme
vā jānanasaraṇanibbematikabhāvesu vā uppannesupi yaṃ kātabbaṃ taṃ
dassetuṃ idha pana bhikkhavetiādinā nayena pāli ṭhapitā. Tato
ajānanaasaraṇavematikapaṭicchannānaṃ appaṭicchannabhāvaṃ dassetuṃ tatheva
pāli ṭhapitā. {138} Tato dvinnaṃ āpattīnaṃ dvemāsapaṭicchannānaṃ
ekamāsaparivāsayācanavatthuṃ dassetvā asañcicca ajānanaasaraṇa-
vematikabhāvehi anārocite itarasmiṃ māse pacchā lajjidhammādīsu
uppannesu yaṃ kātabbaṃ taṃ dassetuṃ ajānanaasaraṇavematikapaṭic-
channassa ca appaṭicchannabhāvaṃ dassetuṃ purimanayeneva pāli ṭhapitā.
     {156} Tato āpattipariyantaṃ na jānāti rattipariyantaṃ na jānātītiādinā
nayena suddhantaparivāso dassito. {160} Tato paraṃ pārivāsikaṃ ādiṃ
katvā vibbhamitvā puna upasampannātiādīsu paṭipattidassanatthaṃ
pāli ṭhapitā. {165} Tattha antarā sambahulā saṅghādisesā āpattiyo
āpajjati parimāṇāyo appaṭicchannāyotiādīsu āpattiparicchedavasena
parimāṇāyo ceva appaṭicchannāyo cāti attho. {166} Pacchimasmiṃ
āpattikkhandheti ekova so āpattikkhandho. Pacchā chāditattā
pana pacchimasmiṃ āpattikkhandheti vuttaṃ. Purimasminti etthāpi
Eseva nayo. {180} Vavatthitā sambhinnāti sabhāgavisabhāgānamevetaṃ
pariyāyavacanaṃ. {181} Tato paraṃ yo paṭicchādeti tasmiṃ paṭipattidassanatthaṃ
dve bhikkhūtiādi vuttaṃ. Tattha missakanti thullaccayādīhi missakaṃ.
Suddhakanti saṅghādisesaṃ vinā lahukāpattikkhandhameva. {184} Tato paraṃ
avisuddhavisuddhabhāvadassanatthaṃ idha pana bhikkhave bhikkhu sambahulā
saṅghādisesātiādi vuttaṃ. Tattha byañjanato vā adhippāyato
vā anuttānannāma kiñci natthi. Tasmā tañca ito pubbe
avuttañca sabbaṃ pāliyānusāreneva veditabbanti.
                Samuccayakkhandhakavaṇṇanā niṭṭhitā.
                      ----------



             The Pali Atthakatha in Roman Book 3 page 295-321. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=6047              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=6047              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=1866              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=2063              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=2063              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]